Rig Veda

Mandala 95

Sukta 95


This overlay will guide you through the buttons:

संस्कृत्म
A English

कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑नः॒ सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः । नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभिः॑ ॥ ९.०९५.०१ ॥
kanikranti harirā sṛjyamānaḥ sīdanvanasya jaṭhare punānaḥ | nṛbhiryataḥ kṛṇute nirṇijaṃ gā ato matīrjanayata svadhābhiḥ || 9.095.01 ||

Mandala : 9

Sukta : 95

Suktam :   1



हरिः॑ सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् । दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥ ९.०९५.०२ ॥
hariḥ sṛjānaḥ pathyāmṛtasyeyarti vācamariteva nāvam | devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce || 9.095.02 ||

Mandala : 9

Sukta : 95

Suktam :   2



अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ । न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥ ९.०९५.०३ ॥
apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamaccha | namasyantīrupa ca yanti saṃ cā ca viśantyuśatīruśantam || 9.095.03 ||

Mandala : 9

Sukta : 95

Suktam :   3



तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् । तं वा॑वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥ ९.०९५.०४ ॥
taṃ marmṛjānaṃ mahiṣaṃ na sānāvaṃśuṃ duhantyukṣaṇaṃ giriṣṭhām | taṃ vāvaśānaṃ matayaḥ sacante trito bibharti varuṇaṃ samudre || 9.095.04 ||

Mandala : 9

Sukta : 95

Suktam :   4



इष्य॒न्वाच॑मुपव॒क्तेव॒ होतुः॑ पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् । इन्द्र॑श्च॒ यत्क्षय॑थः॒ सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ ९.०९५.०५ ॥
iṣyanvācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām | indraśca yatkṣayathaḥ saubhagāya suvīryasya patayaḥ syāma || 9.095.05 ||

Mandala : 9

Sukta : 95

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In