Rig Veda

Mandala 89

Sukta 89


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रो स्य वह्निः॑ प॒थ्या॑भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः । स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥ ९.०८९.०१ ॥
pro sya vahniḥ pathyābhirasyāndivo na vṛṣṭiḥ pavamāno akṣāḥ | sahasradhāro asadannya1sme māturupasthe vana ā ca somaḥ || 9.089.01 ||

Mandala : 9

Sukta : 89

Suktam :   1



राजा॒ सिन्धू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् । अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जाम् ॥ ९.०८९.०२ ॥
rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhadrajiṣṭhām | apsu drapso vāvṛdhe śyenajūto duha īṃ pitā duha īṃ piturjām || 9.089.02 ||

Mandala : 9

Sukta : 89

Suktam :   2



सिं॒हं न॑सन्त॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पति॑म् । शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥ ९.०८९.०३ ॥
siṃhaṃ nasanta madhvo ayāsaṃ harimaruṣaṃ divo asya patim | śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pātyukṣā || 9.089.03 ||

Mandala : 9

Sukta : 89

Suktam :   3



मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् । स्वसा॑र ईं जा॒मयो॑ मर्जयन्ति॒ सना॑भयो वा॒जिन॑मूर्जयन्ति ॥ ९.०८९.०४ ॥
madhupṛṣṭhaṃ ghoramayāsamaśvaṃ rathe yuñjantyurucakra ṛṣvam | svasāra īṃ jāmayo marjayanti sanābhayo vājinamūrjayanti || 9.089.04 ||

Mandala : 9

Sukta : 89

Suktam :   4



चत॑स्र ईं घृत॒दुहः॑ सचन्ते समा॒ने अ॒न्तर्ध॒रुणे॒ निष॑त्ताः । ता ई॑मर्षन्ति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वतः॒ परि॑ षन्ति पू॒र्वीः ॥ ९.०८९.०५ ॥
catasra īṃ ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ | tā īmarṣanti namasā punānāstā īṃ viśvataḥ pari ṣanti pūrvīḥ || 9.089.05 ||

Mandala : 9

Sukta : 89

Suktam :   5



वि॒ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य । अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इन्द्रि॒याय॑ ॥ ९.०८९.०६ ॥
viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya | asatta utso gṛṇate niyutvānmadhvo aṃśuḥ pavata indriyāya || 9.089.06 ||

Mandala : 9

Sukta : 89

Suktam :   6



व॒न्वन्नवा॑तो अ॒भि दे॒ववी॑ति॒मिन्द्रा॑य सोम वृत्र॒हा प॑वस्व । श॒ग्धि म॒हः पु॑रुश्च॒न्द्रस्य॑ रा॒यः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ ९.०८९.०७ ॥
vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva | śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma || 9.089.07 ||

Mandala : 9

Sukta : 89

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In