Rig Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः । त्रीन्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥ ९.०७३.०१ ॥
srakve drapsasya dhamataḥ samasvarannṛtasya yonā samaranta nābhayaḥ | trīnsa mūrdhno asuraścakra ārabhe satyasya nāvaḥ sukṛtamapīparan || 9.073.01 ||

Mandala : 9

Sukta : 73

Suktam :   1



स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् । मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥ ९.०७३.०२ ॥
samyaksamyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan | madhordhārābhirjanayanto arkamitpriyāmindrasya tanvamavīvṛdhan || 9.073.02 ||

Mandala : 9

Sukta : 73

Suktam :   2



प॒वित्र॑वन्तः॒ परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥ ९.०७३.०३ ॥
pavitravantaḥ pari vācamāsate pitaiṣāṃ pratno abhi rakṣati vratam | mahaḥ samudraṃ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham || 9.073.03 ||

Mandala : 9

Sukta : 73

Suktam :   3



स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ । अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वः ॥ ९.०७३.०४ ॥
sahasradhāre'va te samasvarandivo nāke madhujihvā asaścataḥ | asya spaśo na ni miṣanti bhūrṇayaḥ padepade pāśinaḥ santi setavaḥ || 9.073.04 ||

Mandala : 9

Sukta : 73

Suktam :   4



पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् । इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥ ९.०७३.०५ ॥
piturmāturadhyā ye samasvarannṛcā śocantaḥ saṃdahanto avratān | indradviṣṭāmapa dhamanti māyayā tvacamasiknīṃ bhūmano divaspari || 9.073.05 ||

Mandala : 9

Sukta : 73

Suktam :   5



प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः । अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृतः॑ ॥ ९.०७३.०६ ॥
pratnānmānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ | apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ || 9.073.06 ||

Mandala : 9

Sukta : 73

Suktam :   6



स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिणः॑ । रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुहः॒ स्पशः॒ स्वञ्चः॑ सु॒दृशो॑ नृ॒चक्ष॑सः ॥ ९.०७३.०७ ॥
sahasradhāre vitate pavitra ā vācaṃ punanti kavayo manīṣiṇaḥ | rudrāsa eṣāmiṣirāso adruhaḥ spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ || 9.073.07 ||

Mandala : 9

Sukta : 73

Suktam :   7



ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे । वि॒द्वान्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥ ९.०७३.०८ ॥
ṛtasya gopā na dabhāya sukratustrī ṣa pavitrā hṛdya1ntarā dadhe | vidvānsa viśvā bhuvanābhi paśyatyavājuṣṭānvidhyati karte avratān || 9.073.08 ||

Mandala : 9

Sukta : 73

Suktam :   8



ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ । धीरा॑श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥ ९.०७३.०९ ॥
ṛtasya tanturvitataḥ pavitra ā jihvāyā agre varuṇasya māyayā | dhīrāścittatsaminakṣanta āśatātrā kartamava padātyaprabhuḥ || 9.073.09 ||

Mandala : 9

Sukta : 73

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In