Rig Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् । वर्ध॑न्तो अस्य वी॒र्य॑म् ॥ ९.००८.०१ ॥
ete somā abhi priyamindrasya kāmamakṣaran | vardhanto asya vīryam || 9.008.01 ||

Mandala : 9

Sukta : 8

Suktam :   1



पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ । ते नो॑ धान्तु सु॒वीर्य॑म् ॥ ९.००८.०२ ॥
punānāsaścamūṣado gacchanto vāyumaśvinā | te no dhāntu suvīryam || 9.008.02 ||

Mandala : 9

Sukta : 8

Suktam :   2



इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ ९.००८.०३ ॥
indrasya soma rādhase punāno hārdi codaya | ṛtasya yonimāsadam || 9.008.03 ||

Mandala : 9

Sukta : 8

Suktam :   3



मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ । अनु॒ विप्रा॑ अमादिषुः ॥ ९.००८.०४ ॥
mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ | anu viprā amādiṣuḥ || 9.008.04 ||

Mandala : 9

Sukta : 8

Suktam :   4



दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ । सं गोभि॑र्वासयामसि ॥ ९.००८.०५ ॥
devebhyastvā madāya kaṃ sṛjānamati meṣyaḥ | saṃ gobhirvāsayāmasi || 9.008.05 ||

Mandala : 9

Sukta : 8

Suktam :   5



पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ । परि॒ गव्या॑न्यव्यत ॥ ९.००८.०६ ॥
punānaḥ kalaśeṣvā vastrāṇyaruṣo hariḥ | pari gavyānyavyata || 9.008.06 ||

Mandala : 9

Sukta : 8

Suktam :   6



म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ । इन्दो॒ सखा॑य॒मा वि॑श ॥ ९.००८.०७ ॥
maghona ā pavasva no jahi viśvā apa dviṣaḥ | indo sakhāyamā viśa || 9.008.07 ||

Mandala : 9

Sukta : 8

Suktam :   7



वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो॑ नः सोम पृ॒त्सु धाः॑ ॥ ९.००८.०८ ॥
vṛṣṭiṃ divaḥ pari srava dyumnaṃ pṛthivyā adhi | saho naḥ soma pṛtsu dhāḥ || 9.008.08 ||

Mandala : 9

Sukta : 8

Suktam :   8



नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद॑म् । भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ ९.००८.०९ ॥
nṛcakṣasaṃ tvā vayamindrapītaṃ svarvidam | bhakṣīmahi prajāmiṣam || 9.008.09 ||

Mandala : 9

Sukta : 8

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In