Rig Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् । इन्दुं॑ स॒हस्र॑चक्षसम् ॥ ९.०६०.०१ ॥
pra gāyatreṇa gāyata pavamānaṃ vicarṣaṇim | induṃ sahasracakṣasam || 9.060.01 ||

Mandala : 9

Sukta : 60

Suktam :   1



तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् । अति॒ वार॑मपाविषुः ॥ ९.०६०.०२ ॥
taṃ tvā sahasracakṣasamatho sahasrabharṇasam | ati vāramapāviṣuḥ || 9.060.02 ||

Mandala : 9

Sukta : 60

Suktam :   2



अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशा॑ँ अ॒भि धा॑वति । इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥ ९.०६०.०३ ॥
ati vārānpavamāno asiṣyadatkalaśāँ abhi dhāvati | indrasya hārdyāviśan || 9.060.03 ||

Mandala : 9

Sukta : 60

Suktam :   3



इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे । प्र॒जाव॒द्रेत॒ आ भ॑र ॥ ९.०६०.०४ ॥
indrasya soma rādhase śaṃ pavasva vicarṣaṇe | prajāvadreta ā bhara || 9.060.04 ||

Mandala : 9

Sukta : 60

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In