Rig Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥ ९.०५३.०१ ॥
utte śuṣmāso asthū rakṣo bhindanto adrivaḥ | nudasva yāḥ parispṛdhaḥ || 9.053.01 ||

Mandala : 9

Sukta : 53

Suktam :   1



अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते । स्तवा॒ अबि॑भ्युषा हृ॒दा ॥ ९.०५३.०२ ॥
ayā nijaghnirojasā rathasaṃge dhane hite | stavā abibhyuṣā hṛdā || 9.053.02 ||

Mandala : 9

Sukta : 53

Suktam :   2



अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ । रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥ ९.०५३.०३ ॥
asya vratāni nādhṛṣe pavamānasya dūḍhyā | ruja yastvā pṛtanyati || 9.053.03 ||

Mandala : 9

Sukta : 53

Suktam :   3



तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् । इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥ ९.०५३.०४ ॥
taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam | indumindrāya matsaram || 9.053.04 ||

Mandala : 9

Sukta : 53

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In