Rig Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ । सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥ ९.०६६.०१ ॥
pavasva viśvacarṣaṇe'bhi viśvāni kāvyā | sakhā sakhibhya īḍyaḥ || 9.066.01 ||

Mandala : 9

Sukta : 66

Suktam :   1



ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो॑म त॒स्थतुः॑ ॥ ९.०६६.०२ ॥
tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī | pratīcī soma tasthatuḥ || 9.066.02 ||

Mandala : 9

Sukta : 66

Suktam :   2



परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ । पव॑मान ऋ॒तुभिः॑ कवे ॥ ९.०६६.०३ ॥
pari dhāmāni yāni te tvaṃ somāsi viśvataḥ | pavamāna ṛtubhiḥ kave || 9.066.03 ||

Mandala : 9

Sukta : 66

Suktam :   3



पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ । सखा॒ सखि॑भ्य ऊ॒तये॑ ॥ ९.०६६.०४ ॥
pavasva janayanniṣo'bhi viśvāni vāryā | sakhā sakhibhya ūtaye || 9.066.04 ||

Mandala : 9

Sukta : 66

Suktam :   4



तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते । प॒वित्रं॑ सोम॒ धाम॑भिः ॥ ९.०६६.०५ ॥
tava śukrāso arcayo divaspṛṣṭhe vi tanvate | pavitraṃ soma dhāmabhiḥ || 9.066.05 ||

Mandala : 9

Sukta : 66

Suktam :   5



तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते । तुभ्यं॑ धावन्ति धे॒नवः॑ ॥ ९.०६६.०६ ॥
taveme sapta sindhavaḥ praśiṣaṃ soma sisrate | tubhyaṃ dhāvanti dhenavaḥ || 9.066.06 ||

Mandala : 9

Sukta : 66

Suktam :   6



प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः । दधा॑नो॒ अक्षि॑ति॒ श्रवः॑ ॥ ९.०६६.०७ ॥
pra soma yāhi dhārayā suta indrāya matsaraḥ | dadhāno akṣiti śravaḥ || 9.066.07 ||

Mandala : 9

Sukta : 66

Suktam :   7



समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ । विप्र॑मा॒जा वि॒वस्व॑तः ॥ ९.०६६.०८ ॥
samu tvā dhībhirasvaranhinvatīḥ sapta jāmayaḥ | vipramājā vivasvataḥ || 9.066.08 ||

Mandala : 9

Sukta : 66

Suktam :   8



मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने॑ ॥ ९.०६६.०९ ॥
mṛjanti tvā samagruvo'vye jīrāvadhi ṣvaṇi | rebho yadajyase vane || 9.066.09 ||

Mandala : 9

Sukta : 66

Suktam :   9



पव॑मानस्य ते कवे॒ वाजि॒न्सर्गा॑ असृक्षत । अर्व॑न्तो॒ न श्र॑व॒स्यवः॑ ॥ ९.०६६.१० ॥
pavamānasya te kave vājinsargā asṛkṣata | arvanto na śravasyavaḥ || 9.066.10 ||

Mandala : 9

Sukta : 66

Suktam :   10



अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ । अवा॑वशन्त धी॒तयः॑ ॥ ९.०६६.११ ॥
acchā kośaṃ madhuścutamasṛgraṃ vāre avyaye | avāvaśanta dhītayaḥ || 9.066.11 ||

Mandala : 9

Sukta : 66

Suktam :   11



अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६६.१२ ॥
acchā samudramindavo'staṃ gāvo na dhenavaḥ | agmannṛtasya yonimā || 9.066.12 ||

Mandala : 9

Sukta : 66

Suktam :   12



प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥ ९.०६६.१३ ॥
pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ | yadgobhirvāsayiṣyase || 9.066.13 ||

Mandala : 9

Sukta : 66

Suktam :   13



अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः । इन्दो॑ सखि॒त्वमु॑श्मसि ॥ ९.०६६.१४ ॥
asya te sakhye vayamiyakṣantastvotayaḥ | indo sakhitvamuśmasi || 9.066.14 ||

