Rig Veda

Mandala 65

Sukta 65


This overlay will guide you through the buttons:

संस्कृत्म
A English

हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पति॑म् । म॒हामिन्दुं॑ मही॒युवः॑ ॥ ९.०६५.०१ ॥
hinvanti sūramusrayaḥ svasāro jāmayaspatim | mahāminduṃ mahīyuvaḥ || 9.065.01 ||

Mandala : 9

Sukta : 65

Suktam :   1



पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ । विश्वा॒ वसू॒न्या वि॑श ॥ ९.०६५.०२ ॥
pavamāna rucārucā devo devebhyaspari | viśvā vasūnyā viśa || 9.065.02 ||

Mandala : 9

Sukta : 65

Suktam :   2



आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ । इ॒षे प॑वस्व सं॒यत॑म् ॥ ९.०६५.०३ ॥
ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ | iṣe pavasva saṃyatam || 9.065.03 ||

Mandala : 9

Sukta : 65

Suktam :   3



वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे । पव॑मान स्वा॒ध्यः॑ ॥ ९.०६५.०४ ॥
vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe | pavamāna svādhyaḥ || 9.065.04 ||

Mandala : 9

Sukta : 65

Suktam :   4



आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध । इ॒हो ष्वि॑न्द॒वा ग॑हि ॥ ९.०६५.०५ ॥
ā pavasva suvīryaṃ mandamānaḥ svāyudha | iho ṣvindavā gahi || 9.065.05 ||

Mandala : 9

Sukta : 65

Suktam :   5



यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । द्रुणा॑ स॒धस्थ॑मश्नुषे ॥ ९.०६५.०६ ॥
yadadbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ | druṇā sadhasthamaśnuṣe || 9.065.06 ||

Mandala : 9

Sukta : 65

Suktam :   6



प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत । म॒हे स॒हस्र॑चक्षसे ॥ ९.०६५.०७ ॥
pra somāya vyaśvavatpavamānāya gāyata | mahe sahasracakṣase || 9.065.07 ||

Mandala : 9

Sukta : 65

Suktam :   7



यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०६५.०८ ॥
yasya varṇaṃ madhuścutaṃ hariṃ hinvantyadribhiḥ | indumindrāya pītaye || 9.065.08 ||

Mandala : 9

Sukta : 65

Suktam :   8



तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ । स॒खि॒त्वमा वृ॑णीमहे ॥ ९.०६५.०९ ॥
tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ | sakhitvamā vṛṇīmahe || 9.065.09 ||

Mandala : 9

Sukta : 65

Suktam :   9



वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः । विश्वा॒ दधा॑न॒ ओज॑सा ॥ ९.०६५.१० ॥
vṛṣā pavasva dhārayā marutvate ca matsaraḥ | viśvā dadhāna ojasā || 9.065.10 ||

Mandala : 9

Sukta : 65

Suktam :   10



तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒ः॑ पव॑मान स्व॒र्दृश॑म् । हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥ ९.०६५.११ ॥
taṃ tvā dhartāramoṇyo3ḥ pavamāna svardṛśam | hinve vājeṣu vājinam || 9.065.11 ||

Mandala : 9

Sukta : 65

Suktam :   11



अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या । युजं॒ वाजे॑षु चोदय ॥ ९.०६५.१२ ॥
ayā citto vipānayā hariḥ pavasva dhārayā | yujaṃ vājeṣu codaya || 9.065.12 ||

Mandala : 9

Sukta : 65

Suktam :   12



आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥ ९.०६५.१३ ॥
ā na indo mahīmiṣaṃ pavasva viśvadarśataḥ | asmabhyaṃ soma gātuvit || 9.065.13 ||

Mandala : 9

Sukta : 65

Suktam :   13



आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा । एन्द्र॑स्य पी॒तये॑ विश ॥ ९.०६५.१४ ॥
ā kalaśā anūṣatendo dhārābhirojasā | endrasya pītaye viśa || 9.065.14 ||

Mandala : 9

Sukta : 65

Suktam :   14



यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः । स प॑वस्वाभिमाति॒हा ॥ ९.०६५.१५ ॥
yasya te madyaṃ rasaṃ tīvraṃ duhantyadribhiḥ | sa pavasvābhimātihā || 9.065.15 ||

