Rig Veda

Mandala 72

Sukta 72


This overlay will guide you through the buttons:

संस्कृत्म
A English

हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते । उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥ ९.०७२.०१ ॥
hariṃ mṛjantyaruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate | udvācamīrayati hinvate matī puruṣṭutasya kati citparipriyaḥ || 9.072.01 ||

Mandala : 9

Sukta : 72

Suktam :   1



सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः । यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥ ९.०७२.०२ ॥
sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yadāduhuḥ | yadī mṛjanti sugabhastayo naraḥ sanīळ्ābhirdaśabhiḥ kāmyaṃ madhu || 9.072.02 ||

Mandala : 9

Sukta : 72

Suktam :   2



अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् । अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥ ९.०७२.०३ ॥
aramamāṇo atyeti gā abhi sūryasya priyaṃ duhitustiro ravam | anvasmai joṣamabharadvinaṃgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ || 9.072.03 ||

Mandala : 9

Sukta : 72

Suktam :   3



नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑रृ॒त्वियः॑ । पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥ ९.०७२.०४ ॥
nṛdhūto adriṣuto barhiṣi priyaḥ patirgavāṃ pradiva indurṛtviyaḥ | puraṃdhivānmanuṣo yajñasādhanaḥ śucirdhiyā pavate soma indra te || 9.072.04 ||

Mandala : 9

Sukta : 72

Suktam :   4



नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्राः॒ क्रतू॒न्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥ ९.०७२.०५ ॥
nṛbāhubhyāṃ codito dhārayā suto'nuṣvadhaṃ pavate soma indra te | āprāḥ kratūnsamajairadhvare matīrverna druṣaccamvo3rāsadaddhariḥ || 9.072.05 ||

Mandala : 9

Sukta : 72

Suktam :   5



अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ । समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥ ९.०७२.०६ ॥
aṃśuṃ duhanti stanayantamakṣitaṃ kaviṃ kavayo'paso manīṣiṇaḥ | samī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ || 9.072.06 ||

Mandala : 9

Sukta : 72

Suktam :   6



नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः । इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सुः॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥ ९.०७२.०७ ॥
nābhā pṛthivyā dharuṇo maho divo3'pāmūrmau sindhuṣvantarukṣitaḥ | indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ || 9.072.07 ||

Mandala : 9

Sukta : 72

Suktam :   7



स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो । मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥ ९.०७२.०८ ॥
sa tū pavasva pari pārthivaṃ rajaḥ stotre śikṣannādhūnvate ca sukrato | mā no nirbhāgvasunaḥ sādanaspṛśo rayiṃ piśaṅgaṃ bahulaṃ vasīmahi || 9.072.08 ||

Mandala : 9

Sukta : 72

Suktam :   8



आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥ ९.०७२.०९ ॥
ā tū na indo śatadātvaśvyaṃ sahasradātu paśumaddhiraṇyavat | upa māsva bṛhatī revatīriṣo'dhi stotrasya pavamāna no gahi || 9.072.09 ||

Mandala : 9

Sukta : 72

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In