Mandala : 9

Sukta : 66

Suktam :   14



आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से । एन्द्र॑स्य ज॒ठरे॑ विश ॥ ९.०६६.१५ ॥
ā pavasva gaviṣṭaye mahe soma nṛcakṣase | endrasya jaṭhare viśa || 9.066.15 ||

Mandala : 9

Sukta : 66

Suktam :   15



म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः । युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥ ९.०६६.१६ ॥
mahāँ asi soma jyeṣṭha ugrāṇāminda ojiṣṭhaḥ | yudhvā sañchaśvajjigetha || 9.066.16 ||

Mandala : 9

Sukta : 66

Suktam :   16



य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः । भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥ ९.०६६.१७ ॥
ya ugrebhyaścidojīyāñchūrebhyaścicchūrataraḥ | bhūridābhyaścinmaṃhīyān || 9.066.17 ||

Mandala : 9

Sukta : 66

Suktam :   17



त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् । वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥ ९.०६६.१८ ॥
tvaṃ soma sūra eṣastokasya sātā tanūnām | vṛṇīmahe sakhyāya vṛṇīmahe yujyāya || 9.066.18 ||

Mandala : 9

Sukta : 66

Suktam :   18



अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥ ९.०६६.१९ ॥
agna āyūṃṣi pavasa ā suvorjamiṣaṃ ca naḥ | āre bādhasva ducchunām || 9.066.19 ||

Mandala : 9

Sukta : 66

Suktam :   19



अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ॥ ९.०६६.२० ॥
agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ | tamīmahe mahāgayam || 9.066.20 ||

Mandala : 9

Sukta : 66

Suktam :   20



अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् ॥ ९.०६६.२१ ॥
agne pavasva svapā asme varcaḥ suvīryam | dadhadrayiṃ mayi poṣam || 9.066.21 ||

Mandala : 9

Sukta : 66

Suktam :   21



पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् । सूरो॒ न वि॒श्वद॑र्शतः ॥ ९.०६६.२२ ॥
pavamāno ati sridho'bhyarṣati suṣṭutim | sūro na viśvadarśataḥ || 9.066.22 ||

Mandala : 9

Sukta : 66

Suktam :   22



स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः । इन्दु॒रत्यो॑ विचक्ष॒णः ॥ ९.०६६.२३ ॥
sa marmṛjāna āyubhiḥ prayasvānprayase hitaḥ | induratyo vicakṣaṇaḥ || 9.066.23 ||

Mandala : 9

Sukta : 66

Suktam :   23



पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् । कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥ ९.०६६.२४ ॥
pavamāna ṛtaṃ bṛhacchukraṃ jyotirajījanat | kṛṣṇā tamāṃsi jaṅghanat || 9.066.24 ||

Mandala : 9

Sukta : 66

Suktam :   24



पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत । जी॒रा अ॑जि॒रशो॑चिषः ॥ ९.०६६.२५ ॥
pavamānasya jaṅghnato hareścandrā asṛkṣata | jīrā ajiraśociṣaḥ || 9.066.25 ||

Mandala : 9

Sukta : 66

Suktam :   25



पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः । हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥ ९.०६६.२६ ॥
pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ | hariścandro marudgaṇaḥ || 9.066.26 ||

Mandala : 9

Sukta : 66

Suktam :   26



पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥ ९.०६६.२७ ॥
pavamāno vyaśnavadraśmibhirvājasātamaḥ | dadhatstotre suvīryam || 9.066.27 ||

Mandala : 9

Sukta : 66

Suktam :   27



प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥ ९.०६६.२८ ॥
pra suvāna indurakṣāḥ pavitramatyavyayam | punāna indurindramā || 9.066.28 ||

Mandala : 9

Sukta : 66

Suktam :   28



ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः । इन्द्रं॒ मदा॑य॒ जोहु॑वत् ॥ ९.०६६.२९ ॥
eṣa somo adhi tvaci gavāṃ krīळtyadribhiḥ | indraṃ madāya johuvat || 9.066.29 ||

Mandala : 9

Sukta : 66

Suktam :   29



यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे॑ ॥ ९.०६६.३० ॥
yasya te dyumnavatpayaḥ pavamānābhṛtaṃ divaḥ | tena no mṛळ jīvase || 9.066.30 ||

Mandala : 9

Sukta : 66

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In