Rig Veda

Mandala 86

Sukta 86


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा॑ अर्षन्ति रघु॒जा इ॑व॒ त्मना॑ । दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ॥ ९.०८६.०१ ॥
pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā | divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate || 9.086.01 ||

Mandala : 9

Sukta : 86

Suktam :   1



प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् । धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ॥ ९.०८६.०२ ॥
pra te madāso madirāsa āśavo'sṛkṣata rathyāso yathā pṛthak | dhenurna vatsaṃ payasābhi vajriṇamindramindavo madhumanta ūrmayaḥ || 9.086.02 ||

Mandala : 9

Sukta : 86

Suktam :   2



अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरम् । वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोमः॑ पुना॒न इ॑न्द्रि॒याय॒ धाय॑से ॥ ९.०८६.०३ ॥
atyo na hiyāno abhi vājamarṣa svarvitkośaṃ divo adrimātaram | vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase || 9.086.03 ||

Mandala : 9

Sukta : 86

Suktam :   3



प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि । प्रान्तरृष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ॥ ९.०८६.०४ ॥
pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgranpayasā dharīmaṇi | prāntarṛṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjantyṛṣiṣāṇa vedhasaḥ || 9.086.04 ||

Mandala : 9

Sukta : 86

Suktam :   4



विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यन्ति के॒तवः॑ । व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥ ९.०८६.०५ ॥
viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pari yanti ketavaḥ | vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi || 9.086.05 ||

Mandala : 9

Sukta : 86

Suktam :   5



उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ । यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥ ९.०८६.०६ ॥
ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ | yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati || 9.086.06 ||

Mandala : 9

Sukta : 86

Suktam :   6



य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् । स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥ ९.०८६.०७ ॥
yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam | sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat || 9.086.07 ||

Mandala : 9

Sukta : 86

Suktam :   7



राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः । अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥ ९.०८६.०८ ॥
rājā samudraṃ nadyo3 vi gāhate'pāmūrmiṃ sacate sindhuṣu śritaḥ | adhyasthātsānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ || 9.086.08 ||

Mandala : 9

Sukta : 86

Suktam :   8



दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः । इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे॑षु सीदति ॥ ९.०८६.०९ ॥
divo na sānu stanayannacikradaddyauśca yasya pṛthivī ca dharmabhiḥ | indrasya sakhyaṃ pavate vivevidatsomaḥ punānaḥ kalaśeṣu sīdati || 9.086.09 ||

Mandala : 9

Sukta : 86

Suktam :   9



ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः । दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रि॒यो रसः॑ ॥ ९.०८६.१० ॥
jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ | dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasaḥ || 9.086.10 ||

Mandala : 9

Sukta : 86

Suktam :   10



अ॒भि॒क्रन्द॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः । हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा॑ ॥ ९.०८६.११ ॥
abhikrandankalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ | harirmitrasya sadaneṣu sīdati marmṛjāno'vibhiḥ sindhubhirvṛṣā || 9.086.11 ||

Mandala : 9

Sukta : 86

Suktam :   11



अग्रे॒ सिन्धू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति । अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑ ॥ ९.०८६.१२ ॥
agre sindhūnāṃ pavamāno arṣatyagre vāco agriyo goṣu gacchati | agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā || 9.086.12 ||

Mandala : 9

Sukta : 86

Suktam :   12



अ॒यं म॒तवा॑ञ्छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ । तव॒ क्रत्वा॒ रोद॑सी अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥ ९.०८६.१३ ॥
ayaṃ matavāñchakuno yathā hito'vye sasāra pavamāna ūrmiṇā | tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te || 9.086.13 ||

Mandala : 9

Sukta : 86

Suktam :   13



द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः । स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥ ९.०८६.१४ ॥
drāpiṃ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ | svarjajñāno nabhasābhyakramītpratnamasya pitaramā vivāsati || 9.086.14 ||

Mandala : 9

Sukta : 86

Suktam :   14



सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे । प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यतः॑ ॥ ९.०८६.१५ ॥
so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe | padaṃ yadasya parame vyomanyato viśvā abhi saṃ yāti saṃyataḥ || 9.086.15 ||

Mandala : 9

Sukta : 86

Suktam :   15



प्रो अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर॑म् । मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे॑ श॒तया॑म्ना प॒था ॥ ९.०८६.१६ ॥
pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṃgiram | marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā || 9.086.16 ||

Mandala : 9

Sukta : 86

Suktam :   16



प्र वो॒ धियो॑ मन्द्र॒युवो॑ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः । सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ॥ ९.०८६.१७ ॥
pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣvakramuḥ | somaṃ manīṣā abhyanūṣata stubho'bhi dhenavaḥ payasemaśiśrayuḥ || 9.086.17 ||

