Rig Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः । द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥ ९.०८१.०१ ॥
pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ | dadhnā yadīmunnītā yaśasā gavāṃ dānāya śūramudamandiṣuḥ sutāḥ || 9.081.01 ||

Mandala : 9

Sukta : 81

Suktam :   1



अच्छा॒ हि सोमः॑ क॒लशा॒ँ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ । अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥ ९.०८१.०२ ॥
acchā hi somaḥ kalaśāँ asiṣyadadatyo na voळ्hā raghuvartanirvṛṣā | athā devānāmubhayasya janmano vidvāँ aśnotyamuta itaśca yat || 9.081.02 ||

Mandala : 9

Sukta : 81

Suktam :   2



आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः । शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥ ९.०८१.०३ ॥
ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ | śikṣā vayodho vasave su cetunā mā no gayamāre asmatparā sicaḥ || 9.081.03 ||

Mandala : 9

Sukta : 81

Suktam :   3



आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥ ९.०८१.०४ ॥
ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ | bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī || 9.081.04 ||

Mandala : 9

Sukta : 81

Suktam :   4



उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता । भगो॒ नृशंस॑ उ॒र्व१॒॑न्तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषन्त ॥ ९.०८१.०५ ॥
ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā | bhago nṛśaṃsa urva1ntarikṣaṃ viśve devāḥ pavamānaṃ juṣanta || 9.081.05 ||

Mandala : 9

Sukta : 81

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In