Rig Veda

Mandala 97

Sukta 97


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभिः॒ सम॑पृक्त॒ रस॑म् । सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता॑ ॥ ९.०९७.०१ ॥
asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam | sutaḥ pavitraṃ paryeti rebhanmiteva sadma paśumānti hotā || 9.097.01 ||

Mandala : 9

Sukta : 97

Suktam :   1



भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् । आ व॑च्यस्व च॒म्वोः॑ पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥ ९.०९७.०२ ॥
bhadrā vastrā samanyā3 vasāno mahānkavirnivacanāni śaṃsan | ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvirdevavītau || 9.097.02 ||

Mandala : 9

Sukta : 97

Suktam :   2



समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे । अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ९.०९७.०३ ॥
samu priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme | abhi svara dhanvā pūyamāno yūyaṃ pāta svastibhiḥ sadā naḥ || 9.097.03 ||

Mandala : 9

Sukta : 97

Suktam :   3



प्र गा॑यता॒भ्य॑र्चाम दे॒वान्सोमं॑ हिनोत मह॒ते धना॑य । स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्नः॑ ॥ ९.०९७.०४ ॥
pra gāyatābhyarcāma devānsomaṃ hinota mahate dhanāya | svāduḥ pavāte ati vāramavyamā sīdāti kalaśaṃ devayurnaḥ || 9.097.04 ||

Mandala : 9

Sukta : 97

Suktam :   4



इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्स॒हस्र॑धारः पवते॒ मदा॑य । नृभिः॒ स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥ ९.०९७.०५ ॥
indurdevānāmupa sakhyamāyansahasradhāraḥ pavate madāya | nṛbhiḥ stavāno anu dhāma pūrvamagannindraṃ mahate saubhagāya || 9.097.05 ||

Mandala : 9

Sukta : 97

Suktam :   5



स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो॑ गच्छतु ते॒ भरा॑य । दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ९.०९७.०६ ॥
stotre rāye harirarṣā punāna indraṃ mado gacchatu te bharāya | devairyāhi sarathaṃ rādho acchā yūyaṃ pāta svastibhiḥ sadā naḥ || 9.097.06 ||

Mandala : 9

Sukta : 97

Suktam :   6



प्र काव्य॑मु॒शने॑व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि॑मा विवक्ति । महि॑व्रतः॒ शुचि॑बन्धुः पाव॒कः प॒दा व॑रा॒हो अ॒भ्ये॑ति॒ रेभ॑न् ॥ ९.०९७.०७ ॥
pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti | mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan || 9.097.07 ||

Mandala : 9

Sukta : 97

Suktam :   7



प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः । आ॒ङ्गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दन्ति वा॒णम् ॥ ९.०९७.०८ ॥
pra haṃsāsastṛpalaṃ manyumacchāmādastaṃ vṛṣagaṇā ayāsuḥ | āṅgūṣyaṃ1 pavamānaṃ sakhāyo durmarṣaṃ sākaṃ pra vadanti vāṇam || 9.097.08 ||

Mandala : 9

Sukta : 97

Suktam :   8



स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ॑न्तं मिमते॒ न गावः॑ । प॒री॒ण॒सं कृ॑णुते ति॒ग्मश‍ृ॑ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥ ९.०९७.०९ ॥
sa raṃhata urugāyasya jūtiṃ vṛthā krīळntaṃ mimate na gāvaḥ | parīṇasaṃ kṛṇute tigmaśa‍्ṛṅgo divā harirdadṛśe naktamṛjraḥ || 9.097.09 ||

Mandala : 9

Sukta : 97

Suktam :   9



इन्दु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इन्द्रे॒ सोमः॒ सह॒ इन्व॒न्मदा॑य । हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥ ९.०९७.१० ॥
indurvājī pavate gonyoghā indre somaḥ saha invanmadāya | hanti rakṣo bādhate paryarātīrvarivaḥ kṛṇvanvṛjanasya rājā || 9.097.10 ||

Mandala : 9

Sukta : 97

Suktam :   10



अध॒ धार॑या॒ मध्वा॑ पृचा॒नस्ति॒रो रोम॑ पवते॒ अद्रि॑दुग्धः । इन्दु॒रिन्द्र॑स्य स॒ख्यं जु॑षा॒णो दे॒वो दे॒वस्य॑ मत्स॒रो मदा॑य ॥ ९.०९७.११ ॥
adha dhārayā madhvā pṛcānastiro roma pavate adridugdhaḥ | indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya || 9.097.11 ||

