Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह॑न्नव॒तीर्नव॑ ॥ ९.०६१.०१ ॥
ayā vītī pari srava yasta indo madeṣvā | avāhannavatīrnava || 9.061.01 ||

Mandala : 9

Sukta : 61

Suktam :   1



पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् । अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥ ९.०६१.०२ ॥
puraḥ sadya itthādhiye divodāsāya śambaram | adha tyaṃ turvaśaṃ yadum || 9.061.02 ||

Mandala : 9

Sukta : 61

Suktam :   2



परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् । क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥ ९.०६१.०३ ॥
pari ṇo aśvamaśvavidgomadindo hiraṇyavat | kṣarā sahasriṇīriṣaḥ || 9.061.03 ||

Mandala : 9

Sukta : 61

Suktam :   3



पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥ ९.०६१.०४ ॥
pavamānasya te vayaṃ pavitramabhyundataḥ | sakhitvamā vṛṇīmahe || 9.061.04 ||

Mandala : 9

Sukta : 61

Suktam :   4



ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या । तेभि॑र्नः सोम मृळय ॥ ९.०६१.०५ ॥
ye te pavitramūrmayo'bhikṣaranti dhārayā | tebhirnaḥ soma mṛळya || 9.061.05 ||

Mandala : 9

Sukta : 61

Suktam :   5



स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् । ईशा॑नः सोम वि॒श्वतः॑ ॥ ९.०६१.०६ ॥
sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam | īśānaḥ soma viśvataḥ || 9.061.06 ||

Mandala : 9

Sukta : 61

Suktam :   6



ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् । समा॑दि॒त्येभि॑रख्यत ॥ ९.०६१.०७ ॥
etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram | samādityebhirakhyata || 9.061.07 ||

Mandala : 9

Sukta : 61

Suktam :   7



समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ । सं सूर्य॑स्य र॒श्मिभिः॑ ॥ ९.०६१.०८ ॥
samindreṇota vāyunā suta eti pavitra ā | saṃ sūryasya raśmibhiḥ || 9.061.08 ||

Mandala : 9

Sukta : 61

Suktam :   8



स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् । चारु॑र्मि॒त्रे वरु॑णे च ॥ ९.०६१.०९ ॥
sa no bhagāya vāyave pūṣṇe pavasva madhumān | cārurmitre varuṇe ca || 9.061.09 ||

Mandala : 9

Sukta : 61

Suktam :   9



उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे । उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥ ९.०६१.१० ॥
uccā te jātamandhaso divi ṣadbhūmyā dade | ugraṃ śarma mahi śravaḥ || 9.061.10 ||

Mandala : 9

Sukta : 61

Suktam :   10



ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् । सिषा॑सन्तो वनामहे ॥ ९.०६१.११ ॥
enā viśvānyarya ā dyumnāni mānuṣāṇām | siṣāsanto vanāmahe || 9.061.11 ||

Mandala : 9

Sukta : 61

Suktam :   11



स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ । व॒रि॒वो॒वित्परि॑ स्रव ॥ ९.०६१.१२ ॥
sa na indrāya yajyave varuṇāya marudbhyaḥ | varivovitpari srava || 9.061.12 ||

Mandala : 9

Sukta : 61

Suktam :   12



उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् । इन्दुं॑ दे॒वा अ॑यासिषुः ॥ ९.०६१.१३ ॥
upo ṣu jātamapturaṃ gobhirbhaṅgaṃ pariṣkṛtam | induṃ devā ayāsiṣuḥ || 9.061.13 ||

Mandala : 9

Sukta : 61

Suktam :   13



तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव । य इन्द्र॑स्य हृदं॒सनिः॑ ॥ ९.०६१.१४ ॥
tamidvardhantu no giro vatsaṃ saṃśiśvarīriva | ya indrasya hṛdaṃsaniḥ || 9.061.14 ||

Mandala : 9

Sukta : 61

Suktam :   14



अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् । वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥ ९.०६१.१५ ॥
arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīmiṣam | vardhā samudramukthyam || 9.061.15 ||

