Rig Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभिः॑ । हरिः॑ सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥ ९.०७६.०१ ॥
dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ | hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇute nadīṣvā || 9.076.01 ||

Mandala : 9

Sukta : 76

Suktam :   1



शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्व१॒ः॑ सिषा॑सन्रथि॒रो गवि॑ष्टिषु । इन्द्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभिः॑ ॥ ९.०७६.०२ ॥
śūro na dhatta āyudhā gabhastyoḥ sva1ḥ siṣāsanrathiro gaviṣṭiṣu | indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ || 9.076.02 ||

Mandala : 9

Sukta : 76

Suktam :   2



इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श । प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजा॒ँ उप॑ मासि॒ शश्व॑तः ॥ ९.०७६.०३ ॥
indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvā viśa | pra ṇaḥ pinva vidyudabhreva rodasī dhiyā na vājāँ upa māsi śaśvataḥ || 9.076.03 ||

Mandala : 9

Sukta : 76

Suktam :   3



विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥ ९.०७६.०४ ॥
viśvasya rājā pavate svardṛśa ṛtasya dhītimṛṣiṣāळvīvaśat | yaḥ sūryasyāsireṇa mṛjyate pitā matīnāmasamaṣṭakāvyaḥ || 9.076.04 ||

Mandala : 9

Sukta : 76

Suktam :   4



वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् । स इन्द्रा॑य पवसे मत्स॒रिन्त॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥ ९.०७६.०५ ॥
vṛṣeva yūthā pari kośamarṣasyapāmupasthe vṛṣabhaḥ kanikradat | sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ || 9.076.05 ||

Mandala : 9

Sukta : 76

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In