Rig Veda

Mandala 74

Sukta 74


This overlay will guide you through the buttons:

संस्कृत्म
A English

शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति । दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥ ९.०७४.०१ ॥
śiśurna jāto'va cakradadvane sva1ryadvājyaruṣaḥ siṣāsati | divo retasā sacate payovṛdhā tamīmahe sumatī śarma saprathaḥ || 9.074.01 ||

Mandala : 9

Sukta : 74

Suktam :   1



दि॒वो यः स्क॒म्भो ध॒रुणः॒ स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ । सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥ ९.०७४.०२ ॥
divo yaḥ skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ | seme mahī rodasī yakṣadāvṛtā samīcīne dādhāra samiṣaḥ kaviḥ || 9.074.02 ||

Mandala : 9

Sukta : 74

Suktam :   2



महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेरृ॒तं य॒ते । ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिरृ॒ग्मियः॑ ॥ ९.०७४.०३ ॥
mahi psaraḥ sukṛtaṃ somyaṃ madhūrvī gavyūtiraditerṛtaṃ yate | īśe yo vṛṣṭerita usriyo vṛṣāpāṃ netā ya itaūtirṛgmiyaḥ || 9.074.03 ||

Mandala : 9

Sukta : 74

Suktam :   3



आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते । स॒मी॒ची॒नाः सु॒दान॑वः प्रीणन्ति॒ तं नरो॑ हि॒तमव॑ मेहन्ति॒ पेर॑वः ॥ ९.०७४.०४ ॥
ātmanvannabho duhyate ghṛtaṃ paya ṛtasya nābhiramṛtaṃ vi jāyate | samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitamava mehanti peravaḥ || 9.074.04 ||

Mandala : 9

Sukta : 74

Suktam :   4



अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् । दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥ ९.०७४.०५ ॥
arāvīdaṃśuḥ sacamāna ūrmiṇā devāvyaṃ1 manuṣe pinvati tvacam | dadhāti garbhamaditerupastha ā yena tokaṃ ca tanayaṃ ca dhāmahe || 9.074.05 ||

Mandala : 9

Sukta : 74

Suktam :   5



स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः । चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुतः॑ ॥ ९.०७४.०६ ॥
sahasradhāre'va tā asaścatastṛtīye santu rajasi prajāvatīḥ | catasro nābho nihitā avo divo havirbharantyamṛtaṃ ghṛtaścutaḥ || 9.074.06 ||

Mandala : 9

Sukta : 74

Suktam :   6



श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः । धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव॑न्ध॒मव॑ दर्षदु॒द्रिण॑म् ॥ ९.०७४.०७ ॥
śvetaṃ rūpaṃ kṛṇute yatsiṣāsati somo mīḍhvāँ asuro veda bhūmanaḥ | dhiyā śamī sacate semabhi pravaddivaskavandhamava darṣadudriṇam || 9.074.07 ||

Mandala : 9

Sukta : 74

Suktam :   7



अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् । आ हि॑न्विरे॒ मन॑सा देव॒यन्तः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥ ९.०७४.०८ ॥
adha śvetaṃ kalaśaṃ gobhiraktaṃ kārṣmannā vājyakramītsasavān | ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām || 9.074.08 ||

Mandala : 9

Sukta : 74

Suktam :   8



अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥ ९.०७४.०९ ॥
adbhiḥ soma papṛcānasya te raso'vyo vāraṃ vi pavamāna dhāvati | sa mṛjyamānaḥ kavibhirmadintama svadasvendrāya pavamāna pītaye || 9.074.09 ||

Mandala : 9

Sukta : 74

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In