Bhrigu Samhita

Astadasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथाष्टादशोऽध्यायः.
athāṣṭādaśo'dhyāyaḥ.

Adhyaya:   Astadasho Adhyaya

Shloka :   0

भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमं । प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा ।। १८.१ ।।
atha vakṣye viśeṣeṇa viṣṇorarcanamuttamaṃ | pravaḥ pāntama'ndhetyādi śrutibhirvihitaṃ tathā || 18.1 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   1

यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा । तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः ।। १८.२ ।।
yaccoktaṃ guruṇā sūtre samāsena maharṣiṇā | tenaiva vivṛtaṃ śāstre sārdhakoṭī pramāṇataḥ || 18.2 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   2

अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः । तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः ।। १८.३ ।।
asmābhistu susaṃkṣiptaṃ cāturlakṣapramāṇataḥ | tadarcanakramaṃ vakṣye śruṇudhvamṛṣisattamāḥ || 18.3 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   3

वैखानसेन सूत्रेण निषेकादि क्रियान्वितः । ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः ।। १८.४ ।।
vaikhānasena sūtreṇa niṣekādi kriyānvitaḥ | ṛtviguktaguṇopetassupuṣṭāṅgassamāhitaḥ || 18.4 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   4

गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेथ् । द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः ।। १८.५ ।।
gṛhastho brahmacārī vā bhaktyaivār'canamācareth | dravyairanekaissaṃpādyaṃ tathānantopacārakaiḥ || 18.5 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   5

आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनं । मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः ।। १८.६ ।।
āśakyaṃ vidhivatkartuṃ brahmādyairapi pūjanaṃ | manuṣyaiḥkimuvaktavyaṃ daridrairadṛḍhātmabhiḥ || 18.6 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   6

यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः । बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः ।। १८.७ ।।
yathāśakti tataḥ kuryāttasmādbahubhirarcakaiḥ | bahubhiḥ paricāraiśca tathai vānyapadārthibhiḥ || 18.7 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   7

निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः । तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः ।। १८.८ ।।
nirvartyaṃ pūjanaṃ viṣṇośśraddhābhaktisamanvitaiḥ | tasmānnavavidhā grāhyā arcakāḥ paricārakāḥ || 18.8 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   8

उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः । अशीतिः परिचाराणामुत्तमे मध्यमं ततः ।। १८.९ ।।
uttame tūttamaṃ proktamarcakānāntu viṃśatiḥ | aśītiḥ paricārāṇāmuttame madhyamaṃ tataḥ || 18.9 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   9

परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः । उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः ।। १८.१० ।।
paricārāṇāṃ catuṣṣaṣṭidarcakāṣṣoḍaśa smṛtāḥ | uttame tvadhamaṃ proktamarcakā dvādaśa smṛtāḥ || 18.10 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   10

पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः । चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः ।। १८.११ ।।
pañcāśatparicārāśca madhyame cottamaṃ punaḥ | catvāriṃśatparicarāḥ pūjakāścāṣṭakīrtitāḥ || 18.11 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   11

मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः । पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः ।। १८.१२ ।।
madhyame madhyamaṃ proktamacankāṣṣaḍudīritāḥ | pañcaviṃśatparicarā madhyame tvadhamaṃ punaḥ || 18.12 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   12

चत्वारः पूजकास्तत्र परिचारास्तु षोडश । त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे ।। १८.१३ ।।
catvāraḥ pūjakāstatra paricārāstu ṣoḍaśa | trayor'cakāḥ paricarā nava syuradhamottame || 18.13 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   13

पूजकौ द्वौपरिचराश्चत्वारोऽधममध्यमे । एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे ।। १८.१४ ।।
pūjakau dvauparicarāścatvāro'dhamamadhyame | ekor'cakaḥ paricarau dvauproktāvadhamādhame || 18.14 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   14

आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः । अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेथ् ।। १८.१५ ।।
ācāryassyādupadraṣṭā devassānnidhyakārakaḥ | arcanādyakhilaṃ kāryaṃ tanniyogena kārayeth || 18.15 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   15

स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः । अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु ।। १८.१६ ।।
sa hi kāryasya nirṇetā goptādharmasyadeśikaḥ | arcako devadevasya kuryānmantrāsanādiṣu || 18.16 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   16

उपचाराननन्तांश्च विधिना शास्त्रचोदितान् । अर्चकस्य सहायन्तु किङ्करः परिचारकः ।। १८.१७ ।।
upacārānanantāṃśca vidhinā śāstracoditān | arcakasya sahāyantu kiṅkaraḥ paricārakaḥ || 18.17 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   17

बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः । सम्माजन्नकरश्चैव तथा स्यादुपलेपकः ।। १८.१८ ।।
bahukāryakarāścaite grāhyāstu paricārakāḥ | sammājannakaraścaiva tathā syādupalepakaḥ || 18.18 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   18

दीपोद्दीपयिता चौव पोत्रशोधनकारकः । पानीय वाहकश्चैव पुष्पापचयकारकः ।। १८.१९ ।।
dīpoddīpayitā cauva potraśodhanakārakaḥ | pānīya vāhakaścaiva puṣpāpacayakārakaḥ || 18.19 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   19

धूपदीपादिकर्ता च गन्धपेषणतत्परः । तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः ।। १८.२० ।।
dhūpadīpādikartā ca gandhapeṣaṇatatparaḥ | tattatparicchadāhartā tathaiva balivāhakaḥ || 18.20 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   20

एवमादीनि कार्याणि कुर्वन्ति परिचारकाः । पाचकः परिचारस्स्यात्पचनालयसंगतः ।। १८.२१ ।।
evamādīni kāryāṇi kurvanti paricārakāḥ | pācakaḥ paricārassyātpacanālayasaṃgataḥ || 18.21 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   21

हविष्पाकविधानज्ञश्शौचाचारपरायणः । एतान्वैखानसानेव वृणेत्सर्वान्पदार्थिनः ।। १८.२२ ।।
haviṣpākavidhānajñaśśaucācāraparāyaṇaḥ | etānvaikhānasāneva vṛṇetsarvānpadārthinaḥ || 18.22 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   22

अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः । वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः ।। १८.२३ ।।
alābhe tatra sarveṣāmācāryaṃ cārcakānpusaḥ | vaikhānasāneva vṛṇannakyudaryādanyasūtriṇaḥ || 18.23 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   23

अवैखानस विप्रस्तु पूजयेदालये हरिं । स वै देवलको नाम सर्व कर्मबहिष्कृतः ।। १८.२४ ।।
avaikhānasa viprastu pūjayedālaye hariṃ | sa vai devalako nāma sarva karmabahiṣkṛtaḥ || 18.24 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   24

परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः । दीक्षितानेवसद्वृत्तानागमोक्तविधानतः ।। १८.२५ ।।
paricārāṃntu vṛṇuyādalābhe tvanyasūtriṇaḥ | dīkṣitānevasadvṛttānāgamoktavidhānataḥ || 18.25 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   25

यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः । धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः ।। १८.२६ ।।
yajamānassadādhyātmarato mokṣārthacintakaḥ | dhanī sarvasamastyāgī bhaktiyuktaḥ prasannadhīḥ || 18.26 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   26

शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः । देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः ।। १८.२७ ।।
śāstroktena vidhānena viṣṇulāñchanalāñchitaḥ | devasya nityapūjārthamutsavārthaṃ viśeṣataḥ || 18.27 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   27

तथान्यविभवार्थं च दापयेद्धनसंचयं । आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः ।। १८.२८ ।।
tathānyavibhavārthaṃ ca dāpayeddhanasaṃcayaṃ | ācāryājñāpratīkṣassyātṝjake hitacintakaḥ || 18.28 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   28

परिचारे प्रसन्नश्च किङ्करेषु दयापरः । तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः ।। १८.२९ ।।
paricāre prasannaśca kiṅkareṣu dayāparaḥ | tīrthaprasādasevī ca nirmālyeṣu kṛtādaraḥ || 18.29 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   29

इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने । अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः ।। १८.३० ।।
iti lakṣaṇasaṃpannāḥ prabhavantyālayārcane | athārcakaḥ pramannātmā pañcakālaparāyaṇaḥ || 18.30 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   30

ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेथ् । कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि ।। १८.३१ ।।
brāhmemuhūrte codthāya nārāyaṇamanusmareth | kṛtvā sūtroktavidhinā śaucādīni yathāvidhi || 18.31 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   31

स्नात्वा स्नानविधानेन धृत्वा धौतांबरे पुनः । ऊर्ध्वपुण्ड्राणि संधार्य विधिना केशवादिभिः ।। १८.३२ ।।
snātvā snānavidhānena dhṛtvā dhautāṃbare punaḥ | ūrdhvapuṇḍrāṇi saṃdhārya vidhinā keśavādibhiḥ || 18.32 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   32

धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः । धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च ।। १८.३३ ।।
dhṛtvā pavitrapadmākṣatulasīmaṇimālikāḥ | dhṛtvobhayapavitre ca tathā sandhyāmupāsya ca || 18.33 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   33

उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः । समाप्य नित्यकर्माणि महामन्त्रादिकं जपन् ।। १८.३४ ।।
uṣṇīṣeṇa ca pañcāgabhūṣaṇainsuvibhūṣitaḥ | samāpya nityakarmāṇi mahāmantrādikaṃ japan || 18.34 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   34

अरुणं तु जपित्वैव नारायणमतः परं । प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च ।। १८.३५ ।।
aruṇaṃ tu japitvaiva nārāyaṇamataḥ paraṃ | praṇamya yantrikāñcaiva karābhyāṃ parigṛhya ca || 18.35 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   35

बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः । संगतः परिचारैश्च यजमानेन सादरं ।। १८.३६ ।।
bāhvośśirasi vā nyasya bhaktyā paramayā yutaḥ | saṃgataḥ paricāraiśca yajamānena sādaraṃ || 18.36 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   36

सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः । क्रममाणश्शनैर्विद्वान्देवागारं प्रति व्रजेथ् ।। १८.३७ ।।
sarvavādya samāyuktaḥ sarvamaṅgalaśobhitaḥ | kramamāṇaśśanairvidvāndevāgāraṃ prati vrajeth || 18.37 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   37

प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमाथ् । युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन् ।। १८.३८ ।।
pratadviṣṇu'riti procya cālayaṃ paritaḥkramāth | yugmapradakṣiṇaṃ kuryāddeva devamanusmaran || 18.38 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   38

युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकं । आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च ।। १८.३९ ।।
yugmapradakṣiṇaṃ kuryādayugmaṃ tvābhicārikaṃ | āyugmaṃ tu parītyāpi tathāyugmaṃ praṇamya ca || 18.39 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   39

प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकं । छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे ।। १८.४० ।।
prekṣetodyantamādityaṃ japeddvādaśasūktakaṃ | chāyālaṅghanadoṣantu na tatra syātpradakṣiṇe || 18.40 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   40

देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् । द्वारदेवान्प्रणम्याथ निरस्तं रक्षमस्त्रतः ।। १८.४१ ।।
devāgāraṃ praviśyaiva tattanmantramanusmaran | dvāradevānpraṇamyātha nirastaṃ rakṣamastrataḥ || 18.41 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   41

गृहीत्वा यन्त्रिकां चैव हिरण्यपाणिऽ मुच्चरन् । कवाटे तु सुसंयोज्य "दिवंऽ वीति समुच्चरन् ।। १८.४२ ।।
gṛhītvā yantrikāṃ caiva hiraṇyapāṇi' muccaran | kavāṭe tu susaṃyojya "divaṃ' vīti samuccaran || 18.42 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   42

कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः । अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च ।। १८.४३ ।।
kavāṭodghāyanaṃ kṛtvā praviśedantaraṃ budhaḥ | ato devā' itiprocya devaṃ vīkṣyapraṇamya ca || 18.43 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   43

परिचारकमाहूय दीपानुद्दीपयेत्क्रमाथ् । प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेथ् ।। १८.४४ ।।
paricārakamāhūya dīpānuddīpayetkramāth | praṇavaṃ mantramuccārya tatra kāryaṃ samācareth || 18.44 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   44

ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् । देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा ।। १८.४६ ।।
brāhmaṇānvedaviduṣo nartakāṃścaiva gāyakān | devasya puratasthsāpya mukhamaṇḍapa evacā || 18.46 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   45

प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा । सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा ।। १८.४७ ।।
pracchanna paṭamudvāsya kṛtvā nīrājanaṃ tathā | sarvavādyasamāyuktaṃ darśayeddharaye mudā || 18.47 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   46

धारोष्णं चैव गोक्षीरं नवनीतं सशर्करं । देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः ।। १८.४८ ।।
dhāroṣṇaṃ caiva gokṣīraṃ navanītaṃ saśarkaraṃ | deveśāya nivedyātha kuryādyavanikāṃ punaḥ || 18.48 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   47

भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः । परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिं ।। १८.४९ ।।
bhūḥ prapadye' samuccārya deveśaṃ praṇamenmuhuḥ | paraṃ raṃ'hīti mantreṇa śayanasthaṃ śriyaḥpatiṃ || 18.49 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   48

भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेथ् । तस्मिन्कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमं ।। १८.५० ।।
bhūrasī bhū'riti procya jīvasthāne niveśayeth | tasminkāletu ye bhaktyā sevante puruṣottamaṃ || 18.50 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   49

तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । ततश्शिष्यं समाहूय विनयान्वितमादराथ् ।। १८.५१ ।।
teṣāṃ puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi | tataśśiṣyaṃ samāhūya vinayānvitamādarāth || 18.51 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   50

सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेथ् । अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः ।। १८.५२ ।।
sammārjanādikarmāṇi gurustasmai samādiśeth | ava dhūti'miti procya garbhagehādi sarvataḥ || 18.52 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   51

मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै । पांस्वादीन्परिहृत्यापि प्राकारान्तं च सर्वशः ।। १८.५३ ।।
mārjanyā mārjayecchiṣyaḥ prādakṣiṇyakrameṇa vai | pāṃsvādīnparihṛtyāpi prākārāntaṃ ca sarvaśaḥ || 18.53 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   52

आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेथ् । पञ्चगव्यैस्तु संप्रोक्ष्य रङ्गवल्लीस्समाचरेथ् ।। १८.५४ ।।
āśā'sviti samuccārya gomayenopalepayeth | pañcagavyaistu saṃprokṣya raṅgavallīssamācareth || 18.54 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   53

आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः । सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे ।। १८.५५ ।।
ā mā vājasya' mantreṇa yathoktena vidhānataḥ | sarvaṇyapi ca pātrāṇi śodhayetsumanorame || 18.55 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   54

तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु । घटमादाय शिष्यस्तु "दुहतां दिवऽमुच्चरन् ।। १८.५६ ।।
to yasaṃgrahaṇārthaṃ tu niyuktaḥ pūjakena tu | ghaṭamādāya śiṣyastu "duhatāṃ diva'muccaran || 18.56 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   55

नदीतटाककूपानां पूर्वालाभे परं व्रजेथ् । उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीं ।। १८.५७ ।।
nadītaṭākakūpānāṃ pūrvālābhe paraṃ vrajeth | upasthāya jalaṃ smṛtvā jāhnavīṃ lokapāvanīṃ || 18.57 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   56

आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा । गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन्पुनः ।। १८.५८ ।।
ājyamabhigṛhṇā'mīti cāppavitreṇa vāsasā | gṛhītvotpūtamādhāvaṃ gāyatrīmuccaranpunaḥ || 18.58 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   57

अलङ्कृत्यघटं सम्यक्क्ष्ॐएनाच्छाद्य तन्मुखं । गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतं ।। १८.५९ ।।
alaṅkṛtyaghaṭaṃ samyakkṣॐenācchādya tanmukhaṃ | gaje śirasi vā kṣiptvā sarvavādyasamāyutaṃ || 18.59 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   58

पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणं । सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे ।। १८.६० ।।
punarālayamāviśya kṛtvā caiva pradakṣiṇaṃ | somaṃ rājānamuccārya garbhagehe tu dakṣiṇe || 18.60 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   59

विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते । एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि ।। १८.६१ ।।
vinyasecca tataḥ kuṃbhaṃ tripādopari śobhite | elośīrādicāhṛtya gandhadravyaṃ yathāvidhi || 18.61 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   60

दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः । पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेथ् ।। १८.६२ ।।
dadyādarcakahaste tu gṛhītvā tattu pūjakaḥ | pūrṇakuṃbhe tu nikṣipyatoyaṃ tadadhivāsayeth || 18.62 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   61

अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः । अभिमृश्य ततः कुंभ मिदमापश्शिवाऽइति ।। १८.६३ ।।
alābhe kuśadūrvairvā tulasīdalamiśritaiḥ | abhimṛśya tataḥ kuṃbha midamāpaśśivā'iti || 18.63 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   62

सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा । शुचि वो हव्यऽमन्त्रेण संभारान्प्रोक्षयेत्क्रमाथ् ।। १८.६४ ।।
sūtroktavidhinā kṛtvā puṇyāhaṃ vidhivattadā | śuci vo havya'mantreṇa saṃbhārānprokṣayetkramāth || 18.64 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   63

