Rig Veda

Mandala 87

Sukta 87


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभिः॑ पुना॒नो अ॒भि वाज॑मर्ष । अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥ ९.०८७.०१ ॥
pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa | aśvaṃ na tvā vājinaṃ marjayanto'cchā barhī raśanābhirnayanti || 9.087.01 ||

Mandala : 9

Sukta : 87

Suktam :   1



स्वा॒यु॒धः प॑वते दे॒व इन्दु॑रशस्ति॒हा वृ॒जनं॒ रक्ष॑माणः । पि॒ता दे॒वानां॑ जनि॒ता सु॒दक्षो॑ विष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्याः ॥ ९.०८७.०२ ॥
svāyudhaḥ pavate deva induraśastihā vṛjanaṃ rakṣamāṇaḥ | pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ || 9.087.02 ||

Mandala : 9

Sukta : 87

Suktam :   2



ऋषि॒र्विप्रः॑ पुरए॒ता जना॑नामृ॒भुर्धीर॑ उ॒शना॒ काव्ये॑न । स चि॑द्विवेद॒ निहि॑तं॒ यदा॑सामपी॒च्यं१॒॑ गुह्यं॒ नाम॒ गोना॑म् ॥ ९.०८७.०३ ॥
ṛṣirvipraḥ puraetā janānāmṛbhurdhīra uśanā kāvyena | sa cidviveda nihitaṃ yadāsāmapīcyaṃ1 guhyaṃ nāma gonām || 9.087.03 ||

Mandala : 9

Sukta : 87

Suktam :   3



ए॒ष स्य ते॒ मधु॑माँ इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि॑ प॒वित्रे॑ अक्षाः । स॒ह॒स्र॒साः श॑त॒सा भू॑रि॒दावा॑ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य॑स्थात् ॥ ९.०८७.०४ ॥
eṣa sya te madhumāँ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ | sahasrasāḥ śatasā bhūridāvā śaśvattamaṃ barhirā vājyasthāt || 9.087.04 ||

Mandala : 9

Sukta : 87

Suktam :   4



ए॒ते सोमा॑ अ॒भि ग॒व्या स॒हस्रा॑ म॒हे वाजा॑या॒मृता॑य॒ श्रवां॑सि । प॒वित्रे॑भिः॒ पव॑माना असृग्रञ्छ्रव॒स्यवो॒ न पृ॑त॒नाजो॒ अत्याः॑ ॥ ९.०८७.०५ ॥
ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi | pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ || 9.087.05 ||

Mandala : 9

Sukta : 87

Suktam :   5



परि॒ हि ष्मा॑ पुरुहू॒तो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः । अथा भ॑र श्येनभृत॒ प्रयां॑सि र॒यिं तुञ्जा॑नो अ॒भि वाज॑मर्ष ॥ ९.०८७.०६ ॥
pari hi ṣmā puruhūto janānāṃ viśvāsaradbhojanā pūyamānaḥ | athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājamarṣa || 9.087.06 ||

Mandala : 9

Sukta : 87

Suktam :   6



ए॒ष सु॑वा॒नः परि॒ सोमः॑ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ॑दधाव॒दर्वा॑ । ति॒ग्मे शिशा॑नो महि॒षो न श‍ृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा॑ ॥ ९.०८७.०७ ॥
eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvadarvā | tigme śiśāno mahiṣo na śa‍्ṛṅge gā gavyannabhi śūro na satvā || 9.087.07 ||

Mandala : 9

Sukta : 87

Suktam :   7



ए॒षा य॑यौ पर॒माद॒न्तरद्रेः॒ कूचि॑त्स॒तीरू॒र्वे गा वि॑वेद । दि॒वो न वि॒द्युत्स्त॒नय॑न्त्य॒भ्रैः सोम॑स्य ते पवत इन्द्र॒ धारा॑ ॥ ९.०८७.०८ ॥
eṣā yayau paramādantaradreḥ kūcitsatīrūrve gā viveda | divo na vidyutstanayantyabhraiḥ somasya te pavata indra dhārā || 9.087.08 ||

Mandala : 9

Sukta : 87

Suktam :   8



उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे॑ण सोम स॒रथं॑ पुना॒नः । पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥ ९.०८७.०९ ॥
uta sma rāśiṃ pari yāsi gonāmindreṇa soma sarathaṃ punānaḥ | pūrvīriṣo bṛhatīrjīradāno śikṣā śacīvastava tā upaṣṭut || 9.087.09 ||

Mandala : 9

Sukta : 87

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In