Rig Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥ ९.०७०.०१ ॥
trirasmai sapta dhenavo duduhre satyāmāśiraṃ pūrvye vyomani | catvāryanyā bhuvanāni nirṇije cārūṇi cakre yadṛtairavardhata || 9.070.01 ||

Mandala : 9

Sukta : 70

Suktam :   1



स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे । तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥ ९.०७०.०२ ॥
sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe | tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ || 9.070.02 ||

Mandala : 9

Sukta : 70

Suktam :   2



ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ । येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥ ९.०७०.०३ ॥
te asya santu ketavo'mṛtyavo'dābhyāso januṣī ubhe anu | yebhirnṛmṇā ca devyā ca punata ādidrājānaṃ mananā agṛbhṇata || 9.070.03 ||

Mandala : 9

Sukta : 70

Suktam :   3



स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भिः॒ प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ । व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥ ९.०७०.०४ ॥
sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā | vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau || 9.070.04 ||

Mandala : 9

Sukta : 70

Suktam :   4



स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः । वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥ ९.०७०.०५ ॥
sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ | vṛṣā śuṣmeṇa bādhate vi durmatīrādediśānaḥ śaryaheva śurudhaḥ || 9.070.05 ||

Mandala : 9

Sukta : 70

Suktam :   5



स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः । जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥ ९.०७०.०६ ॥
sa mātarā na dadṛśāna usriyo nānadadeti marutāmiva svanaḥ | jānannṛtaṃ prathamaṃ yatsvarṇaraṃ praśastaye kamavṛṇīta sukratuḥ || 9.070.06 ||

Mandala : 9

Sukta : 70

Suktam :   6



रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ श‍ृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः । आ योनिं॒ सोमः॒ सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥ ९.०७०.०७ ॥
ruvati bhīmo vṛṣabhastaviṣyayā śa‍्ṛṅge śiśāno hariṇī vicakṣaṇaḥ | ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvagbhavati nirṇigavyayī || 9.070.07 ||

Mandala : 9

Sukta : 70

Suktam :   7



शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥ ९.०७०.०८ ॥
śuciḥ punānastanvamarepasamavye harirnyadhāviṣṭa sānavi | juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ || 9.070.08 ||

Mandala : 9

Sukta : 70

Suktam :   8



पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श । पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥ ९.०७०.०९ ॥
pavasva soma devavītaye vṛṣendrasya hārdi somadhānamā viśa | purā no bādhādduritāti pāraya kṣetraviddhi diśa āhā vipṛcchate || 9.070.09 ||

Mandala : 9

Sukta : 70

Suktam :   9



हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व । ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥ ९.०७०.१० ॥
hito na saptirabhi vājamarṣendrasyendo jaṭharamā pavasva | nāvā na sindhumati parṣi vidvāñchūro na yudhyannava no nidaḥ spaḥ || 9.070.10 ||

Mandala : 9

Sukta : 70

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In