Rig Veda

Mandala 64

Sukta 64


This overlay will guide you through the buttons:

संस्कृत्म
A English

वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ ९.०६४.०१ ॥
vṛṣā soma dyumāँ asi vṛṣā deva vṛṣavrataḥ | vṛṣā dharmāṇi dadhiṣe || 9.064.01 ||

Mandala : 9

Sukta : 64

Suktam :   1



वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ । स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥ ९.०६४.०२ ॥
vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ | satyaṃ vṛṣanvṛṣedasi || 9.064.02 ||

Mandala : 9

Sukta : 64

Suktam :   2



अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ॑न्दो॒ समर्व॑तः । वि नो॑ रा॒ये दुरो॑ वृधि ॥ ९.०६४.०३ ॥
aśvo na cakrado vṛṣā saṃ gā indo samarvataḥ | vi no rāye duro vṛdhi || 9.064.03 ||

Mandala : 9

Sukta : 64

Suktam :   3



असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या । शु॒क्रासो॑ वीर॒याशवः॑ ॥ ९.०६४.०४ ॥
asṛkṣata pra vājino gavyā somāso aśvayā | śukrāso vīrayāśavaḥ || 9.064.04 ||

Mandala : 9

Sukta : 64

Suktam :   4



शु॒म्भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः । पव॑न्ते॒ वारे॑ अ॒व्यये॑ ॥ ९.०६४.०५ ॥
śumbhamānā ṛtāyubhirmṛjyamānā gabhastyoḥ | pavante vāre avyaye || 9.064.05 ||

Mandala : 9

Sukta : 64

Suktam :   5



ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा । पव॑न्ता॒मान्तरि॑क्ष्या ॥ ९.०६४.०६ ॥
te viśvā dāśuṣe vasu somā divyāni pārthivā | pavantāmāntarikṣyā || 9.064.06 ||

Mandala : 9

Sukta : 64

Suktam :   6



पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत । सूर्य॑स्येव॒ न र॒श्मयः॑ ॥ ९.०६४.०७ ॥
pavamānasya viśvavitpra te sargā asṛkṣata | sūryasyeva na raśmayaḥ || 9.064.07 ||

Mandala : 9

Sukta : 64

Suktam :   7



के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि । स॒मु॒द्रः सो॑म पिन्वसे ॥ ९.०६४.०८ ॥
ketuṃ kṛṇvandivaspari viśvā rūpābhyarṣasi | samudraḥ soma pinvase || 9.064.08 ||

Mandala : 9

Sukta : 64

Suktam :   8



हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि । अक्रा॑न्दे॒वो न सूर्यः॑ ॥ ९.०६४.०९ ॥
hinvāno vācamiṣyasi pavamāna vidharmaṇi | akrāndevo na sūryaḥ || 9.064.09 ||

Mandala : 9

Sukta : 64

Suktam :   9



इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती । सृ॒जदश्वं॑ र॒थीरि॑व ॥ ९.०६४.१० ॥
induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matī | sṛjadaśvaṃ rathīriva || 9.064.10 ||

Mandala : 9

Sukta : 64

Suktam :   10



ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६४.११ ॥
ūrmiryaste pavitra ā devāvīḥ paryakṣarat | sīdannṛtasya yonimā || 9.064.11 ||

Mandala : 9

Sukta : 64

Suktam :   11



स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः । इन्द॒विन्द्रा॑य पी॒तये॑ ॥ ९.०६४.१२ ॥
sa no arṣa pavitra ā mado yo devavītamaḥ | indavindrāya pītaye || 9.064.12 ||

Mandala : 9

Sukta : 64

Suktam :   12



इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ । इन्दो॑ रु॒चाभि गा इ॑हि ॥ ९.०६४.१३ ॥
iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ | indo rucābhi gā ihi || 9.064.13 ||

Mandala : 9

Sukta : 64

Suktam :   13



पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः । हरे॑ सृजा॒न आ॒शिर॑म् ॥ ९.०६४.१४ ॥
punāno varivaskṛdhyūrjaṃ janāya girvaṇaḥ | hare sṛjāna āśiram || 9.064.14 ||

Mandala : 9

Sukta : 64

Suktam :   14



पु॒ना॒नो दे॒ववी॑तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् । द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥ ९.०६४.१५ ॥
punāno devavītaya indrasya yāhi niṣkṛtam | dyutāno vājibhiryataḥ || 9.064.15 ||