Mandala : 9

Sukta : 97

Suktam :   11



अ॒भि प्रि॒याणि॑ पवते पुना॒नो दे॒वो दे॒वान्स्वेन॒ रसे॑न पृ॒ञ्चन् । इन्दु॒र्धर्मा॑ण्यृतु॒था वसा॑नो॒ दश॒ क्षिपो॑ अव्यत॒ सानो॒ अव्ये॑ ॥ ९.०९७.१२ ॥
abhi priyāṇi pavate punāno devo devānsvena rasena pṛñcan | indurdharmāṇyṛtuthā vasāno daśa kṣipo avyata sāno avye || 9.097.12 ||

Mandala : 9

Sukta : 97

Suktam :   12



वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्याम् । इन्द्र॑स्येव व॒ग्नुरा श‍ृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमाम् ॥ ९.०९७.१३ ॥
vṛṣā śoṇo abhikanikradadgā nadayanneti pṛthivīmuta dyām | indrasyeva vagnurā śa‍्ṛṇva ājau pracetayannarṣati vācamemām || 9.097.13 ||

Mandala : 9

Sukta : 97

Suktam :   13



र॒साय्यः॒ पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मन्तमं॒शुम् । पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निन्द्रा॑य सोम परिषि॒च्यमा॑नः ॥ ९.०९७.१४ ॥
rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum | pavamānaḥ saṃtanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ || 9.097.14 ||

Mandala : 9

Sukta : 97

Suktam :   14



ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः । परि॒ वर्णं॒ भर॑माणो॒ रुश॑न्तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥ ९.०९७.१५ ॥
evā pavasva madiro madāyodagrābhasya namayanvadhasnaiḥ | pari varṇaṃ bharamāṇo ruśantaṃ gavyurno arṣa pari soma siktaḥ || 9.097.15 ||

Mandala : 9

Sukta : 97

Suktam :   15



जु॒ष्ट्वी न॑ इन्दो सु॒पथा॑ सु॒गान्यु॒रौ प॑वस्व॒ वरि॑वांसि कृ॒ण्वन् । घ॒नेव॒ विष्व॑ग्दुरि॒तानि॑ वि॒घ्नन्नधि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ॥ ९.०९७.१६ ॥
juṣṭvī na indo supathā sugānyurau pavasva varivāṃsi kṛṇvan | ghaneva viṣvagduritāni vighnannadhi ṣṇunā dhanva sāno avye || 9.097.16 ||

Mandala : 9

Sukta : 97

Suktam :   16



वृ॒ष्टिं नो॑ अर्ष दि॒व्यां जि॑ग॒त्नुमिळा॑वतीं शं॒गयीं॑ जी॒रदा॑नुम् । स्तुके॑व वी॒ता ध॑न्वा विचि॒न्वन्बन्धू॑ँरि॒माँ अव॑राँ इन्दो वा॒यून् ॥ ९.०९७.१७ ॥
vṛṣṭiṃ no arṣa divyāṃ jigatnumiळ्āvatīṃ śaṃgayīṃ jīradānum | stukeva vītā dhanvā vicinvanbandhūँrimāँ avarāँ indo vāyūn || 9.097.17 ||

Mandala : 9

Sukta : 97

Suktam :   17



ग्र॒न्थिं न वि ष्य॑ ग्रथि॒तं पु॑ना॒न ऋ॒जुं च॑ गा॒तुं वृ॑जि॒नं च॑ सोम । अत्यो॒ न क्र॑दो॒ हरि॒रा सृ॑जा॒नो मर्यो॑ देव धन्व प॒स्त्या॑वान् ॥ ९.०९७.१८ ॥
granthiṃ na vi ṣya grathitaṃ punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma | atyo na krado harirā sṛjāno maryo deva dhanva pastyāvān || 9.097.18 ||

Mandala : 9

Sukta : 97

Suktam :   18



जुष्टो॒ मदा॑य दे॒वता॑त इन्दो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ । स॒हस्र॑धारः सुर॒भिरद॑ब्धः॒ परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥ ९.०९७.१९ ॥
juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye | sahasradhāraḥ surabhiradabdhaḥ pari srava vājasātau nṛṣahye || 9.097.19 ||

Mandala : 9

Sukta : 97

Suktam :   19



अ॒र॒श्मानो॒ ये॑ऽर॒था अयु॑क्ता॒ अत्या॑सो॒ न स॑सृजा॒नास॑ आ॒जौ । ए॒ते शु॒क्रासो॑ धन्वन्ति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ याता॒ पिब॑ध्यै ॥ ९.०९७.२० ॥
araśmāno ye'rathā ayuktā atyāso na sasṛjānāsa ājau | ete śukrāso dhanvanti somā devāsastāँ upa yātā pibadhyai || 9.097.20 ||

