Rig Veda

Mandala 99

Sukta 99


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य॑म् । शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥ ९.०९९.०१ ॥
ā haryatāya dhṛṣṇave dhanustanvanti pauṃsyam | śukrāṃ vayantyasurāya nirṇijaṃ vipāmagre mahīyuvaḥ || 9.099.01 ||

Mandala : 9

Sukta : 99

Suktam :   1



अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजा॑ँ अ॒भि प्र गा॑हते । यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वन्ति॒ यात॑वे ॥ ९.०९९.०२ ॥
adha kṣapā pariṣkṛto vājāँ abhi pra gāhate | yadī vivasvato dhiyo hariṃ hinvanti yātave || 9.099.02 ||

Mandala : 9

Sukta : 99

Suktam :   2



तम॑स्य मर्जयामसि॒ मदो॒ य इ॑न्द्र॒पात॑मः । यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥ ९.०९९.०३ ॥
tamasya marjayāmasi mado ya indrapātamaḥ | yaṃ gāva āsabhirdadhuḥ purā nūnaṃ ca sūrayaḥ || 9.099.03 ||

Mandala : 9

Sukta : 99

Suktam :   3



तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत । उ॒तो कृ॑पन्त धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥ ९.०९९.०४ ॥
taṃ gāthayā purāṇyā punānamabhyanūṣata | uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ || 9.099.04 ||

Mandala : 9

Sukta : 99

Suktam :   4



तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनन्ति धर्ण॒सिम् । दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥ ९.०९९.०५ ॥
tamukṣamāṇamavyaye vāre punanti dharṇasim | dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ || 9.099.05 ||

Mandala : 9

Sukta : 99

Suktam :   5



स पु॑ना॒नो म॒दिन्त॑मः॒ सोम॑श्च॒मूषु॑ सीदति । प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥ ९.०९९.०६ ॥
sa punāno madintamaḥ somaścamūṣu sīdati | paśau na reta ādadhatpatirvacasyate dhiyaḥ || 9.099.06 ||

Mandala : 9

Sukta : 99

Suktam :   6



स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्यः॑ सु॒तः । वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥ ९.०९९.०७ ॥
sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ | vide yadāsu saṃdadirmahīrapo vi gāhate || 9.099.07 ||

Mandala : 9

Sukta : 99

Suktam :   7



सु॒त इ॑न्दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे । इन्द्रा॑य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी॑दसि ॥ ९.०९९.०८ ॥
suta indo pavitra ā nṛbhiryato vi nīyase | indrāya matsarintamaścamūṣvā ni ṣīdasi || 9.099.08 ||

Mandala : 9

Sukta : 99

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In