Rig Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रा॑य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह । मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ॥ ९.०८५.०१ ॥
indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha | mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ || 9.085.01 ||

Mandala : 9

Sukta : 85

Suktam :   1



अ॒स्मान्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ । ज॒हि शत्रू॑ँर॒भ्या भ॑न्दनाय॒तः पिबे॑न्द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥ ९.०८५.०२ ॥
asmānsamarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ | jahi śatrūँrabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi || 9.085.02 ||

Mandala : 9

Sukta : 85

Suktam :   2



अद॑ब्ध इन्दो पवसे म॒दिन्त॑म आ॒त्मेन्द्र॑स्य भवसि धा॒सिरु॑त्त॒मः । अ॒भि स्व॑रन्ति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥ ९.०८५.०३ ॥
adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ | abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasya niṃsate || 9.085.03 ||

Mandala : 9

Sukta : 85

Suktam :   3



स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इन्द्रा॒येन्दुः॑ पवते॒ काम्यं॒ मधु॑ । जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥ ९.०८५.०४ ॥
sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyaṃ madhu | jayankṣetramabhyarṣā jayannapa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ || 9.085.04 ||

Mandala : 9

Sukta : 85

Suktam :   4



कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि । म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥ ९.०८५.०५ ॥
kanikradatkalaśe gobhirajyase vya1vyayaṃ samayā vāramarṣasi | marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣaraḥ || 9.085.05 ||

Mandala : 9

Sukta : 85

Suktam :   5



स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य सु॒हवी॑तुनाम्ने । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑मा॒ँ अदा॑भ्यः ॥ ९.०८५.०६ ॥
svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne | svādurmitrāya varuṇāya vāyave bṛhaspataye madhumāँ adābhyaḥ || 9.085.06 ||

Mandala : 9

Sukta : 85

Suktam :   6



अत्यं॑ मृजन्ति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते । पव॑माना अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं॑ विशन्ति मदि॒रास॒ इन्द॑वः ॥ ९.०८५.०७ ॥
atyaṃ mṛjanti kalaśe daśa kṣipaḥ pra viprāṇāṃ matayo vāca īrate | pavamānā abhyarṣanti suṣṭutimendraṃ viśanti madirāsa indavaḥ || 9.085.07 ||

Mandala : 9

Sukta : 85

Suktam :   7



पव॑मानो अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू॑तिं॒ महि॒ शर्म॑ स॒प्रथः॑ । माकि॑र्नो अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये॑म॒ त्वया॒ धनं॑धनम् ॥ ९.०८५.०८ ॥
pavamāno abhyarṣā suvīryamurvīṃ gavyūtiṃ mahi śarma saprathaḥ | mākirno asya pariṣūtirīśatendo jayema tvayā dhanaṃdhanam || 9.085.08 ||

Mandala : 9

Sukta : 85

Suktam :   8



अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः । राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥ ९.०८५.०९ ॥
adhi dyāmasthādvṛṣabho vicakṣaṇo'rūrucadvi divo rocanā kaviḥ | rājā pavitramatyeti roruvaddivaḥ pīyūṣaṃ duhate nṛcakṣasaḥ || 9.085.09 ||

Mandala : 9

Sukta : 85

Suktam :   9



दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् । अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिन्धो॑रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ॥ ९.०८५.१० ॥
divo nāke madhujihvā asaścato venā duhantyukṣaṇaṃ giriṣṭhām | apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhorūrmā madhumantaṃ pavitra ā || 9.085.10 ||

Mandala : 9

Sukta : 85

Suktam :   10



नाके॑ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो॑ वे॒नाना॑मकृपन्त पू॒र्वीः । शिशुं॑ रिहन्ति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं॑ शकु॒नं क्षाम॑णि॒ स्थाम् ॥ ९.०८५.११ ॥
nāke suparṇamupapaptivāṃsaṃ giro venānāmakṛpanta pūrvīḥ | śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām || 9.085.11 ||

Mandala : 9

Sukta : 85

Suktam :   11



ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य । भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ॥ ९.०८५.१२ ॥
ūrdhvo gandharvo adhi nāke asthādviśvā rūpā praticakṣāṇo asya | bhānuḥ śukreṇa śociṣā vyadyautprārūrucadrodasī mātarā śuciḥ || 9.085.12 ||

Mandala : 9

Sukta : 85

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In