शोधयित्वातु निर्माल्यं नश्यस्तु जगताऽमिति । अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेथ् ।। १८.६५ ।।
śodhayitvātu nirmālyaṃ naśyastu jagatā'miti | ahameveda'muktvā tu pīṭhapuṣpaṃ ca śodhayeth || 18.65 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   64

पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेथ् । ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा ।। १८.६६ ।।
pūtastasya' samuccārya vedimadbhissuśodhayeth | dhruvasya pādapuṣpastu viṣṇugāyatriyā tathā || 18.66 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   65

पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च । देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च ।। १८.६७ ।।
pañcabhirmūrti mantraiśca datvā devaṃ praṇamya ca | devanirmālyaśeṣeṇa viṣvaksenaṃ vibhūṣya ca || 18.67 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   66

अन्यन्निर्माल्यमादाय शुचिस्थानेऽप्सु वा क्षिवेथ् । पूजनार्थांश्च संभारान्यथाशक्ति सुसंभरेथ् ।। १८.६८ ।।
anyannirmālyamādāya śucisthāne'psu vā kṣiveth | pūjanārthāṃśca saṃbhārānyathāśakti susaṃbhareth || 18.68 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   67

ततस्समाहितो भूत्वासंभारार्चनमारभेथ् । तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः ।। १८.६९ ।।
tatassamāhito bhūtvāsaṃbhārārcanamārabheth | tattatthsāneṣu pātrāṇi yathārhaṃ sthāpayedbudhaḥ || 18.69 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   68

स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृतेऽपि च । पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके ।। १८.७० ।।
snānārthamagnikoṇe syādarghyarthaṃ nairṛte'pi ca | pādyārthaṃ vāyudeśe syādācamārthamatheśake || 18.70 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   69

शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमाथ् । त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने ।। १८.७१ ।।
śuddhyarthamekaṃ madhye tu pañcapātramidaṃ kramāth | tripādopare nikṣipte viśāle tāmrabhājane || 18.71 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   70

अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् । कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि ।। १८.७२ ।।
agniśśu'cīti mantreṇa sthāpayecca hariṃ smaran | kuryācca pātrasaṃskāraṃ śoṣaṇādi yathāvidhi || 18.72 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   71

उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा । निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेथ् ।। १८.७३ ।।
uddhariṇyāṃ gṛhītvātu praṇavena jalaṃ tadā | nikṣipya tulasīṃ tasyāṃ puṣpaṃ vā dhāraṇaṃ careth || 18.73 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   72

वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः । वरुणस्तु जले ध्येयस्तथै वावाहनं चरेथ् ।। १८.७४ ।।
vārikuṃbhamukhe brahmā tadadho rudra īritaḥ | varuṇastu jale dhyeyastathai vāvāhanaṃ careth || 18.74 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   73

त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने । वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै ।। १८.७५ ।।
tripāde candramāvāhya cādityaṃ cordhvabhājane | vasiṣṭhasomayajñāṅgāninduṃ mandraṃ krameṇavai || 18.75 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   74

आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेथ् । कर्पूरोशीरकं चैव गन्धानेलालवङ्गकं ।। १८.७६ ।।
āgneyādikrameṇaiva pañcapātreṣu cāhvayeth | karpūrośīrakaṃ caiva gandhānelālavaṅgakaṃ || 18.76 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   75

स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेथ् । विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च ।। १८.७७ ।।
snānadravyamidaṃ proktaṃ snānapātre tunikṣipeth | viṣṇuparṇaṃ padmadalaṃ dūrvāṃ śyāmākameva ca || 18.77 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   76

प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेथ् । कुशाक्षततिलव्रीहियवमाषांस्तथैव च ।। १८.७८ ।।
prādyadravyāṇisaṃpādya pādyapātre tu nikṣipeth | kuśākṣatatilavrīhiyavamāṣāṃstathaiva ca || 18.78 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   77

प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेथ् । एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्, ।। १८.७९ ।।
priyaṅgūṃścaiva siddhārthānarghyapātre tu nikṣipeth | elośīralavaṅgādiṃ stakkolānīti ca kramāt, || 18.79 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   78

क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमाथ् । पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा ।। १८.८० ।।
kṣipedācāmapātre tu śuddhatoye tataḥkramāth | puṣpāṇi gandhānvinyasyedyathālābhamathāpivā || 18.80 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   79

अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेथ् । धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेथ् ।। १८.८१ ।।
alābhetattaduccārya tulasīṃ vā vinikṣipeth | dhārā'sviti ca mantreṇa pātrāṇyadbhiḥ prapūrayeth || 18.81 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   80

इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च । पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेथ् ।। १८.८२ ।।
idamāpaśśivāḥ' procya surabhimudrāṃ pradarśya ca | pātrābhimantraṇaṃ kuryāddasadigbandhanaṃ careth || 18.82 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   81

विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेथ् । घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेथ् ।। १८.८३ ।।
viṣṇugāyatrīmuccārya tatrakāryaṃ samācareth | ghaṇṭāyāṃ caiva brahmāṇaṃ nāde vedānsamarcayeth || 18.83 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   82

तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत् । ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेथ् ।। १८.८४ ।।
tajjihvāyāṃ ṣaḍāsyastusūtrenāgāntsamarcayet | ūrdhvevīśaṃ ca śaṅkhārī pārśvayostasyacārcayeth || 18.84 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   83

नाले चैव महादेवमिति घण्टाधिदेवताः । त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे ।। १८.८५ ।।
nāle caiva mahādevamiti ghaṇṭādhidevatāḥ | tripādasyottaresthāpya vimalantu patadgrahe || 18.85 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   84

वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा । धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेथ् ।। १८.८६ ।।
varuṇaṃ śaṅkhakukṣau tu mūle tu pṛthivīṃ tathā | dhārāyāṃ sarvatīrthāṃśca śaṅkhe candraṃ samarcayeth || 18.86 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   85

उद्धरिण्यां च पानीयपात्रे सोममथार्चयेथ् । आसने धर्ममावाह्यप्लोते त्वष्टारमेव च ।। १८.८७ ।।
uddhariṇyāṃ ca pānīyapātre somamathārcayeth | āsane dharmamāvāhyaplote tvaṣṭārameva ca || 18.87 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   86

अंबरे सूर्यमावाह्य चोत्तरीये निशाकरं । भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरं ।। १८.८८ ।।
aṃbare sūryamāvāhya cottarīye niśākaraṃ | bhūṣaṇe ṣaṇmukhaṃ caiva yajñasūtre niśākaraṃ || 18.88 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   87

पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीं । अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेथ् ।। १८.८९ ।।
puṣpe pullaṃ tathā gandhe mukhavāse ca medinīṃ | akṣate kāśyapaṃ dhūpe bṛhaspatimadhāhvāyeth || 18.89 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   88

दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेथ् । उपधाने तथाछत्रे पादुके शेषमर्चयेथ् ।। १८.९० ।।
dīpe śriyaṃ ghṛte sāmataile pitṝntsamarcayeth | upadhāne tathāchatre pāduke śeṣamarcayeth || 18.90 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   89

यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेथ् । कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः ।। १८.९१ ।।
yantrikāyāṃ ca mārtāṇḍaṃ siddhārthe somamarcayeth | kuśāgre jāhnavīṃ caiva tileṣu pitṛdevatāḥ || 18.91 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   90

तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः । क्षीरेऽथर्वाणमावाह्य मधुपर्के ऋचं तथा ।। १८.९२ ।।
taṇḍule ravimāvāhya dadhni cāvāhayedyajuḥ | kṣīre'tharvāṇamāvāhya madhuparke ṛcaṃ tathā || 18.92 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   91

मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरं । हविष्णु पद्मगर्भं च पानपात्रे निशाकरं ।। १८.९३ ।।
mātrāyāṃ śarvamāvāhya haviḥpātre divākaraṃ | haviṣṇu padmagarbhaṃ ca pānapātre niśākaraṃ || 18.93 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   92

उपहारादिपात्रेषु दिवाकरमथार्चयेथ् । ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेथ् ।। १८.९४ ।।
upahārādipātreṣu divākaramathārcayeth | jyeṣṭhāmāvāhya mārjanyāṃ nartakeśarvamarcayeth || 18.94 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   93

गायके सामवेदं च नन्दीशं वादकेर्ऽचयेथ् । पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः ।। १८.९५ ।।
gāyake sāmavedaṃ ca nandīśaṃ vādaker'cayeth | pāñcajanyaṃ ca śaṅkhe tu gaṇikāsvapcarastsriyaḥ || 18.95 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   94

गरुडं परिचारेषु समावाह्य ततः क्रमाथ् । अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेथ् ।। १८.९६ ।।
garuḍaṃ paricāreṣu samāvāhya tataḥ kramāth | anukteṣu tu dravyeṣu viṣṇumāvāhya kārayeth || 18.96 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   95

तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः । तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेथ् ।। १८.९७ ।।
tattaddravyādhipe smṛtvātattaddravyasamīpataḥ | tattaddravyadharatvena caturbhirvigrahairyajeth || 18.97 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   96

तत्तत्कर्मसु काले वै यथार्हमुपयोजयेथ् । तत्काले प्यथ वावाह्यतस्मिन्कर्मणि योजयेथ् ।। १८.९८ ।।
tattatkarmasu kāle vai yathārhamupayojayeth | tatkāle pyatha vāvāhyatasminkarmaṇi yojayeth || 18.98 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   97

ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनं । देवस्य दक्षिणेभागे कूर्मपीठे समाहितः ।। १८.९९ ।।
tator'cakaḥ prasannātmādhyātvātmānaṃ janārdanaṃ | devasya dakṣiṇebhāge kūrmapīṭhe samāhitaḥ || 18.99 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   98

बिंबार्हं संस्थितो वापि समासीनोऽथ वा पुनः । ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपरां ।। १८.१०० ।।
biṃbārhaṃ saṃsthito vāpi samāsīno'tha vā punaḥ | dhyātvā dhyānavidhānena japtvācāryapalaṃparāṃ || 18.100 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   99

योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेथ् । भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेथ् ।। १८.१०१ ।।
yogaśāstroktamāgenṇa prāṇāyāmādikaṃ careth | bhūtaśuddhiṃ vidhāyādau nyāsānanyāntsamācareth || 18.101 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   100

अकारादिक्षकारान्तमक्षराणि यथाविधि । सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेथ् ।। १८.१०२ ।।
akārādikṣakārāntamakṣarāṇi yathāvidhi | sarvatra sandhiṣu nyasya brahmanyāsaṃ samācareth || 18.102 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   101

ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेथ् । द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेथ् ।। १८.१०३ ।।
brahma brahmantarātme'ti hṛdayaṃ cābhimarśayeth | dyaurdyaira'sīti coccārya mūrdhānaṃ cābhimarśayeth || 18.103 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   102

शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा । देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः ।। १८.१०४ ।।
śikhe udvartayā'mīti spṛśeccaiva śikhāṃ tathā | devānāmāyudhai'ruktvā kavacaṃ bandhayettataḥ || 18.104 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   103

नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेथ् । सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनं ।। १८.१०५ ।।
nārāyaṇāya vidmaha' iti daśadigbhandhanaṃ careth | sudarśanama'bhītyuktvā dakṣiṇe tu sudarśanaṃ || 18.105 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   104

रविपाऽमिति वामे च शङ्खं च बिभृयात्करे । सूर्योसि च द्रोऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः ।। १८.१०६ ।।
ravipā'miti vāme ca śaṅkhaṃ ca bibhṛyātkare | sūryosi ca dro'sī'tyuktvā netrayordakṣavāmayoḥ || 18.106 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   105

सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः । अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि ।। १८.१०७ ।।
sūryācandramasoścaiva maṇḍale sannyasedbudhaḥ | ahuraṇyaṃ vidhiṃ yajñaṃ brahmāṇaṃ devendra'mityapi || 18.107 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   106

अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेथ् । अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेथ् ।। १८.१०८ ।।
aṅguṣṭhādikaniṣṭhāntaṃ karanyāsaṃ samācareth | antarasminnima'iti brahmāṇaṃ ca hṛdi nyaseth || 18.108 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   107

प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेथ् । ततो मन्त्रासनं विद्वान्संकल्प्य च यथाविधि ।। १८.१०९ ।।
prāṇānāyamya saṃkalpya tithivārādikīrtayeth | tato mantrāsanaṃ vidvānsaṃkalpya ca yathāvidhi || 18.109 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   108

प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि । पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेथ् ।। १८.११० ।।
pratadviṣmussavata'iti iti ta"thāstvāsana'mityapi | puṣpadabhankuśeṣvekaṃ pīṭhānte cāsanaṃ dadeth || 18.110 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   109

विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेथ् । मनोऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च ।। १८.१११ ।।
viśvādhikānā'mityuktvā svāgataṃ tu samācareth | mano'bhimantā'mantreṇa deveśamanumānya ca || 18.111 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   110

त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये । आमावाजस्यऽमन्त्रेण स्पृश्यमघंन्य्प्रदाय च ।। १८.११२ ।।
trīṇi pa'deti mantreṇa dadyātpādyaṃ padadvaye | āmāvājasya'mantreṇa spṛśyamaghaṃnypradāya ca || 18.112 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   111

देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते । शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकं ।। १८.११३ ।।
devasya dakṣiṇe haste spṛśyaṃ ssṛśyāghanymucyate | śannodevī'riti procya dadyādācamanīyakaṃ || 18.113 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   112

देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः । अन्नाद्याय समुच्चार्य दन्तधावनमाचरेथ् ।। १८.११४ ।।
devasya'tveti mantreṇa cādarśaṃ darśayettataḥ | annādyāya samuccārya dantadhāvanamācareth || 18.114 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   113

हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलं । जौदुंबरं वा संपाद्य यथालाभं समाचरेथ् ।। १८.११५ ।।
hiraṇmayaṃ vā raupyaṃ vā dantakāṣṭhaṃ ṣaḍaṅgulaṃ | jauduṃbaraṃ vā saṃpādya yathālābhaṃ samācareth || 18.115 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   114

इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेथ् । यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा ।। १८.११६ ।।
idaṃ bra'hmeti mantreṇa jihmāśodhanamācareth | yanme garbhe'samuccārya gaṇḍūṣaṃ kṣālanaṃ tathā || 18.116 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   115

शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः । विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेथ् ।। १८.११७ ।।
śannodevī'riti procya dadyādācamanaṃ tataḥ | vicakrame' namuccārya mukhavāsaṃ pradāpayeth || 18.117 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   116

पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा । ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादराथ् ।। १८.११८ ।।
pūrvavastraṃ visṛjyaiva paridhāpyānyavāsasā | grīvāyāḥ pṛṣṭhataḥ kuryādavakuṇṭhanamādarāth || 18.118 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   117

केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः । उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेथ् ।। १८.११९ ।।
keśānvikīrya mantrajño vāmabhāge ca susthitaḥ | uvānahā'viti procya purastātpādukenyaseth || 18.119 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   118

भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिं । पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकं ।। १८.१२० ।।
bhūḥprapadye' samuccārya praṇamya jagatāṃ patiṃ | para bra'hmeti mantreṇa samādāya tu kautukaṃ || 18.120 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   119

स्वस्तिसूक्तं ततो जप्त्वा प्रतद्विष्णुऽरिति ब्रुवन् । स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेथ् ।। १८.१२१ ।।
svastisūktaṃ tato japtvā pratadviṣṇu'riti bruvan | snānapīṭhe susaṃsthāpya pādyamācamanaṃ dadeth || 18.121 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   120

अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि । तथैव विष्णुगायत्षा सर्वांगाण्यनुलेपयेथ् ।। १८.१२२ ।।
ato devādimantraistu tailamālipya mūrdhani | tathaiva viṣṇugāyatṣā sarvāṃgāṇyanulepayeth || 18.122 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   121

परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेथ् । आम्लेन खण्डशीकेन शर्कराभिर्यथोचितं ।। १८.१२३ ।।
parilikhita'miti mantreṇa sarvāṅgamapi śodhayeth | āmlena khaṇḍaśīkena śarkarābhiryathocitaṃ || 18.123 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   122

अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना । शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेथ् ।। १८.१२४ ।।
alāśodhanaṃ kuryācchrīpatrāmalakāṃbunā | śālipiṣṭena gandhādyairaṅgaśodhanamācareth || 18.124 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   123

विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा । वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेथ् ।। १८.१२५ ।।
viśadaṃ śodhayitvātu saṃsnāpyoṣṇena vāriṇā | vārīścatasra'ityuktvā śuddhodairabhiṣecayeth || 18.125 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   124

नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेथ् । भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा ।। १८.१२६ ।।
namo varuṇa'ityuktvā gokṣīrairabhiṣecayeth | bhūrānilaya'mantreṇa snāpayedgandhavāriṇā || 18.126 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   125

अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेथ् । सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनं ।। १८.१२७ ।।
agnimīle'samuccārya madhunā snānamācareth | sīnīvā'līti mantreṇa hāridrodakasecanaṃ || 18.127 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   126

तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः । पुनर्गन्धोदकेनैव "गन्धद्वाराऽ मुदीर्य च ।। १८.१२८ ।।
tattaddravyāntare caiva bhavecchuddhodakāplapaḥ | punargandhodakenaiva "gandhadvārā' mudīrya ca || 18.128 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   127

