Rig Veda

Mandala 88

Sukta 88


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि । त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा॑य॒ युज्या॑य॒ सोम॑म् ॥ ९.०८८.०१ ॥
ayaṃ soma indra tubhyaṃ sunve tubhyaṃ pavate tvamasya pāhi | tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa induṃ madāya yujyāya somam || 9.088.01 ||

Mandala : 9

Sukta : 88

Suktam :   1



स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि । आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ॥ ९.०८८.०२ ॥
sa īṃ ratho na bhuriṣāळyoji mahaḥ purūṇi sātaye vasūni | ādīṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta || 9.088.02 ||

Mandala : 9

Sukta : 88

Suktam :   2



वा॒युर्न यो नि॒युत्वा॑ँ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शम्भ॑विष्ठः । वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥ ९.०८८.०३ ॥
vāyurna yo niyutvāँ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ | viśvavāro draviṇodā iva tmanpūṣeva dhījavano'si soma || 9.088.03 ||

Mandala : 9

Sukta : 88

Suktam :   3



इन्द्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्ह॒न्ता वृ॒त्राणा॑मसि सोम पू॒र्भित् । पै॒द्वो न हि त्वमहि॑नाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥ ९.०८८.०४ ॥
indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi soma pūrbhit | paidvo na hi tvamahināmnāṃ hantā viśvasyāsi soma dasyoḥ || 9.088.04 ||

Mandala : 9

Sukta : 88

Suktam :   4



अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ । जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिम् ॥ ९.०८८.०५ ॥
agnirna yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu | jano na yudhvā mahata upabdiriyarti somaḥ pavamāna ūrmim || 9.088.05 ||

Mandala : 9

Sukta : 88

Suktam :   5



ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः । वृथा॑ समु॒द्रं सिन्ध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशा॑ँ असृग्रन् ॥ ९.०८८.०६ ॥
ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ | vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāँ asṛgran || 9.088.06 ||

Mandala : 9

Sukta : 88

Suktam :   6



शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् । आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥ ९.०८८.०७ ॥
śuṣmī śardho na mārutaṃ pavasvānabhiśastā divyā yathā viṭ | āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇna yajñaḥ || 9.088.07 ||

Mandala : 9

Sukta : 88

Suktam :   7



राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥ ९.०८८.०८ ॥
rājño nu te varuṇasya vratāni bṛhadgabhīraṃ tava soma dhāma | śuciṣṭvamasi priyo na mitro dakṣāyyo aryamevāsi soma || 9.088.08 ||

Mandala : 9

Sukta : 88

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In