Rig Veda

Mandala 80

Sukta 80


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ । बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥ ९.०८०.०१ ॥
somasya dhārā pavate nṛcakṣasa ṛtena devānhavate divaspari | bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ || 9.080.01 ||

Mandala : 9

Sukta : 80

Suktam :   1



यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् । म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इन्द्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥ ९.०८०.०२ ॥
yaṃ tvā vājinnaghnyā abhyanūṣatāyohataṃ yonimā rohasi dyumān | maghonāmāyuḥ pratiranmahi śrava indrāya soma pavase vṛṣā madaḥ || 9.080.02 ||

Mandala : 9

Sukta : 80

Suktam :   2



एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुम॒ङ्गलः॑ । प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यन्दते॒ वृषा॑ ॥ ९.०८०.०३ ॥
endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅgalaḥ | pratyaṅsa viśvā bhuvanābhi paprathe krīळnhariratyaḥ syandate vṛṣā || 9.080.03 ||

Mandala : 9

Sukta : 80

Suktam :   3



तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ । नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा॑न्दे॒वाँ आ प॑वस्वा सहस्रजित् ॥ ९.०८०.०४ ॥
taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ | nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvāndevāँ ā pavasvā sahasrajit || 9.080.04 ||

Mandala : 9

Sukta : 80

Suktam :   4



तं त्वा॑ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ । इन्द्रं॑ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥ ९.०८०.०५ ॥
taṃ tvā hastino madhumantamadribhirduhantyapsu vṛṣabhaṃ daśa kṣipaḥ | indraṃ soma mādayandaivyaṃ janaṃ sindhorivormiḥ pavamāno arṣasi || 9.080.05 ||

Mandala : 9

Sukta : 80

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In