Mandala : 9

Sukta : 86

Suktam :   17



आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो अ॒स्रिध॑म् । या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य॑म् ॥ ९.०८६.१८ ॥
ā naḥ soma saṃyataṃ pipyuṣīmiṣamindo pavasva pavamāno asridham | yā no dohate trirahannasaścuṣī kṣumadvājavanmadhumatsuvīryam || 9.086.18 ||

Mandala : 9

Sukta : 86

Suktam :   18



वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्नः॑ प्रतरी॒तोषसो॑ दि॒वः । क्रा॒णा सिन्धू॑नां क॒लशा॑ँ अवीवश॒दिन्द्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभिः॑ ॥ ९.०८६.१९ ॥
vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ | krāṇā sindhūnāṃ kalaśāँ avīvaśadindrasya hārdyāviśanmanīṣibhiḥ || 9.086.19 ||

Mandala : 9

Sukta : 86

Suktam :   19



म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशा॑ँ अचिक्रदत् । त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥ ९.०८६.२० ॥
manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośāँ acikradat | tritasya nāma janayanmadhu kṣaradindrasya vāyoḥ sakhyāya kartave || 9.086.20 ||

Mandala : 9

Sukta : 86

Suktam :   20



अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् । अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥ ९.०८६.२१ ॥
ayaṃ punāna uṣaso vi rocayadayaṃ sindhubhyo abhavadu lokakṛt | ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ || 9.086.21 ||

Mandala : 9

Sukta : 86

Suktam :   21



पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ । सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥ ९.०८६.२२ ॥
pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā | sīdannindrasya jaṭhare kanikradannṛbhiryataḥ sūryamārohayo divi || 9.086.22 ||

Mandala : 9

Sukta : 86

Suktam :   22



अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् । त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥ ९.०८६.२३ ॥
adribhiḥ sutaḥ pavase pavitra āँ indavindrasya jaṭhareṣvāviśan | tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotramaṅgirobhyo'vṛṇorapa || 9.086.23 ||

Mandala : 9

Sukta : 86

Suktam :   23



त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यवः॑ । त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभिः॒ परि॑ष्कृतम् ॥ ९.०८६.२४ ॥
tvāṃ soma pavamānaṃ svādhyo'nu viprāso amadannavasyavaḥ | tvāṃ suparṇa ābharaddivasparīndo viśvābhirmatibhiḥ pariṣkṛtam || 9.086.24 ||

Mandala : 9

Sukta : 86

Suktam :   24



अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नवः॑ । अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥ ९.०८६.२५ ॥
avye punānaṃ pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ | apāmupasthe adhyāyavaḥ kavimṛtasya yonā mahiṣā aheṣata || 9.086.25 ||

Mandala : 9

Sukta : 86

Suktam :   25



इन्दुः॑ पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्सु॒पथा॑नि॒ यज्य॑वे । गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥ ९.०८६.२६ ॥
induḥ punāno ati gāhate mṛdho viśvāni kṛṇvansupathāni yajyave | gāḥ kṛṇvāno nirṇijaṃ haryataḥ kaviratyo na krīळnpari vāramarṣati || 9.086.26 ||

Mandala : 9

Sukta : 86

Suktam :   26



अ॒स॒श्चतः॑ श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युवः॑ । क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ ९.०८६.२७ ॥
asaścataḥ śatadhārā abhiśriyo hariṃ navante'va tā udanyuvaḥ | kṣipo mṛjanti pari gobhirāvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ || 9.086.27 ||

Mandala : 9

Sukta : 86

Suktam :   27



तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि । अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमि॑न्दो प्रथ॒मो धा॑म॒धा अ॑सि ॥ ९.०८६.२८ ॥
tavemāḥ prajā divyasya retasastvaṃ viśvasya bhuvanasya rājasi | athedaṃ viśvaṃ pavamāna te vaśe tvamindo prathamo dhāmadhā asi || 9.086.28 ||

Mandala : 9

Sukta : 86

Suktam :   28



त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि । त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्यः॑ ॥ ९.०८६.२९ ॥
tvaṃ samudro asi viśvavitkave tavemāḥ pañca pradiśo vidharmaṇi | tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ || 9.086.29 ||

Mandala : 9

Sukta : 86

Suktam :   29



त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे । त्वामु॒शिजः॑ प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥ ९.०८६.३० ॥
tvaṃ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase | tvāmuśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire || 9.086.30 ||

Mandala : 9

Sukta : 86

Suktam :   30



प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ । सं धी॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं॑ रिहन्ति म॒तयः॒ पनि॑प्नतम् ॥ ९.०८६.३१ ॥
pra rebha etyati vāramavyayaṃ vṛṣā vaneṣvava cakradaddhariḥ | saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam || 9.086.31 ||

Mandala : 9

Sukta : 86

Suktam :   31



स सूर्य॑स्य र॒श्मिभिः॒ परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे । नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसीः॒ पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥ ९.०८६.३२ ॥
sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānastrivṛtaṃ yathā vide | nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam || 9.086.32 ||

