Rig Veda

Mandala 69

Sukta 69


This overlay will guide you through the buttons:

संस्कृत्म
A English

इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि । उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥ ९.०६९.०१ ॥
iṣurna dhanvanprati dhīyate matirvatso na māturupa sarjyūdhani | urudhāreva duhe agra āyatyasya vrateṣvapi soma iṣyate || 9.069.01 ||

Mandala : 9

Sukta : 69

Suktam :   1



उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ । पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥ ९.०६९.०२ ॥
upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani | pavamānaḥ saṃtaniḥ praghnatāmiva madhumāndrapsaḥ pari vāramarṣati || 9.069.02 ||

Mandala : 9

Sukta : 69

Suktam :   2



अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेरृ॒तं य॒ते । हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥ ९.०६९.०३ ॥
avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditerṛtaṃ yate | harirakrānyajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate || 9.069.03 ||

Mandala : 9

Sukta : 69

Suktam :   3



उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् । अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥ ९.०६९.०४ ॥
ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam | atyakramīdarjunaṃ vāramavyayamatkaṃ na niktaṃ pari somo avyata || 9.069.04 ||

Mandala : 9

Sukta : 69

Suktam :   4



अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत । दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥ ९.०६९.०५ ॥
amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata | divaspṛṣṭhaṃ barhaṇā nirṇije kṛtopastaraṇaṃ camvornabhasmayam || 9.069.05 ||

Mandala : 9

Sukta : 69

Suktam :   5



सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रासः॑ प्र॒सुपः॑ सा॒कमी॑रते । तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥ ९.०६९.०६ ॥
sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate | tantuṃ tataṃ pari sargāsa āśavo nendrādṛte pavate dhāma kiṃ cana || 9.069.06 ||

Mandala : 9

Sukta : 69

Suktam :   6



सिन्धो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत । शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजाः॑ सोम तिष्ठन्तु कृ॒ष्टयः॑ ॥ ९.०६९.०७ ॥
sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso gātumāśata | śaṃ no niveśe dvipade catuṣpade'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ || 9.069.07 ||

Mandala : 9

Sukta : 69

Suktam :   7



आ नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् । यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धानः॒ प्रस्थि॑ता वय॒स्कृतः॑ ॥ ९.०६९.०८ ॥
ā naḥ pavasva vasumaddhiraṇyavadaśvāvadgomadyavamatsuvīryam | yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ || 9.069.08 ||

Mandala : 9

Sukta : 69

Suktam :   8



ए॒ते सोमाः॒ पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ । सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥ ९.०६९.०९ ॥
ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātimaccha | sutāḥ pavitramati yantyavyaṃ hitvī vavriṃ harito vṛṣṭimaccha || 9.069.09 ||

Mandala : 9

Sukta : 69

Suktam :   9



इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादाः॑ । भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥ ९.०६९.१० ॥
indavindrāya bṛhate pavasva sumṛळ्īko anavadyo riśādāḥ | bharā candrāṇi gṛṇate vasūni devairdyāvāpṛthivī prāvataṃ naḥ || 9.069.10 ||

Mandala : 9

Sukta : 69

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In