Rig Veda

Mandala 84

Sukta 84


This overlay will guide you through the buttons:

संस्कृत्म
A English

पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इन्द्रा॑य॒ वरु॑णाय वा॒यवे॑ । कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥ ९.०८४.०१ ॥
pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave | kṛdhī no adya varivaḥ svastimadurukṣitau gṛṇīhi daivyaṃ janam || 9.084.01 ||

Mandala : 9

Sukta : 84

Suktam :   1



आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति । कृ॒ण्वन्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥ ९.०८४.०२ ॥
ā yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati | kṛṇvansaṃcṛtaṃ vicṛtamabhiṣṭaya induḥ siṣaktyuṣasaṃ na sūryaḥ || 9.084.02 ||

Mandala : 9

Sukta : 84

Suktam :   2



आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥ ९.०८४.०३ ॥
ā yo gobhiḥ sṛjyata oṣadhīṣvā devānāṃ sumna iṣayannupāvasuḥ | ā vidyutā pavate dhārayā suta indraṃ somo mādayandaivyaṃ janam || 9.084.03 ||

Mandala : 9

Sukta : 84

Suktam :   3



ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध॑म् । इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥ ९.०८४.०४ ॥
eṣa sya somaḥ pavate sahasrajiddhinvāno vācamiṣirāmuṣarbudham | induḥ samudramudiyarti vāyubhirendrasya hārdi kalaśeṣu sīdati || 9.084.04 ||

Mandala : 9

Sukta : 84

Suktam :   4



अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभिः॑ स्व॒र्विद॑म् । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥ ९.०८४.०५ ॥
abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam | dhanaṃjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ || 9.084.05 ||

Mandala : 9

Sukta : 84

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In