Rig Veda

Mandala 82

Sukta 82


This overlay will guide you through the buttons:

संस्कृत्म
A English

असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् । पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तव॑न्तमा॒सद॑म् ॥ ९.०८२.०१ ॥
asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat | punāno vāraṃ paryetyavyayaṃ śyeno na yoniṃ ghṛtavantamāsadam || 9.082.01 ||

Mandala : 9

Sukta : 82

Suktam :   1



क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि । अ॒प॒सेध॑न्दुरि॒ता सो॑म मृळय घृ॒तं वसा॑नः॒ परि॑ यासि नि॒र्णिज॑म् ॥ ९.०८२.०२ ॥
kavirvedhasyā paryeṣi māhinamatyo na mṛṣṭo abhi vājamarṣasi | apasedhanduritā soma mṛळya ghṛtaṃ vasānaḥ pari yāsi nirṇijam || 9.082.02 ||

Mandala : 9

Sukta : 82

Suktam :   2



प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे । स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥ ९.०८२.०३ ॥
parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe | svasāra āpo abhi gā utāsaransaṃ grāvabhirnasate vīte adhvare || 9.082.03 ||

Mandala : 9

Sukta : 82

Suktam :   3



जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ श‍ृणु॒हि ब्रवी॑मि ते । अ॒न्तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनि॒न्द्यो वृ॒जने॑ सोम जागृहि ॥ ९.०८२.०४ ॥
jāyeva patyāvadhi śeva maṃhase pajrāyā garbha śa‍्ṛṇuhi bravīmi te | antarvāṇīṣu pra carā su jīvase'nindyo vṛjane soma jāgṛhi || 9.082.04 ||

Mandala : 9

Sukta : 82

Suktam :   4



यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो । ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचन्ते ॥ ९.०८२.०५ ॥
yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājamindo | evā pavasva suvitāya navyase tava vratamanvāpaḥ sacante || 9.082.05 ||

Mandala : 9

Sukta : 82

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In