Rig Veda

Mandala 83

Sukta 83


This overlay will guide you through the buttons:

संस्कृत्म
A English

प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते श‍ृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥ ९.०८३.०१ ॥
pavitraṃ te vitataṃ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ | ataptatanūrna tadāmo aśnute śa‍्ṛtāsa idvahantastatsamāśata || 9.083.01 ||

Mandala : 9

Sukta : 83

Suktam :   1



तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् । अव॑न्त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ॥ ९.०८३.०२ ॥
tapoṣpavitraṃ vitataṃ divaspade śocanto asya tantavo vyasthiran | avantyasya pavītāramāśavo divaspṛṣṭhamadhi tiṣṭhanti cetasā || 9.083.02 ||

Mandala : 9

Sukta : 83

Suktam :   2



अरू॑रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः । मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥ ९.०८३.०३ ॥
arūrucaduṣasaḥ pṛśniragriya ukṣā bibharti bhuvanāni vājayuḥ | māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbhamā dadhuḥ || 9.083.03 ||

Mandala : 9

Sukta : 83

Suktam :   3



ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥ ९.०८३.०४ ॥
gandharva itthā padamasya rakṣati pāti devānāṃ janimānyadbhutaḥ | gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣamāśata || 9.083.04 ||

Mandala : 9

Sukta : 83

Suktam :   4



ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रम् । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥ ९.०८३.०५ ॥
havirhaviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsyadhvaram | rājā pavitraratho vājamāruhaḥ sahasrabhṛṣṭirjayasi śravo bṛhat || 9.083.05 ||

Mandala : 9

Sukta : 83

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In