Mandala : 9

Sukta : 97

Suktam :   20



ए॒वा न॑ इन्दो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ । सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हन्तं॑ र॒यिं द॑दातु वी॒रव॑न्तमु॒ग्रम् ॥ ९.०९७.२१ ॥
evā na indo abhi devavītiṃ pari srava nabho arṇaścamūṣu | somo asmabhyaṃ kāmyaṃ bṛhantaṃ rayiṃ dadātu vīravantamugram || 9.097.21 ||

Mandala : 9

Sukta : 97

Suktam :   21



तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के । आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इन्दु॑म् ॥ ९.०९७.२२ ॥
takṣadyadī manaso venato vāgjyeṣṭhasya vā dharmaṇi kṣoranīke | ādīmāyanvaramā vāvaśānā juṣṭaṃ patiṃ kalaśe gāva indum || 9.097.22 ||

Mandala : 9

Sukta : 97

Suktam :   22



प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः । ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥ ९.०९७.२३ ॥
pra dānudo divyo dānupinva ṛtamṛtāya pavate sumedhāḥ | dharmā bhuvadvṛjanyasya rājā pra raśmibhirdaśabhirbhāri bhūma || 9.097.23 ||

Mandala : 9

Sukta : 97

Suktam :   23



प॒वित्रे॑भिः॒ पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नाम् । द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दुः॑ ॥ ९.०९७.२४ ॥
pavitrebhiḥ pavamāno nṛcakṣā rājā devānāmuta martyānām | dvitā bhuvadrayipatī rayīṇāmṛtaṃ bharatsubhṛtaṃ cārvinduḥ || 9.097.24 ||

Mandala : 9

Sukta : 97

Suktam :   24



अर्वा॑ँ इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष । स नः॑ स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥ ९.०९७.२५ ॥
arvāँ iva śravase sātimacchendrasya vāyorabhi vītimarṣa | sa naḥ sahasrā bṛhatīriṣo dā bhavā soma draviṇovitpunānaḥ || 9.097.25 ||

Mandala : 9

Sukta : 97

Suktam :   25



दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑नाः॒ क्षयं॑ सु॒वीरं॑ धन्वन्तु॒ सोमाः॑ । आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ म॒न्द्रत॑माः ॥ ९.०९७.२६ ॥
devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ | āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ || 9.097.26 ||

Mandala : 9

Sukta : 97

Suktam :   26



ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ । म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥ ९.०९७.२७ ॥
evā deva devatāte pavasva mahe soma psarase devapānaḥ | mahaściddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ || 9.097.27 ||

Mandala : 9

Sukta : 97

Suktam :   27



अश्वो॒ नो क्र॑दो॒ वृष॑भिर्युजा॒नः सिं॒हो न भी॒मो मन॑सो॒ जवी॑यान् । अ॒र्वा॒चीनैः॑ प॒थिभि॒र्ये रजि॑ष्ठा॒ आ प॑वस्व सौमन॒सं न॑ इन्दो ॥ ९.०९७.२८ ॥
aśvo no krado vṛṣabhiryujānaḥ siṃho na bhīmo manaso javīyān | arvācīnaiḥ pathibhirye rajiṣṭhā ā pavasva saumanasaṃ na indo || 9.097.28 ||

Mandala : 9

Sukta : 97

Suktam :   28



श॒तं धारा॑ दे॒वजा॑ता असृग्रन्स॒हस्र॑मेनाः क॒वयो॑ मृजन्ति । इन्दो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥ ९.०९७.२९ ॥
śataṃ dhārā devajātā asṛgransahasramenāḥ kavayo mṛjanti | indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya || 9.097.29 ||

Mandala : 9

Sukta : 97

Suktam :   29



दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ । पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिम् ॥ ९.०९७.३० ॥
divo na sargā asasṛgramahnāṃ rājā na mitraṃ pra mināti dhīraḥ | piturna putraḥ kratubhiryatāna ā pavasva viśe asyā ajītim || 9.097.30 ||

Mandala : 9

Sukta : 97

Suktam :   30



प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् । पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥ ९.०९७.३१ ॥
pra te dhārā madhumatīrasṛgranvārānyatpūto atyeṣyavyān | pavamāna pavase dhāma gonāṃ jajñānaḥ sūryamapinvo arkaiḥ || 9.097.31 ||