स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरं । चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः ।। १८.१२९ ।।
snāpayeddevadeveśaṃ tūryaghoṣapurassaraṃ | caturvedādimantraiśca śuddhodaissnāpayetpunaḥ || 18.129 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   128

मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना । पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरथ् ।। १८.१३० ।।
mitrassuparṇa'ityuktvā vimṛjya plotavāsanā | pūrvavastraṃ visṛjyaipa parīdhāpya tathetarath || 18.130 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   129

पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः । प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः ।। १८.१३१ ।।
pādyamācamanaṃ dadyātpūrvoktena vidhānataḥ | praṇamya devadeveśaṃ datvāpuṣbāñjaliṃ tataḥ || 18.131 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   130

भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेथ् । त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेथ् ।। १८.१३२ ।
bhūrasi bhū'rityuccārya jīvasthāne niveśayeth | trirdeva'mantramuccārya dṛśyāghanyntu samarpayeth || 18.132 |

Adhyaya:   Astadasho Adhyaya

Shloka :   131

ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् । संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः ।। १८.१३३ ।।
tataḥprokṣya dhruvasthānaṃ gāyatrīmantramuccaran | saṃyuktameta'duccārya dhruvakautukayontataḥ || 18.133 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   132

संबन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः । गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा ।। १८.१३४ ।।
saṃbandhārthaṃ nyasetkūrcaṃ kautukāgraṃ vidhānataḥ | gāyatṣā dhruvapīṭhantu prokṣya śuddhena vāriṇā || 18.134 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   133

विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् । ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेथ् ।। १८.१३५ ।।
viṣṇave nama'ityuktvā devadevamanusmaran | dhruvasya pādayormadhye puṣpanyāsaṃ samācareth || 18.135 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   134

प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै । चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतं ।। १८.१३६ ।।
prāgādi ca nyasettatra pādakṣiṇyakrameṇa vai | caturthyantena puṣpāṇipuruṣaṃ satyamacyutaṃ || 18.136 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   135

अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च । आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै ।। १८.१३७ ।।
aniruddhamiti rocya mahādikṣu caturṣu ca | āgneyādi tathā nyanyedvidikṣu ca krameṇa vai || 18.137 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   136

कपिलं चैव यज्ञं च नारायणं पुण्यमेव च । प्रथमावरणं चैतद्द्वितीयावरणे ततः ।। १८.१३८ ।।
kapilaṃ caiva yajñaṃ ca nārāyaṇaṃ puṇyameva ca | prathamāvaraṇaṃ caitaddvitīyāvaraṇe tataḥ || 18.138 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   137

पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकं । वामनं त्रिविक्रमं चैव सुभद्रं च ततः परं ।। १८.१३९ ।।
pūrvoktena krameṇaiva vārāhaṃ nārasiṃhakaṃ | vāmanaṃ trivikramaṃ caiva subhadraṃ ca tataḥ paraṃ || 18.139 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   138

ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परं । सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान् ।। १८.१४० ।।
īśitātmānamityuktvā sarvodvahamataḥ paraṃ | sarvavidveśvaraṃ ceti samabhyarcyedbahirmukhān || 18.140 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   139

तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेथ् । श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेथ् ।। १८.१४१ ।।
tṛtīyāvaraṇe tattaddigīśāṃśca samarcayeth | śrīphūmyormūrtimantraiśca devyorapi samācareth || 18.141 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   140

एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः । अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै ।। १८.१४२ ।।
evaṃ dhruvasya pīṭhe tu puṣpanyāsa udāhṛtaḥ | atha kautukapīṭhe tu pūrvoktena krameṇa vai || 18.142 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   141

प्राच्यां सुभद्रमावाह्य हयात्मकमतः परं । रामदेवं पुण्यदेवं सर्वं चैव सुखावहं ।। १८.१४३ ।।
prācyāṃ subhadramāvāhya hayātmakamataḥ paraṃ | rāmadevaṃ puṇyadevaṃ sarvaṃ caiva sukhāvahaṃ || 18.143 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   142

संवहं सुवहं चेति प्रथमावरणेर्ऽचयेथ् । द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः ।। १८.१४४ ।।
saṃvahaṃ suvahaṃ ceti prathamāvaraṇer'cayeth | dvitīyāvaraṇe tadvanmitra matriṃ śivaṃ tataḥ || 18.144 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   143

विश्वं सनातनं चैव सनर्थनमतः परं । सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् ।। १८.१४५ ।।
viśvaṃ sanātanaṃ caiva sanarthanamataḥ paraṃ | sanatkumāraṃ sanakamarcayecca bahirmukhān || 18.145 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   144

तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेथ् । प्रणवादि नमोऽन्तं स्यादर्चनं न्यास उच्यते ।। १८.१४६ ।।
tṛtīyāvaraṇe tadvallokapālāntsamarcayeth | praṇavādi namo'ntaṃ syādarcanaṃ nyāsa ucyate || 18.146 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   145

एकादशभिरष्टाभिरुपचारैस्तथार्चयेथ् । तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेथ् ।। १८.१४७ ।।
ekādaśabhiraṣṭābhirupacāraistathārcayeth | tatra devyośca vidhinā dhruvatevyorivācareth || 18.147 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   146

मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः । ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेथ् ।। १८.१४८ ।।
mārkaṇḍeyaṃ bhṛguṃ caiva devadakṣiṇavāmayoḥ | brahmāṇaṃ śaṅkaraṃ tadvadbhittipārśve samarcayeth || 18.148 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   147

देवेशाभिमुखानेतान्यथाविधि समर्चयेथ् । द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः ।। १८.१४९ ।।
deveśābhimukhānetānyathāvidhi samarcayeth | dvārārcanaṃ samārabhya śiṣyaḥ kuryādgurūditaḥ || 18.149 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   148

द्वारे द्वारे द्वारदेवान्द्वारपालान्त्समर्चयेथ् । विमानपालान्लोकेशांस्तथा चैवऽनपायिनः ।। १८.१५० ।।
dvāre dvāre dvāradevāndvārapālāntsamarcayeth | vimānapālānlokeśāṃstathā caiva'napāyinaḥ || 18.150 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   149

परिवारांस्तथान्यांश्च विष्णुभूतान्तमेव च । तत्तन्नाम्ना समभ्यर्च्य भूरानिलयऽ मन्त्रतः ।। १८.१५१ ।।
parivārāṃstathānyāṃśca viṣṇubhūtāntameva ca | tattannāmnā samabhyarcya bhūrānilaya' mantrataḥ || 18.151 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   150

द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः । धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेथ् ।। १८.१५२ ।।
dvāraprakṣālanaṃ kṛtvā dakṣiṇe madhyavāmayoḥ | dharmaṃ jñānamathaiśvarya māvāhya susamarcayeth || 18.152 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   151

सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेथ् । ततो यवनिकां कुर्याद्द्वारे क्ष्ॐआदिनिर्मितां ।। १८.१५३ ।।
sarvatra dvāravāme tu rakṣārthaṃ śāntamarcayeth | tato yavanikāṃ kuryāddvāre kṣॐādinirmitāṃ || 18.153 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   152

स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः । देवतान्तर भक्ताश्च पापरोगादिपीडिताः ।। १८.१५४ ।।
striyaśśūdrāntu patitāḥ pāṣaṇḍā vedanindakāḥ | devatāntara bhaktāśca pāparogādipīḍitāḥ || 18.154 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   153

अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः । पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययं ।। १८.१५५ ।।
abhiśastāśca ye pāpāśśāstreṣu tu vininditāḥ | pūjākāle tu nārhanti sevituṃ harimavyayaṃ || 18.155 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   154

ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः । आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेथ् ।। १८.१५६ ।।
dhyānamāviśya tatkāle pūjakassusamāhitaḥ | ātmasūktaṃ japitvaiva sākṣānnārāyaṇo bhaveth || 18.156 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   155

विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयं । रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहं ।। १८.१५७ ।।
viṣṇuṃ vyāpinamātmāna makhaṇḍānandacinmayaṃ | rukmābhaṃ raktanetrāsyapāṇipādaṃ sukhodvahaṃ || 18.157 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   156

किरीटहारकेयूरकुण्डलाङ्गदभूषितं । शङ्खचक्रधरं देवं वरदाभयचिह्नितं ।। १८.१५८ ।।
kirīṭahārakeyūrakuṇḍalāṅgadabhūṣitaṃ | śaṅkhacakradharaṃ devaṃ varadābhayacihnitaṃ || 18.158 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   157

श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसं । शुकपिञ्छांबरधरं प्रलंबब्रह्मसूत्रिणं ।। १८.१५९ ।।
śrīvatsāṃkaṃ mahābāhuṃ kaustubhodbhāsitorasaṃ | śukapiñchāṃbaradharaṃ pralaṃbabrahmasūtriṇaṃ || 18.159 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   158