Mandala : 9

Sukta : 86

Suktam :   32



राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् । स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥ ९.०८६.३३ ॥
rājā sindhūnāṃ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat | sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayannupāvasuḥ || 9.086.33 ||

Mandala : 9

Sukta : 86

Suktam :   33



पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या । गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥ ९.०८६.३४ ॥
pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā | gabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi || 9.086.34 ||

Mandala : 9

Sukta : 86

Suktam :   34



इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि । इन्द्रा॑य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ॥ ९.०८६.३५ ॥
iṣamūrjaṃ pavamānābhyarṣasi śyeno na vaṃsu kalaśeṣu sīdasi | indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ || 9.086.35 ||

Mandala : 9

Sukta : 86

Suktam :   35



स॒प्त स्वसा॑रो अ॒भि मा॒तरः॒ शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् । अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥ ९.०८६.३६ ॥
sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam | apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase || 9.086.36 ||

Mandala : 9

Sukta : 86

Suktam :   36



ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ॑न्दो ह॒रितः॑ सुप॒र्ण्यः॑ । तास्ते॑ क्षरन्तु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टयः॑ ॥ ९.०८६.३७ ॥
īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ | tāste kṣarantu madhumadghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ || 9.086.37 ||

Mandala : 9

Sukta : 86

Suktam :   37



त्वं नृ॒चक्षा॑ असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा॑वसि । स नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥ ९.०८६.३८ ॥
tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi | sa naḥ pavasva vasumaddhiraṇyavadvayaṃ syāma bhuvaneṣu jīvase || 9.086.38 ||

Mandala : 9

Sukta : 86

Suktam :   38



गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इ॑न्दो॒ भुव॑ने॒ष्वर्पि॑तः । त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥ ९.०८६.३९ ॥
govitpavasva vasuviddhiraṇyavidretodhā indo bhuvaneṣvarpitaḥ | tvaṃ suvīro asi soma viśvavittaṃ tvā viprā upa girema āsate || 9.086.39 ||

Mandala : 9

Sukta : 86

Suktam :   39



उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥ ९.०८६.४० ॥
unmadhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi gāhate | rājā pavitraratho vājamāruhatsahasrabhṛṣṭirjayati śravo bṛhat || 9.086.40 ||

Mandala : 9

Sukta : 86

Suktam :   40



स भ॒न्दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः॑ सु॒भरा॒ अह॑र्दिवि । ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ॑न्द॒विन्द्र॑म॒स्मभ्यं॑ याचतात् ॥ ९.०८६.४१ ॥
sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi | brahma prajāvadrayimaśvapastyaṃ pīta indavindramasmabhyaṃ yācatāt || 9.086.41 ||

Mandala : 9

Sukta : 86

Suktam :   41



सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒ अनु॒ द्युभिः॑ । द्वा जना॑ या॒तय॑न्न॒न्तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥ ९.०८६.४२ ॥
so agre ahnāṃ harirharyato madaḥ pra cetasā cetayate anu dyubhiḥ | dvā janā yātayannantarīyate narā ca śaṃsaṃ daivyaṃ ca dhartari || 9.086.42 ||

Mandala : 9

Sukta : 86

Suktam :   42



अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते । सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥ ९.०८६.४३ ॥
añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate | sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu gṛbhṇate || 9.086.43 ||

Mandala : 9

Sukta : 86

Suktam :   43



वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो॑ अर्षति । अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ॑न्नसर॒द्वृषा॒ हरिः॑ ॥ ९.०८६.४४ ॥
vipaścite pavamānāya gāyata mahī na dhārātyandho arṣati | ahirna jūrṇāmati sarpati tvacamatyo na krīळnnasaradvṛṣā hariḥ || 9.086.44 ||

Mandala : 9

Sukta : 86

Suktam :   44



अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः । हरि॑र्घृ॒तस्नुः॑ सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ॥ ९.०८६.४५ ॥
agrego rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ | harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ || 9.086.45 ||

Mandala : 9

Sukta : 86

Suktam :   45



अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति । अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥ ९.०८६.४६ ॥
asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati | aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijamṛgmiṇo yayuḥ || 9.086.46 ||

Mandala : 9

Sukta : 86

Suktam :   46



प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः । यद्गोभि॑रिन्दो च॒म्वोः॑ सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥ ९.०८६.४७ ॥
pra te dhārā atyaṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ | yadgobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi || 9.086.47 ||

Mandala : 9

Sukta : 86

Suktam :   47



पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् । ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ ९.०८६.४८ ॥
pavasva soma kratuvinna ukthyo'vyo vāre pari dhāva madhu priyam | jahi viśvānrakṣasa indo atriṇo bṛhadvadema vidathe suvīrāḥ || 9.086.48 ||

Mandala : 9

Sukta : 86

Suktam :   48


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In