Mandala : 9

Sukta : 97

Suktam :   31



कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभिः॑ कवी॒नाम् ॥ ९.०९७.३२ ॥
kanikradadanu panthāmṛtasya śukro vi bhāsyamṛtasya dhāma | sa indrāya pavase matsaravānhinvāno vācaṃ matibhiḥ kavīnām || 9.097.32 ||

Mandala : 9

Sukta : 97

Suktam :   32



दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धाराः॒ कर्म॑णा दे॒ववी॑तौ । एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥ ९.०९७.३३ ॥
divyaḥ suparṇo'va cakṣi soma pinvandhārāḥ karmaṇā devavītau | endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim || 9.097.33 ||

Mandala : 9

Sukta : 97

Suktam :   33



ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् । गावो॑ यन्ति॒ गोप॑तिं पृ॒च्छमा॑नाः॒ सोमं॑ यन्ति म॒तयो॑ वावशा॒नाः ॥ ९.०९७.३४ ॥
tisro vāca īrayati pra vahnirṛtasya dhītiṃ brahmaṇo manīṣām | gāvo yanti gopatiṃ pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ || 9.097.34 ||

Mandala : 9

Sukta : 97

Suktam :   34



सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभिः॑ पृ॒च्छमा॑नाः । सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒ सोमे॑ अ॒र्कास्त्रि॒ष्टुभः॒ सं न॑वन्ते ॥ ९.०९७.३५ ॥
somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ | somaḥ sutaḥ pūyate ajyamānaḥ some arkāstriṣṭubhaḥ saṃ navante || 9.097.35 ||

Mandala : 9

Sukta : 97

Suktam :   35



ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति । इन्द्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिम् ॥ ९.०९७.३६ ॥
evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti | indramā viśa bṛhatā raveṇa vardhayā vācaṃ janayā puraṃdhim || 9.097.36 ||

Mandala : 9

Sukta : 97

Suktam :   36



आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ । सप॑न्ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ताः॑ ॥ ९.०९७.३७ ॥
ā jāgṛvirvipra ṛtā matīnāṃ somaḥ punāno asadaccamūṣu | sapanti yaṃ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ || 9.097.37 ||

Mandala : 9

Sukta : 97

Suktam :   37



स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः । प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥ ९.०९७.३८ ॥
sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ | priyā cidyasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat || 9.097.38 ||

Mandala : 9

Sukta : 97

Suktam :   38



स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑नः॒ सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् । येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥ ९.०९७.३९ ॥
sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāँ abhi no jyotiṣāvīt | yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrimuṣṇan || 9.097.39 ||

Mandala : 9

Sukta : 97

Suktam :   39



अक्रा॑न्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ । वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥ ९.०९७.४० ॥
akrānsamudraḥ prathame vidharmañjanayanprajā bhuvanasya rājā | vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe suvāna induḥ || 9.097.40 ||

Mandala : 9

Sukta : 97

Suktam :   40



म॒हत्तत्सोमो॑ महि॒षश्च॑कारा॒पां यद्गर्भोऽवृ॑णीत दे॒वान् । अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजोऽज॑नय॒त्सूर्ये॒ ज्योति॒रिन्दुः॑ ॥ ९.०९७.४१ ॥
mahattatsomo mahiṣaścakārāpāṃ yadgarbho'vṛṇīta devān | adadhādindre pavamāna ojo'janayatsūrye jyotirinduḥ || 9.097.41 ||

Mandala : 9

Sukta : 97

Suktam :   41



मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥ ९.०९७.४२ ॥
matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ | matsi śardho mārutaṃ matsi devānmatsi dyāvāpṛthivī deva soma || 9.097.42 ||

Mandala : 9

Sukta : 97

Suktam :   42



ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च । अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥ ९.०९७.४३ ॥
ṛjuḥ pavasva vṛjinasya hantāpāmīvāṃ bādhamāno mṛdhaśca | abhiśrīṇanpayaḥ payasābhi gonāmindrasya tvaṃ tava vayaṃ sakhāyaḥ || 9.097.43 ||

Mandala : 9

Sukta : 97

Suktam :   43



मध्वः॒ सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च । स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥ ९.०९७.४४ ॥
madhvaḥ sūdaṃ pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca | svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt || 9.097.44 ||

Mandala : 9

Sukta : 97

Suktam :   44



सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः । आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥ ९.०९७.४५ ॥
somaḥ suto dhārayātyo na hitvā sindhurna nimnamabhi vājyakṣāḥ | ā yoniṃ vanyamasadatpunānaḥ samindurgobhirasaratsamadbhiḥ || 9.097.45 ||