दिव्यायुधपरीवारं दिव्यभूषाविभूषितं । देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिं ।। १८.१६० ।।
divyāyudhaparīvāraṃ divyabhūṣāvibhūṣitaṃ | devībhyāṃ parivāraiśca sevyamānaṃ jagatpatiṃ || 18.160 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   159

ध्यायेत्सन्निहितं बिंबे नारायणमनामयं । यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेथ् ।। १८.१६१ ।।
dhyāyetsannihitaṃ biṃbe nārāyaṇamanāmayaṃ | yathāberaṃ tathā thātvā nyāsakarma tataścareth || 18.161 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   160

सुवर्भुवर्भूरित्युक्त्वा मूर्ध्नि नाभौ च सादयोः । बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते ।। १८.१६२ ।।
suvarbhuvarbhūrityuktvā mūrdhni nābhau ca sādayoḥ | biṃbasya vyāhṛtīrnyasyedvyāhṛtinyāsa ucyate || 18.162 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   161

पादयोरन्तरे पीठे यकारं च ततोन्यसेथ् । अकारं हृदयेन्यस्य चादिबीजं ततःपुनः ।। १८.१६३ ।।
pādayorantare pīṭhe yakāraṃ ca tatonyaseth | akāraṃ hṛdayenyasya cādibījaṃ tataḥpunaḥ || 18.163 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   162

आवेष्ट्य प्रणवेनैतान्प्रणामं पुनराचरेथ् । पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं ।। १८.१६४ ।।
āveṣṭya praṇavenaitānpraṇāmaṃ punarācareth | puṣpagandhākṣatairyuktaṃ śuddhodairabhipūritaṃ || 18.164 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   163

प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमाथ् । इदं विष्णुरितिऽप्रोच्य चायातु भगवाऽनिति ।। १८.१६५ ।।
praṇidhiṃ caurdhvamuddhṛtya dīpāddīpamivakramāth | idaṃ viṣṇuriti'procya cāyātu bhagavā'niti || 18.165 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   164

प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहं । ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिं ।। १८.१६६ ।।
praṇavātmakamavyaktaṃ divyamaṅgalavigrahaṃ | dhruvātpraṇidhitoye tu kūrcevāvāhayeddhariṃ || 18.166 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   165

तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि । प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः ।। १८.१६७ ।।
tadvyāptaṃ to yamādāya kautukasya tu mūrdha ni | praṇavena samāsrāvya kūrcevāvāhayedguruḥ || 18.167 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   166

मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेथ् । देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः ।। १८.१६८ ।।
mūrtimantrāntsamuccārya tatra kāryaṃ samācareth | devyau caiva tathāvāhya samyagabhyarcayedbudhaḥ || 18.168 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   167

तथैवावाहयेद्विद्वान्विधिना चोत्सवादिषु । कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः ।। १८.१६९ ।।
tathaivāvāhayedvidvānvidhinā cotsavādiṣu | kaitukādbaliberasya kecidāvāhanaṃ viduḥ || 18.169 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   168

अलङ्कारासनं पश्चात्संकल्स्य च यथाविधि । असनं मन्त्रवद्दद्याद्देवेशमनुमानयेथ् ।। १८.१७० ।।
alaṅkārāsanaṃ paścātsaṃkalsya ca yathāvidhi | asanaṃ mantravaddadyāddeveśamanumānayeth || 18.170 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   169

पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः । तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्ष्ॐआदिचार्पयेथ् ।। १८.१७१ ।।
pādyamācamanaṃ cāpi dadyātpūrvoktamantrataḥ | tejovatkyāva'vamantreṇa vastraṃ kṣॐādicārpayeth || 18.171 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   170

भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च । सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकं ।। १८.१७२ ।।
bhūto bhūteṣu' mantreṇa bhūṣaṇaiśca vibhūṣya ca | somasya tanūra'sītyuktvādhārayeduttarīyakaṃ || 18.172 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   171

अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेथ् । अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेथ् ।। १८.१७३ ।।
aṣṭākṣareṇa mantreṇa cordhvapuṇḍraṃ ca dhārayeth | agniṃ dūtami'ti procya yajñasūtraṃ samarpayeth || 18.173 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   172

तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः । मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा ।। १८.१७४ ।।
tadviṣṇoriti mantreṇa puṣpādyaiḥ pūjayettataḥ | mūrtimantrāntsamuccārya keśavādibhireva vā || 18.174 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   173

अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः । अनन्तैनान्मभिः पूज्योऽनन्तनामा भवान्हरिः ।। १८.१७५ ।।
aṣṭottaraśataistadvadaṣṭottarasahasrakaiḥ | anantainānmabhiḥ pūjyo'nantanāmā bhavānhariḥ || 18.175 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   174

तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेथ् । परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः ।। १८.१७६ ।।
tadviprāsa' iti procya candanenānulepayeth | paromātra'yetyuccārya dhūpamāghrāpayettataḥ || 18.176 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   175

विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेथ् । त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववथ् ।। १८.१७७ ।।
viṣṇoḥ karmāṇi' mantreṇa dīpaṃ tasmai pradarśayeth | trirdeva'iti mantreṇa dadyādaghaṃ ca pūrvavath || 18.177 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   176

उपचारेषु सर्वेषु प्रियमघंन्य्हरेस्स्मृतं । तस्मान्निवेदयेद्धीमान्मधुपकोन्पमं शुभं ।। १८.१७८ ।।
upacāreṣu sarveṣu priyamaghaṃnyharessmṛtaṃ | tasmānnivedayeddhīmānmadhupakonpamaṃ śubhaṃ || 18.178 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   177

अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेथ् । द्रोणतण्डुलमादाय तदर्धं पादमेववा ।। १८.१७९ ।।
acamanantu tasyānte pūrvamantreṇa kārayeth | droṇataṇḍulamādāya tadardhaṃ pādamevavā || 18.179 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   178

तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितं । गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च ।। १८.१८० ।।
taṇḍulārthatilairyuktaṃ mukhavāsaphalānvitaṃ | gṛhītvā kāṃsyapātretu devasyāgre nidhāya ca || 18.180 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   179

दशन्येद्देवदेवस्य सोमं राजानऽमुच्चरन् । देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः ।। १८.१८१ ।।
daśanyeddevadevasya somaṃ rājāna'muccaran | devārpitaistu nirmālyaiḥ pūjayitvār'cakaṃ tataḥ || 18.181 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   180

घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः । अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतं ।। १८.१८२ ।।
ghṛtātpa'rīti mantreṇa daśanyitvākaraṃ hareḥ | arcakāya pradeyaṃ syānmātrādānamiti smṛtaṃ || 18.182 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   181

बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये । देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः ।। १८.१८३ ।।
bahuśo dakṣiṇāṃ dadyāddānasādguṇyasiddhaye | devasya'tveti mantreṇa parigṛhya tadarcakaḥ || 18.183 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   182

उपयुञ्ज्यात्कुटुंबार्थे स हि दायहरो हरेः । देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः ।। १८.१८४ ।।
upayuñjyātkuṭuṃbārthe sa hi dāyaharo hareḥ | devadravyovabhoge tu yaśśāstraidonṣa īritaḥ || 18.184 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   183

वैखानसानां तद्दोषा नास्ति देवप्रसादतः । प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसंभवैः ।। १८.१८५ ।।
vaikhānasānāṃ taddoṣā nāsti devaprasādataḥ | praṇamya devadeveśaṃ mantrairvedādisaṃbhavaiḥ || 18.185 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   184

स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेथ् । दशन्येद्विविधाकारान्दीपान्मन्त्रेण तत्र तु ।। १८.१८६ ।।
strotraiśca vividhaintsutvā pāde puṣpāñjaliṃ kṣipeth | daśanyedvividhākārāndīpānmantreṇa tatra tu || 18.186 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   185

कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेथ् । वाराहं नारसिंहं च चामनं च त्रिविक्रमं ।। १८.१८७ ।।
kuṃbhadīpaṃ samādāya devāgre tu vinikṣipeth | vārāhaṃ nārasiṃhaṃ ca cāmanaṃ ca trivikramaṃ || 18.187 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   186

दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेथ् । वर्तिकायां श्रियं चैव धूमेऽभ्यर्च्यभवं तथा ।। १८.१८८ ।।
daleṣvabhyarcya vidhinā dīpe lakṣmīṃ samarcayeth | vartikāyāṃ śriyaṃ caiva dhūme'bhyarcyabhavaṃ tathā || 18.188 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   187

प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमाथ् । "शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च, ।। १८.१८९ ।।
prokṣyopacārairabhyarchya puṣpagandhādibhiḥ kramāth | "śubhrā jyoti'riti procya karābhyāṃ parigṛhya ca, || 18.189 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   188

