Rig Veda

Mandala 77

Sukta 77


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः । अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ॥ ९.०७७.०१ ॥
eṣa pra kośe madhumāँ acikradadindrasya vajro vapuṣo vapuṣṭaraḥ | abhīmṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ || 9.077.01 ||

Mandala : 9

Sukta : 77

Suktam :   1



स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥ ९.०७७.०२ ॥
sa pūrvyaḥ pavate yaṃ divaspari śyeno mathāyadiṣitastiro rajaḥ | sa madhva ā yuvate vevijāna itkṛśānorasturmanasāha bibhyuṣā || 9.077.02 ||

Mandala : 9

Sukta : 77

Suktam :   2



ते नः॒ पूर्वा॑स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा॑य धन्वन्तु॒ गोम॑ते । ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥ ९.०७७.०३ ॥
te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate | īkṣeṇyāso ahyo3 na cāravo brahmabrahma ye jujuṣurhavirhaviḥ || 9.077.03 ||

Mandala : 9

Sukta : 77

Suktam :   3



अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः । इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥ ९.०७७.०४ ॥
ayaṃ no vidvānvanavadvanuṣyata induḥ satrācā manasā puruṣṭutaḥ | inasya yaḥ sadane garbhamādadhe gavāmurubjamabhyarṣati vrajam || 9.077.04 ||

Mandala : 9

Sukta : 77

Suktam :   4



चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते । असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥ ९.०७७.०५ ॥
cakrirdivaḥ pavate kṛtvyo raso mahāँ adabdho varuṇo hurugyate | asāvi mitro vṛjaneṣu yajñiyo'tyo na yūthe vṛṣayuḥ kanikradat || 9.077.05 ||

Mandala : 9

Sukta : 77

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In