Mandala : 9

Sukta : 97

Suktam :   45



ए॒ष स्य ते॑ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् । स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्मः॒ कामो॒ न यो दे॑वय॒तामस॑र्जि ॥ ९.०९७.४६ ॥
eṣa sya te pavata indra somaścamūṣu dhīra uśate tavasvān | svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatāmasarji || 9.097.46 ||

Mandala : 9

Sukta : 97

Suktam :   46



ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः । वसा॑नः॒ शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥ ९.०९७.४७ ॥
eṣa pratnena vayasā punānastiro varpāṃsi duhiturdadhānaḥ | vasānaḥ śarma trivarūthamapsu hoteva yāti samaneṣu rebhan || 9.097.47 ||

Mandala : 9

Sukta : 97

Suktam :   47



नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वोः॑ पू॒यमा॑नः । अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥ ९.०९७.४८ ॥
nū nastvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ | apsu svādiṣṭho madhumāँ ṛtāvā devo na yaḥ savitā satyamanmā || 9.097.48 ||

Mandala : 9

Sukta : 97

Suktam :   48



अ॒भि वा॒युं वी॒त्य॑र्षा गृणा॒नो॒३॒॑ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः । अ॒भी नरं॑ धी॒जव॑नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥ ९.०९७.४९ ॥
abhi vāyuṃ vītyarṣā gṛṇāno3'bhi mitrāvaruṇā pūyamānaḥ | abhī naraṃ dhījavanaṃ ratheṣṭhāmabhīndraṃ vṛṣaṇaṃ vajrabāhum || 9.097.49 ||

Mandala : 9

Sukta : 97

Suktam :   49



अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः । अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥ ९.०९७.५० ॥
abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ | abhi candrā bhartave no hiraṇyābhyaśvānrathino deva soma || 9.097.50 ||

Mandala : 9

Sukta : 97

Suktam :   50



अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः । अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्नः॑ ॥ ९.०९७.५१ ॥
abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ | abhi yena draviṇamaśnavāmābhyārṣeyaṃ jamadagnivannaḥ || 9.097.51 ||

Mandala : 9

Sukta : 97

Suktam :   51



अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इ॑न्दो॒ सर॑सि॒ प्र ध॑न्व । ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥ ९.०९७.५२ ॥
ayā pavā pavasvainā vasūni māँścatva indo sarasi pra dhanva | bradhnaścidatra vāto na jūtaḥ purumedhaścittakave naraṃ dāt || 9.097.52 ||

Mandala : 9

Sukta : 97

Suktam :   52



उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे । ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥ ९.०९७.५३ ॥
uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe | ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavadraṇāya || 9.097.53 ||

Mandala : 9

Sukta : 97

Suktam :   53



मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे । अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्रा॒ँ अपा॒चितो॑ अचे॒तः ॥ ९.०९७.५४ ॥
mahīme asya vṛṣanāma śūṣe māँścatve vā pṛśane vā vadhatre | asvāpayannigutaḥ snehayaccāpāmitrāँ apācito acetaḥ || 9.097.54 ||

Mandala : 9

Sukta : 97

Suktam :   54



सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः । असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इन्दो ॥ ९.०९७.५५ ॥
saṃ trī pavitrā vitatānyeṣyanvekaṃ dhāvasi pūyamānaḥ | asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo || 9.097.55 ||

Mandala : 9

Sukta : 97

Suktam :   55



ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ । द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥ ९.०९७.५६ ॥
eṣa viśvavitpavate manīṣī somo viśvasya bhuvanasya rājā | drapsāँ īrayanvidatheṣvindurvi vāramavyaṃ samayāti yāti || 9.097.56 ||

Mandala : 9

Sukta : 97

Suktam :   56



इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्राः॑ । हि॒न्वन्ति॒ धीरा॑ द॒शभिः॒ क्षिपा॑भिः॒ सम॑ञ्जते रू॒पम॒पां रसे॑न ॥ ९.०९७.५७ ॥
induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ | hinvanti dhīrā daśabhiḥ kṣipābhiḥ samañjate rūpamapāṃ rasena || 9.097.57 ||

Mandala : 9

Sukta : 97

Suktam :   57



त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ ९.०९७.५८ ॥
tvayā vayaṃ pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat | tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ || 9.097.58 ||

Mandala : 9

Sukta : 97

Suktam :   58


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In