Rig Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः । अव्यो॒ वारे॑ष्वस्म॒युः ॥ ९.००६.०१ ॥
mandrayā soma dhārayā vṛṣā pavasva devayuḥ | avyo vāreṣvasmayuḥ || 9.006.01 ||

Mandala : 9

Sukta : 6

Suktam :   1



अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर । अ॒भि वा॒जिनो॒ अर्व॑तः ॥ ९.००६.०२ ॥
abhi tyaṃ madyaṃ madamindavindra iti kṣara | abhi vājino arvataḥ || 9.006.02 ||

Mandala : 9

Sukta : 6

Suktam :   2



अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ । अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.००६.०३ ॥
abhi tyaṃ pūrvyaṃ madaṃ suvāno arṣa pavitra ā | abhi vājamuta śravaḥ || 9.006.03 ||

Mandala : 9

Sukta : 6

Suktam :   3



अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन् । पु॒ना॒ना इन्द्र॑माशत ॥ ९.००६.०४ ॥
anu drapsāsa indava āpo na pravatāsaran | punānā indramāśata || 9.006.04 ||

Mandala : 9

Sukta : 6

Suktam :   4



यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑ । वने॒ क्रीळ॑न्त॒मत्य॑विम् ॥ ९.००६.०५ ॥
yamatyamiva vājinaṃ mṛjanti yoṣaṇo daśa | vane krīळntamatyavim || 9.006.05 ||

Mandala : 9

Sukta : 6

Suktam :   5



तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये । सु॒तं भरा॑य॒ सं सृ॑ज ॥ ९.००६.०६ ॥
taṃ gobhirvṛṣaṇaṃ rasaṃ madāya devavītaye | sutaṃ bharāya saṃ sṛja || 9.006.06 ||

Mandala : 9

Sukta : 6

Suktam :   6



दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः । पयो॒ यद॑स्य पी॒पय॑त् ॥ ९.००६.०७ ॥
devo devāya dhārayendrāya pavate sutaḥ | payo yadasya pīpayat || 9.006.07 ||

Mandala : 9

Sukta : 6

Suktam :   7



आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः । प्र॒त्नं नि पा॑ति॒ काव्य॑म् ॥ ९.००६.०८ ॥
ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ | pratnaṃ ni pāti kāvyam || 9.006.08 ||

Mandala : 9

Sukta : 6

Suktam :   8



ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ । गुहा॑ चिद्दधिषे॒ गिरः॑ ॥ ९.००६.०९ ॥
evā punāna indrayurmadaṃ madiṣṭha vītaye | guhā ciddadhiṣe giraḥ || 9.006.09 ||

Mandala : 9

Sukta : 6

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In