Mandala : 9

Sukta : 61

Suktam :   15



पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् । ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥ ९.०६१.१६ ॥
pavamāno ajījanaddivaścitraṃ na tanyatum | jyotirvaiśvānaraṃ bṛhat || 9.061.16 ||

Mandala : 9

Sukta : 61

Suktam :   16



पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः । वि वार॒मव्य॑मर्षति ॥ ९.०६१.१७ ॥
pavamānasya te raso mado rājannaducchunaḥ | vi vāramavyamarṣati || 9.061.17 ||

Mandala : 9

Sukta : 61

Suktam :   17



पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् । ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥ ९.०६१.१८ ॥
pavamāna rasastava dakṣo vi rājati dyumān | jyotirviśvaṃ svardṛśe || 9.061.18 ||

Mandala : 9

Sukta : 61

Suktam :   18



यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा । दे॒वा॒वीर॑घशंस॒हा ॥ ९.०६१.१९ ॥
yaste mado vareṇyastenā pavasvāndhasā | devāvīraghaśaṃsahā || 9.061.19 ||

Mandala : 9

Sukta : 61

Suktam :   19



जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे । गो॒षा उ॑ अश्व॒सा अ॑सि ॥ ९.०६१.२० ॥
jaghnirvṛtramamitriyaṃ sasnirvājaṃ divedive | goṣā u aśvasā asi || 9.061.20 ||

Mandala : 9

Sukta : 61

Suktam :   20



सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ । सीद॑ञ्छ्ये॒नो न योनि॒मा ॥ ९.०६१.२१ ॥
sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ | sīdañchyeno na yonimā || 9.061.21 ||

Mandala : 9

Sukta : 61

Suktam :   21



स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे । व॒व्रि॒वांसं॑ म॒हीर॒पः ॥ ९.०६१.२२ ॥
sa pavasva ya āvithendraṃ vṛtrāya hantave | vavrivāṃsaṃ mahīrapaḥ || 9.061.22 ||

Mandala : 9

Sukta : 61

Suktam :   22



सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥ ९.०६१.२३ ॥
suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ | punāno vardha no giraḥ || 9.061.23 ||

Mandala : 9

Sukta : 61

Suktam :   23



त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ । सोम॑ व्र॒तेषु॑ जागृहि ॥ ९.०६१.२४ ॥
tvotāsastavāvasā syāma vanvanta āmuraḥ | soma vrateṣu jāgṛhi || 9.061.24 ||

Mandala : 9

Sukta : 61

Suktam :   24



अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ ९.०६१.२५ ॥
apaghnanpavate mṛdho'pa somo arāvṇaḥ | gacchannindrasya niṣkṛtam || 9.061.25 ||

Mandala : 9

Sukta : 61

Suktam :   25



म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ । रास्वे॑न्दो वी॒रव॒द्यशः॑ ॥ ९.०६१.२६ ॥
maho no rāya ā bhara pavamāna jahī mṛdhaḥ | rāsvendo vīravadyaśaḥ || 9.061.26 ||

Mandala : 9

Sukta : 61

Suktam :   26



न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् । यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥ ९.०६१.२७ ॥
na tvā śataṃ cana hruto rādho ditsantamā minan | yatpunāno makhasyase || 9.061.27 ||

Mandala : 9

Sukta : 61

Suktam :   27



पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ । विश्वा॒ अप॒ द्विषो॑ जहि ॥ ९.०६१.२८ ॥
pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane | viśvā apa dviṣo jahi || 9.061.28 ||

Mandala : 9

Sukta : 61

Suktam :   28



अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥ ९.०६१.२९ ॥
asya te sakhye vayaṃ tavendo dyumna uttame | sāsahyāma pṛtanyataḥ || 9.061.29 ||

Mandala : 9

Sukta : 61

Suktam :   29



या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे । रक्षा॑ समस्य नो नि॒दः ॥ ९.०६१.३० ॥
yā te bhīmānyāyudhā tigmāni santi dhūrvaṇe | rakṣā samasya no nidaḥ || 9.061.30 ||

Mandala : 9

Sukta : 61

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In