Mandala : 9

Sukta : 64

Suktam :   15



प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ । धि॒या जू॒ता अ॑सृक्षत ॥ ९.०६४.१६ ॥
pra hinvānāsa indavo'cchā samudramāśavaḥ | dhiyā jūtā asṛkṣata || 9.064.16 ||

Mandala : 9

Sukta : 64

Suktam :   16



म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६४.१७ ॥
marmṛjānāsa āyavo vṛthā samudramindavaḥ | agmannṛtasya yonimā || 9.064.17 ||

Mandala : 9

Sukta : 64

Suktam :   17



परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा । पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥ ९.०६४.१८ ॥
pari ṇo yāhyasmayurviśvā vasūnyojasā | pāhi naḥ śarma vīravat || 9.064.18 ||

Mandala : 9

Sukta : 64

Suktam :   18



मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः । प्र यत्स॑मु॒द्र आहि॑तः ॥ ९.०६४.१९ ॥
mimāti vahniretaśaḥ padaṃ yujāna ṛkvabhiḥ | pra yatsamudra āhitaḥ || 9.064.19 ||

Mandala : 9

Sukta : 64

Suktam :   19



आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति । जहा॒त्यप्र॑चेतसः ॥ ९.०६४.२० ॥
ā yadyoniṃ hiraṇyayamāśurṛtasya sīdati | jahātyapracetasaḥ || 9.064.20 ||

Mandala : 9

Sukta : 64

Suktam :   20



अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे॑तसः । मज्ज॒न्त्यवि॑चेतसः ॥ ९.०६४.२१ ॥
abhi venā anūṣateyakṣanti pracetasaḥ | majjantyavicetasaḥ || 9.064.21 ||

Mandala : 9

Sukta : 64

Suktam :   21



इन्द्रा॑येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ ९.०६४.२२ ॥
indrāyendo marutvate pavasva madhumattamaḥ | ṛtasya yonimāsadam || 9.064.22 ||

Mandala : 9

Sukta : 64

Suktam :   22



तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ । सं त्वा॑ मृजन्त्या॒यवः॑ ॥ ९.०६४.२३ ॥
taṃ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ | saṃ tvā mṛjantyāyavaḥ || 9.064.23 ||

Mandala : 9

Sukta : 64

Suktam :   23



रसं॑ ते मि॒त्रो अ॑र्य॒मा पिब॑न्ति॒ वरु॑णः कवे । पव॑मानस्य म॒रुतः॑ ॥ ९.०६४.२४ ॥
rasaṃ te mitro aryamā pibanti varuṇaḥ kave | pavamānasya marutaḥ || 9.064.24 ||

Mandala : 9

Sukta : 64

Suktam :   24



त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि । इन्दो॑ स॒हस्र॑भर्णसम् ॥ ९.०६४.२५ ॥
tvaṃ soma vipaścitaṃ punāno vācamiṣyasi | indo sahasrabharṇasam || 9.064.25 ||

Mandala : 9

Sukta : 64

Suktam :   25



उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् । पु॒ना॒न इ॑न्द॒वा भ॑र ॥ ९.०६४.२६ ॥
uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam | punāna indavā bhara || 9.064.26 ||

Mandala : 9

Sukta : 64

Suktam :   26



पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् । प्रि॒यः स॑मु॒द्रमा वि॑श ॥ ९.०६४.२७ ॥
punāna indaveṣāṃ puruhūta janānām | priyaḥ samudramā viśa || 9.064.27 ||

Mandala : 9

Sukta : 64

Suktam :   27



दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ॑न्त्या कृ॒पा । सोमाः॑ शु॒क्रा गवा॑शिरः ॥ ९.०६४.२८ ॥
davidyutatyā rucā pariṣṭobhantyā kṛpā | somāḥ śukrā gavāśiraḥ || 9.064.28 ||

Mandala : 9

Sukta : 64

Suktam :   28



हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् । सीद॑न्तो व॒नुषो॑ यथा ॥ ९.०६४.२९ ॥
hinvāno hetṛbhiryata ā vājaṃ vājyakramīt | sīdanto vanuṣo yathā || 9.064.29 ||

Mandala : 9

Sukta : 64

Suktam :   29



ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो॑ दृ॒शे ॥ ९.०६४.३० ॥
ṛdhaksoma svastaye saṃjagmāno divaḥ kaviḥ | pavasva sūryo dṛśe || 9.064.30 ||

Mandala : 9

Sukta : 64

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In