Rig Veda

Mandala 56

Sukta 56


This overlay will guide you through the buttons:

संस्कृत्म
A English

परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०५६.०१ ॥
pari soma ṛtaṃ bṛhadāśuḥ pavitre arṣati | vighnanrakṣāṃsi devayuḥ || 9.056.01 ||

Mandala : 9

Sukta : 56

Suktam :   1



यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ । इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥ ९.०५६.०२ ॥
yatsomo vājamarṣati śataṃ dhārā apasyuvaḥ | indrasya sakhyamāviśan || 9.056.02 ||

Mandala : 9

Sukta : 56

Suktam :   2



अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत । मृ॒ज्यसे॑ सोम सा॒तये॑ ॥ ९.०५६.०३ ॥
abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata | mṛjyase soma sātaye || 9.056.03 ||

Mandala : 9

Sukta : 56

Suktam :   3



त्वमिन्द्रा॑य॒ विष्ण॑वे स्वा॒दुरि॑न्दो॒ परि॑ स्रव । नॄन्स्तो॒तॄन्पा॒ह्यंह॑सः ॥ ९.०५६.०४ ॥
tvamindrāya viṣṇave svādurindo pari srava | nṝnstotṝnpāhyaṃhasaḥ || 9.056.04 ||

Mandala : 9

Sukta : 56

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In