Rig Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥ ९.०७५.०१ ॥
abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate | ā sūryasya bṛhato bṛhannadhi rathaṃ viṣvañcamaruhadvicakṣaṇaḥ || 9.075.01 ||

Mandala : 9

Sukta : 75

Suktam :   1



ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः । दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥ ९.०७५.०२ ॥
ṛtasya jihvā pavate madhu priyaṃ vaktā patirdhiyo asyā adābhyaḥ | dadhāti putraḥ pitrorapīcyaṃ1 nāma tṛtīyamadhi rocane divaḥ || 9.075.02 ||

Mandala : 9

Sukta : 75

Suktam :   2



अव॑ द्युता॒नः क॒लशा॑ँ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ । अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥ ९.०७५.०३ ॥
ava dyutānaḥ kalaśāँ acikradannṛbhiryemānaḥ kośa ā hiraṇyaye | abhīmṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati || 9.075.03 ||

Mandala : 9

Sukta : 75

Suktam :   3



अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचिः॑ । रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥ ९.०७५.०४ ॥
adribhiḥ suto matibhiścanohitaḥ prarocayanrodasī mātarā śuciḥ | romāṇyavyā samayā vi dhāvati madhordhārā pinvamānā divedive || 9.075.04 ||

Mandala : 9

Sukta : 75

Suktam :   4



परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभिः॑ पुना॒नो अ॒भि वा॑सया॒शिर॑म् । ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिन्द्रं॑ चोदय॒ दात॑वे म॒घम् ॥ ९.०७५.०५ ॥
pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram | ye te madā āhanaso vihāyasastebhirindraṃ codaya dātave magham || 9.075.05 ||

Mandala : 9

Sukta : 75

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In