Rig Veda

Mandala 92

Sukta 92


This overlay will guide you through the buttons:

संस्कृत्म
A English

परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः । आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा॑नः॒ प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥ ९.०९२.०१ ॥
pari suvāno hariraṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ | āpacchlokamindriyaṃ pūyamānaḥ prati devāँ ajuṣata prayobhiḥ || 9.092.01 ||

Mandala : 9

Sukta : 92

Suktam :   1



अच्छा॑ नृ॒चक्षा॑ असरत्प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑ । सीद॒न्होते॑व॒ सद॑ने च॒मूषूपे॑मग्म॒न्नृष॑यः स॒प्त विप्राः॑ ॥ ९.०९२.०२ ॥
acchā nṛcakṣā asaratpavitre nāma dadhānaḥ kavirasya yonau | sīdanhoteva sadane camūṣūpemagmannṛṣayaḥ sapta viprāḥ || 9.092.02 ||

Mandala : 9

Sukta : 92

Suktam :   2



प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑वः॒ सोमः॑ पुना॒नः सद॑ एति॒ नित्य॑म् । भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रन्तानु॒ जना॑न्यतते॒ पञ्च॒ धीरः॑ ॥ ९.०९२.०३ ॥
pra sumedhā gātuvidviśvadevaḥ somaḥ punānaḥ sada eti nityam | bhuvadviśveṣu kāvyeṣu rantānu janānyatate pañca dhīraḥ || 9.092.03 ||

Mandala : 9

Sukta : 92

Suktam :   3



तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ । दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जन्ति॑ त्वा न॒द्यः॑ स॒प्त य॒ह्वीः ॥ ९.०९२.०४ ॥
tava tye soma pavamāna niṇye viśve devāstraya ekādaśāsaḥ | daśa svadhābhiradhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ || 9.092.04 ||

Mandala : 9

Sukta : 92

Suktam :   4



तन्नु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ सं॒नस॑न्त । ज्योति॒र्यदह्ने॒ अकृ॑णोदु लो॒कं प्राव॒न्मनुं॒ दस्य॑वे कर॒भीक॑म् ॥ ९.०९२.०५ ॥
tannu satyaṃ pavamānasyāstu yatra viśve kāravaḥ saṃnasanta | jyotiryadahne akṛṇodu lokaṃ prāvanmanuṃ dasyave karabhīkam || 9.092.05 ||

Mandala : 9

Sukta : 92

Suktam :   5



परि॒ सद्मे॑व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः । सोमः॑ पुना॒नः क॒लशा॑ँ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥ ९.०९२.०६ ॥
pari sadmeva paśumānti hotā rājā na satyaḥ samitīriyānaḥ | somaḥ punānaḥ kalaśāँ ayāsītsīdanmṛgo na mahiṣo vaneṣu || 9.092.06 ||

Mandala : 9

Sukta : 92

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In