Rig Veda

Mandala 90

Sukta 90


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् । इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥ ९.०९०.०१ ॥
pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyannayāsīt | indraṃ gacchannāyudhā saṃśiśāno viśvā vasu hastayorādadhānaḥ || 9.090.01 ||

Mandala : 9

Sukta : 90

Suktam :   1



अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा॑ङ्गू॒षाणा॑मवावशन्त॒ वाणीः॑ । वना॒ वसा॑नो॒ वरु॑णो॒ न सिन्धू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥ ९.०९०.०२ ॥
abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhāmāṅgūṣāṇāmavāvaśanta vāṇīḥ | vanā vasāno varuṇo na sindhūnvi ratnadhā dayate vāryāṇi || 9.090.02 ||

Mandala : 9

Sukta : 90

Suktam :   2



शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा॑वा॒ञ्जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि । ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥ ९.०९०.०३ ॥
śūragrāmaḥ sarvavīraḥ sahāvāñjetā pavasva sanitā dhanāni | tigmāyudhaḥ kṣipradhanvā samatsvaṣāळ्haḥ sāhvānpṛtanāsu śatrūn || 9.090.03 ||

Mandala : 9

Sukta : 90

Suktam :   3



उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी । अ॒पः सिषा॑सन्नु॒षसः॒ स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥ ९.०९०.०४ ॥
urugavyūtirabhayāni kṛṇvansamīcīne ā pavasvā puraṃdhī | apaḥ siṣāsannuṣasaḥ sva1rgāḥ saṃ cikrado maho asmabhyaṃ vājān || 9.090.04 ||

Mandala : 9

Sukta : 90

Suktam :   4



मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा॑य ॥ ९.०९०.०५ ॥
matsi soma varuṇaṃ matsi mitraṃ matsīndramindo pavamāna viṣṇum | matsi śardho mārutaṃ matsi devānmatsi mahāmindramindo madāya || 9.090.05 ||

Mandala : 9

Sukta : 90

Suktam :   5



ए॒वा राजे॑व॒ क्रतु॑मा॒ँ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व । इन्दो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ९.०९०.०६ ॥
evā rājeva kratumāँ amena viśvā ghanighnadduritā pavasva | indo sūktāya vacase vayo dhā yūyaṃ pāta svastibhiḥ sadā naḥ || 9.090.06 ||

Mandala : 9

Sukta : 90

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In