Mandala : 9

Sukta : 65

Suktam :   15



राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ॥ ९.०६५.१६ ॥
rājā medhābhirīyate pavamāno manāvadhi | antarikṣeṇa yātave || 9.065.16 ||

Mandala : 9

Sukta : 65

Suktam :   16



आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य॑म् । वहा॒ भग॑त्तिमू॒तये॑ ॥ ९.०६५.१७ ॥
ā na indo śatagvinaṃ gavāṃ poṣaṃ svaśvyam | vahā bhagattimūtaye || 9.065.17 ||

Mandala : 9

Sukta : 65

Suktam :   17



आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर । सु॒ष्वा॒णो दे॒ववी॑तये ॥ ९.०६५.१८ ॥
ā naḥ soma saho juvo rūpaṃ na varcase bhara | suṣvāṇo devavītaye || 9.065.18 ||

Mandala : 9

Sukta : 65

Suktam :   18



अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् । सीद॑ञ्छ्ये॒नो न योनि॒मा ॥ ९.०६५.१९ ॥
arṣā soma dyumattamo'bhi droṇāni roruvat | sīdañchyeno na yonimā || 9.065.19 ||

Mandala : 9

Sukta : 65

Suktam :   19



अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो॑ अर्षति॒ विष्ण॑वे ॥ ९.०६५.२० ॥
apsā indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave || 9.065.20 ||

Mandala : 9

Sukta : 65

Suktam :   20



इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिण॑म् ॥ ९.०६५.२१ ॥
iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvataḥ | ā pavasva sahasriṇam || 9.065.21 ||

Mandala : 9

Sukta : 65

Suktam :   21



ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे । ये वा॒दः श॑र्य॒णाव॑ति ॥ ९.०६५.२२ ॥
ye somāsaḥ parāvati ye arvāvati sunvire | ye vādaḥ śaryaṇāvati || 9.065.22 ||

Mandala : 9

Sukta : 65

Suktam :   22



य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् । ये वा॒ जने॑षु प॒ञ्चसु॑ ॥ ९.०६५.२३ ॥
ya ārjīkeṣu kṛtvasu ye madhye pastyānām | ye vā janeṣu pañcasu || 9.065.23 ||

Mandala : 9

Sukta : 65

Suktam :   23



ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् । सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥ ९.०६५.२४ ॥
te no vṛṣṭiṃ divaspari pavantāmā suvīryam | suvānā devāsa indavaḥ || 9.065.24 ||

Mandala : 9

Sukta : 65

Suktam :   24



पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना । हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥ ९.०६५.२५ ॥
pavate haryato harirgṛṇāno jamadagninā | hinvāno goradhi tvaci || 9.065.25 ||

Mandala : 9

Sukta : 65

Suktam :   25



प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः । श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥ ९.०६५.२६ ॥
pra śukrāso vayojuvo hinvānāso na saptayaḥ | śrīṇānā apsu mṛñjata || 9.065.26 ||

Mandala : 9

Sukta : 65

Suktam :   26



तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये । स प॑वस्वा॒नया॑ रु॒चा ॥ ९.०६५.२७ ॥
taṃ tvā suteṣvābhuvo hinvire devatātaye | sa pavasvānayā rucā || 9.065.27 ||

Mandala : 9

Sukta : 65

Suktam :   27



आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे । पान्त॒मा पु॑रु॒स्पृह॑म् ॥ ९.०६५.२८ ॥
ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe | pāntamā puruspṛham || 9.065.28 ||

Mandala : 9

Sukta : 65

Suktam :   28



आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् । पान्त॒मा पु॑रु॒स्पृह॑म् ॥ ९.०६५.२९ ॥
ā mandramā vareṇyamā vipramā manīṣiṇam | pāntamā puruspṛham || 9.065.29 ||

Mandala : 9

Sukta : 65

Suktam :   29



आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा । पान्त॒मा पु॑रु॒स्पृह॑म् ॥ ९.०६५.३० ॥
ā rayimā sucetunamā sukrato tanūṣvā | pāntamā puruspṛham || 9.065.30 ||

Mandala : 9

Sukta : 65

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In