Rig Veda

Mandala 98

Sukta 98


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह॑म् । इन्दो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह॑म् ॥ ९.०९८.०१ ॥
abhi no vājasātamaṃ rayimarṣa puruspṛham | indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham || 9.098.01 ||

Mandala : 9

Sukta : 98

Suktam :   1



परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत । इन्दु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥ ९.०९८.०२ ॥
pari ṣya suvāno avyayaṃ rathe na varmāvyata | indurabhi druṇā hito hiyāno dhārābhirakṣāḥ || 9.098.02 ||

Mandala : 9

Sukta : 98

Suktam :   2



परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः । धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥ ९.०९८.०३ ॥
pari ṣya suvāno akṣā induravye madacyutaḥ | dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ || 9.098.03 ||

Mandala : 9

Sukta : 98

Suktam :   3



स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ । इन्दो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥ ९.०९८.०४ ॥
sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe | indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi || 9.098.04 ||

Mandala : 9

Sukta : 98

Suktam :   4



व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ । नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥ ९.०९८.०५ ॥
vayaṃ te asya vṛtrahanvaso vasvaḥ puruspṛhaḥ | ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo || 9.098.05 ||

Mandala : 9

Sukta : 98

Suktam :   5



द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतम् । प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ प्रस्ना॒पय॑न्त्यू॒र्मिण॑म् ॥ ९.०९८.०६ ॥
dviryaṃ pañca svayaśasaṃ svasāro adrisaṃhatam | priyamindrasya kāmyaṃ prasnāpayantyūrmiṇam || 9.098.06 ||

Mandala : 9

Sukta : 98

Suktam :   6



परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण । यो दे॒वान्विश्वा॒ँ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥ ९.०९८.०७ ॥
pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa | yo devānviśvāँ itpari madena saha gacchati || 9.098.07 ||

Mandala : 9

Sukta : 98

Suktam :   7



अ॒स्य वो॒ ह्यव॑सा॒ पान्तो॑ दक्ष॒साध॑नम् । यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥ ९.०९८.०८ ॥
asya vo hyavasā pānto dakṣasādhanam | yaḥ sūriṣu śravo bṛhaddadhe sva1rṇa haryataḥ || 9.098.08 ||

Mandala : 9

Sukta : 98

Suktam :   8



स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी । दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑ ॥ ९.०९८.०९ ॥
sa vāṃ yajñeṣu mānavī indurjaniṣṭa rodasī | devo devī giriṣṭhā asredhantaṃ tuviṣvaṇi || 9.098.09 ||

Mandala : 9

Sukta : 98

Suktam :   9



इन्द्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे । नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥ ९.०९८.१० ॥
indrāya soma pātave vṛtraghne pari ṣicyase | nare ca dakṣiṇāvate devāya sadanāsade || 9.098.10 ||

Mandala : 9

Sukta : 98

Suktam :   10



ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः॑ प॒वित्रे॑ अक्षरन् । अ॒प॒प्रोथ॑न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥ ९.०९८.११ ॥
te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran | apaprothantaḥ sanutarhuraścitaḥ prātastāँ apracetasaḥ || 9.098.11 ||

Mandala : 9

Sukta : 98

Suktam :   11



तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ । अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ॥ ९.०९८.१२ ॥
taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ | aśyāma vājagandhyaṃ sanema vājapastyam || 9.098.12 ||

Mandala : 9

Sukta : 98

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In