Rig Veda

Mandala 93

Sukta 93


This overlay will guide you through the buttons:

संस्कृत्म
A English

सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः । हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥ ९.०९३.०१ ॥
sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ | hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī || 9.093.01 ||

Mandala : 9

Sukta : 93

Suktam :   1



सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः । मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥ ९.०९३.०२ ॥
saṃ mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāro adbhiḥ | maryo na yoṣāmabhi niṣkṛtaṃ yansaṃ gacchate kalaśa usriyābhiḥ || 9.093.02 ||

Mandala : 9

Sukta : 93

Suktam :   2



उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इन्दु॒र्धारा॑भिः सचते सुमे॒धाः । मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ॥ ९.०९३.०३ ॥
uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ | mūrdhānaṃ gāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ || 9.093.03 ||

Mandala : 9

Sukta : 93

Suktam :   3



स नो॑ दे॒वेभिः॑ पवमान र॒देन्दो॑ र॒यिम॒श्विनं॑ वावशा॒नः । र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नाम् ॥ ९.०९३.०४ ॥
sa no devebhiḥ pavamāna radendo rayimaśvinaṃ vāvaśānaḥ | rathirāyatāmuśatī puraṃdhirasmadrya1gā dāvane vasūnām || 9.093.04 ||

Mandala : 9

Sukta : 93

Suktam :   4



नू नो॑ र॒यिमुप॑ मास्व नृ॒वन्तं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् । प्र व॑न्दि॒तुरि॑न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ ९.०९३.०५ ॥
nū no rayimupa māsva nṛvantaṃ punāno vātāpyaṃ viśvaścandram | pra vanditurindo tāryāyuḥ prātarmakṣū dhiyāvasurjagamyāt || 9.093.05 ||

Mandala : 9

Sukta : 93

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In