प्रदक्षिणं त्रिवारं तु दर्शयन्भ्रामयेद्धरिं । सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च ।। १८.१९० ।।
pradakṣiṇaṃ trivāraṃ tu darśayanbhrāmayeddhariṃ | sarvavādyasamāyuktaṃ taṃ dīpaṃ parigṛhya ca || 18.190 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   189

शिष्यो वा गणिका वापि देवागारं परीत्य च । विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च ।। १८.१९१ ।।
śiṣyo vā gaṇikā vāpi devāgāraṃ parītya ca | visṛjeccaiva taṃ dīpaṃ pṛṣṭhe yūthādhipasya ca || 18.191 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   190

तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः । संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तथ् ।। १८.१९२ ।।
taddīpadarśanānnṝṇāmāyuśśrīputrasaṃvadaḥ | saṃbhavanti na sandeho viṣṇornī rājanaṃ hī tath || 18.192 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   191

चित्रैश्चवालव्यजनैस्तत्काले वीजयेद्गुरुः । दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकं ।। १८.१९३ ।।
citraiścavālavyajanaistatkāle vījayedguruḥ | darbaṇaṃ cāmaraṃ chatraṃ vyajanaṃ caturaṅgakaṃ || 18.193 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   192

नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् । देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेथ् ।। १८.१९४ ।।
nṛttaṃ gītaṃ ca vādyaṃ ca vaiṣṇavaṃ mantramuccaran | devasya darśayitvātu stotraṃ vedaiḥkramāccareth || 18.194 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   193

तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिं । अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेथ् ।। १८.१९५ ।।
tathā nānāvidhaistotraiśśrāvayedacyutaṃ hariṃ | anuktaṃ caiva yatsarvamūhayitvā samācareth || 18.195 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   194

श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् । तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमाथ् ।। १८.१९६ ।।
śrībhūmyohṛndaye nyasya tattadbījākṣaraṃ pṛthak | tatsūktābhyāṃ ṣoḍaśopacārairabhyarcayetkramāth || 18.196 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   195

उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेथ् । ततोभोज्याननं चैव संकल्प्य च यथाविधि ।। १८.१९७ ।।
utcavādeśca pūrvoktaṃ sarvamarcanamācareth | tatobhojyānanaṃ caiva saṃkalpya ca yathāvidhi || 18.197 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   196

घृतं मधु गुडं चैव पयो दधि समन्वितं । प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते ।। १८.१९८ ।।
ghṛtaṃ madhu guḍaṃ caiva payo dadhi samanvitaṃ | prasthamātraṃ tu saṃgrāvyāṃ madhupakanmihocyate || 18.198 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   197

यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेथ् । पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेथ् ।। १८.१९९ ।।
yanmadhuneti mantreṇa madhupākaṃ nivedayeth | paścādācamanaṃ datvāśiṣyaṃ kārye niyojayeth || 18.199 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   198

अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः । मण्डलं चतुरश्रं च कारयेत्बरिचारकः ।। १८.२०० ।।
athāvanīda'mantreṇa śodhayitvā sthalaṃ tataḥ | maṇḍalaṃ caturaśraṃ ca kārayetbaricārakaḥ || 18.200 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   199

हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै । अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेथ् ।। १८.२०१ ।।
haviḥ pātrāṇi saṃśodhya ravimabhyarchya teṣu vai | abhighārya ghṛtenaiva havistatra tu nikṣipeth || 18.201 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   200

अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेथ् । उपदंशादिकं तत्र गुडं दधि फलानि च ।। १८.२०२ ।।
amṛtopastaraṇama'sītyatra kāryaṃ samācareth | upadaṃśādikaṃ tatra guḍaṃ dadhi phalāni ca || 18.202 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   201

निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसंकरं । यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च ।। १८.२०३ ।।
nikṣipya viṣṇugāyatṣā pṛthakpātreṣvasaṃkaraṃ | yatte susīma' mantreṇa goghṛtenābhighārya ca || 18.203 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   202

देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ।। १८.२०४ ।।
devasyāgre tu nikṣipya tripādeṣu yathāvidhi | havirarpaṇakāle tu na sevyo harirucyate || 18.204 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   203

तस्माद्वैखानसान्हित्वा ब्राह्मणा अन्यसूत्रिणः । न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरं ।। १८.२०५ ।।
tasmādvaikhānasānhitvā brāhmaṇā anyasūtriṇaḥ | na viśeyustathānye ca tatkāle viṣṇumandiraṃ || 18.205 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   204

कवाटं बन्धयेत्पश्चात्घण्टानादं च कारयेथ् । तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः ।। १८.२०६ ।।
kavāṭaṃ bandhayetpaścātghaṇṭānādaṃ ca kārayeth | tūryaghoṣādikaṃ kuryānmṛḍuvādyapriyo hariḥ || 18.206 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   205

ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् । हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु ।। १८.२०७ ।।
tator'cakaḥ prasannātmā devadevamanusmaran | haviḥpātreṣu tulasīṃ nikṣipyāṣṭākṣareṇa tu || 18.207 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   206

पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च । अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च ।। १८.२०८ ।।
puṣpairabhyarcya saṃprokṣya praṇavaiḥ pariṣicya ca | abhimṛśyānnasūktena surabhimudrāṃ pradarśya ca || 18.208 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   207

देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ।। १८.२०४ ।।
devasyāgre tu nikṣipya tripādeṣu yathāvidhi | havirarpaṇakāle tu na sevyo harirucyate || 18.204 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   208

तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेथ् । सुभूस्स्वयंभूंऽत्युक्त्वा अपूपं च निवेदयेथ् ।। १८.२०९ ।।
tadasya priya'mityuktvā haviruṣṇaṃ nivedayeth | subhūssvayaṃbhūṃ'tyuktvā apūpaṃ ca nivedayeth || 18.209 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   209

पृथुकादीनि चान्यानि विश्वभेषजऽमन्त्रतः । अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु ।। १८.२१० ।।
pṛthukādīni cānyāni viśvabheṣaja'mantrataḥ | apakvāni ca vastūni sarvamaṣṭākṣareṇa tu || 18.210 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   210

इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलं । निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्, ।। १८.२११ ।।
idaṃ viṣṇu'ssamuccārya pānīyaṃ svādu śītalaṃ | nivedayitvā gaṇḍūṣaṃ pādyamācamanaṃ dadet, || 18.211 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   211

घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेथ् । विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः ।। १८.२१२ ।।
ghṛtātba'rīti mantreṇa mukhavāsaṃ pradāpayeth | viṣṇugāyatrīmuccārya dadyātpuṣpāñjaliṃ tataḥ || 18.212 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   212

नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकं । चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः ।। १८.२१३ ।।
nityāgnikuṇḍe chullyāṃ vā pariṣicya ca pāvakaṃ | caruṇājyena juhuyāsmūrtimantraiḥkramādbudhaḥ || 18.213 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   213

देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमाथ् । पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च ।। १८.२१४ ।।
devyādibhyastathā hutvā vaiṣṇavaṃ ca yajetkramāth | puṣpanyāsoktadevebhyaḥ pāṣandānāṃ tathaiva ca || 18.214 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   214

त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि । प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणं ।। १८.२१५ ।।
trikāleṣūttamaṃ proktamadhamaṃ prātarevahi | prātarmadhyāhnayoścaiva madhyamaṃ homalakṣaṇaṃ || 18.215 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   215

रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितं । समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेथ् ।। १८.२१६ ।।
rakṣedagnimavicchinnamaśakto yaśca rakṣitaṃ | samidhyātmani vāropya praṇīyāharaharyajeth || 18.216 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   216

ततोयात्रासनं विद्वान्संकल्प्य विधिना बुधः । प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरं ।। १८.२१७ ।।
tatoyātrāsanaṃ vidvānsaṃkalpya vidhinā budhaḥ | prokṣyālaṅkṛtya cādāya rathaṃ vā caturantaraṃ || 18.217 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   217

बलिबेरं समारोप्य सर्वालङ्कारसंयुतं । रथन्तरंऽ समुच्चार्य तत्र कार्यं समाचरेथ् ।। १८.२१८ ।।
baliberaṃ samāropya sarvālaṅkārasaṃyutaṃ | rathantaraṃ' samuccārya tatra kāryaṃ samācareth || 18.218 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   218

योगेशं परंब्रह्माणं परमात्मानमित्यपि । भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिं ।। १८.२१९ ।।
yogeśaṃ paraṃbrahmāṇaṃ paramātmānamityapi | bhaktavatsala'mityuktvā mūrtimantraistathā hariṃ || 18.219 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   219

नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमाथ् । विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः ।। १८.२२० ।।
nārācarajjvā nudṛḍhaṃ bandhayedrahasikramāth | viṣṇustvā'miti mantreṇa pādau sṛṣṭvā namenmuhuḥ || 18.220 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   220

सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेथ् । मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेथ् ।। १८.२२१ ।।
somaṃ rājāna'muccārya chatraṃ mūrdhani dhārayeth | marutaḥ paramā'tmeti pārśvayoścāmare dadeth || 18.221 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   221

वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिं । तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः ।। १८.२२२ ।।
vāyupa'rīti mantreṇa vyajanairvījayeddhariṃ | tathānyaissumahāhainśca yuktodivyaparicchadaiḥ || 18.222 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   222

घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः । भेरीमृदङ्गपणवनिस्सालैः काहलैरपि ।। १८.२२३ ।।
ghaṇṭāraveṇa saṃyuktaṃ śaṅkhabherīnināditaiḥ | bherīmṛdaṅgapaṇavanissālaiḥ kāhalairapi || 18.223 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   223

मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः । उपतिष्ठेज्जगद्योनिं नारायणमनामयं ।। १८.२२४ ।।
mardalairdivyavādyaiśca layaśrutisamanvitaiḥ | upatiṣṭhejjagadyoniṃ nārāyaṇamanāmayaṃ || 18.224 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   224

शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकरं । ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ।। १८.२२५ ।।
śiṣyamāhūya tatkāle soṣṇiṣaṃ sottarīyakaraṃ | ūrdhvepuṣpaṃ ca sannyasya prokṣayitvā ca mantrataḥ || 18.225 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   225

तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः । अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेथ् ।। १८.२२६ ।।
tasyoṣṇīṣoparisthāpya balipātraṃ vicakṣaṇaḥ | alaṅkṛtya ca mālyādyaiḥpūjayettākṣanyvatsmareth || 18.226 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   226

वाहयित्वा बलिं तेन बलिपात्रेण चैव हि । सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः ।। १८.२२७ ।।
vāhayitvā baliṃ tena balipātreṇa caiva hi | sarvadvāreṣu sarvatra puṣpanyāsoktamāgantaḥ || 18.227 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   227

पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमाथ् । तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः ।। १८.२२८ ।।
pūrvāntamuttarāntaṃ ca nikṣipettu baliṃ kramāth | toyaṃ puṣpaṃ baliṃ toyaṃ catvārastatra vigrahāḥ || 18.228 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   228

ततो देवं समानीय क्रममाणाश्शनैश्सनैः । वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरं ।। १८.२२९ ।।
tato devaṃ samānīya kramamāṇāśśanaiśsanaiḥ | vāhakā vāhayeyustaṃ rathaṃ sarvaṅgasundaraṃ || 18.229 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   229

क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमाथ् । बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक् ।। १८.२३० ।।
krameṇa namrakāyastu kṣipecchiṣyo baliṃ kramāth | baliṃ datpāgrato gaccheddevena saha vā pṛthak || 18.230 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   230

ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै । तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते ।। १८.२३१ ।।
tato devaṃ kramānnītvā prādakṣiṇyakrameṇa vai | tatkāle tu balirdeya statkramastupravakṣyate || 18.231 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   231

मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ । तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ ।। १८.२३२ ।।
maṇikaṃ ca tatassandhyāṃ pradhamadvārapālakau | tāpasaṃ siddhidaṃ caiva dvitīya dvārapālakau || 18.232 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   232

न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेथ् । प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च ।। १८.२३३ ।।
nyakṣendrāvantarāle ca yathāvidhi samarcayeth | prathamāvaraṇadvāre kiṣkindhaṃ tīrdhameva ca || 18.233 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   233

द्दितीयावरणद्वारे गणेशं शेषमर्चयेथ् । तृतीयावरणद्वारे शङ्खपद्मनिधी तथा ।। १८.२३४ ।।
dditīyāvaraṇadvāre gaṇeśaṃ śeṣamarcayeth | tṛtīyāvaraṇadvāre śaṅkhapadmanidhī tathā || 18.234 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   234

तुहिणं च बलिन्दं च चतुर्थावरणे तथा । पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेथ् ।। १८.२३५ ।।
tuhiṇaṃ ca balindaṃ ca caturthāvaraṇe tathā | pañcamāvaraṇe caiva khaḍgaṃ śāṅkhaṃ samarcayeth || 18.235 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   235

षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेथ् । चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेथ् ।। १८.२३६ ।।
ṣaṣṭhe cāvaraṇa śaṅkhacakracūḍau samarcayeth | caṇḍaṃ tathā pracaṇḍaṃ ca saptamāvaraṇer'cayeth || 18.236 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   236

सोपानमध्ये श्रीभूतं गरुडं च समर्चयेथ् । हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेथ् ।। १८.२३७ ।।
sopānamadhye śrībhūtaṃ garuḍaṃ ca samarcayeth | havīrakṣakamagniṃ ca āgneyyāṃ samyagarcayeth || 18.237 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   237

विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा । नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेथ् ।। १८.२३८ ।।
vimānadakṣiṇe pārśve vivasvantaṃ yamaṃ tathā | nairṛtyāṃ vādya'rakṣaṃ ca nirṛtiṃ ca samarcayeth || 18.238 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   238

पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च । वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा ।। १८.२३९ ।।
paścime mitramabhyarcyettathā varuṇameva ca | vāyavyāmarcayeccaiva puṣpeśamarutau tathā || 18.239 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   239

उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेथ् । ईशानं भास्करं चैव तथैशान्ये समर्चयेथ् ।। १८.२४० ।।
uttarasyāṃ tu kṣattāraṃ kuberaṃ ca samarcayeth | īśānaṃ bhāskaraṃ caiva tathaiśānye samarcayeth || 18.240 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   240

भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा । शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेथ् ।। १८.२४१ ।।
bhūtapīṭhe samabhyarcya cakraṃ caiva dhvajaṃ tathā | śaṅkhaṃ yūthādhipaṃ caiva akṣahantaṃ tathārcayeth || 18.241 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   241

पीठस्य दक्षिणे भागे "ये भूताऽ इति मन्त्रतः । भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेथ् ।। १८.२४२ ।।
pīṭhasya dakṣiṇe bhāge "ye bhūtā' iti mantrataḥ | bhūtayakṣapiśācebhyo baliśeṣaṃ tu nirvapeth || 18.242 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   242

पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेथ् । नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितं ।। १८.२४३ ।।
pādau prakṣālya cācamya tatra kāryaṃ samācareth | nṛttageyādiyuktaṃ tu divyastotraissamanvitaṃ || 18.243 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   243

प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुं । सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च ।। १८.२४४ ।।
pradakṣiṇatrayaṃ kṛtvā bhrāmayitvā jagadguruṃ | sopānamadhye saṃsthāpya rajjubandhaṃ visṛjya ca || 18.244 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   244

जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः । ततो देवं समादाय स्वस्थाने तु निवेशयेथ् ।। १८.२४५ ।।
jayaśabdaistathāmantrairdadyānnī rājanaṃ tataḥ | tato devaṃ samādāya svasthāne tu niveśayeth || 18.245 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   245

विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेथ् । दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः ।। १८.२४६ ।।
viṣṇusūktaṃ samuccārya praṇāmaṃ muhurācareth | dadyātpuṣpāñjaliṃ caiva dvādaśāṣṭaṣaḍakṣaraiḥ || 18.246 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   246

पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् । मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेथ् ।। १८.२४७ ।।
pauruṣaṃ sūktamuccārya praṇavaṃ ca samuccaran | mukhavāsaṃ samarpyaiva śaktito dakṣiṇāṃ dadeth || 18.247 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   247

ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः । त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेथ् ।। १८.२४८ ।।
tataḥpatadgrahāttīrthamādāyaiva tu pūjakaḥ | triḥpibenniyato bhūtvā tulasīmapi bhakṣayeth || 18.248 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   248

प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः । सायङ्कालो निशीथश्च पूजाकालान्तु षट्स्मृताः ।। १८.२४९ ।।
pratyūṣaśca prabhātaśca madhyāhnaścāparāhmakaḥ | sāyaṅkālo niśīthaśca pūjākālāntu ṣaṭsmṛtāḥ || 18.249 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   249

प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये । राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते ।। १८.२५० ।।
prātaḥkālercanaṃ kuryājjapahomābhivṛddhaye | rājarāṣṭrābhivṛddhyarthaṃ madhyāhnārcanamiṣyate || 18.250 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   250

सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये । उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये ।। १८.२५१ ।।
sāyaṅkāler'canaṃ caiva sarvasasyābhivṛddhaye | uṣaḥkālār'canaṃ proktaṃ prajāpaśuvivṛddhaye || 18.251 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   251

अपराह्णार्चनं चैव दैत्यनाशनहेतवे । अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये ।। १८.२५२ ।।
aparāhṇārcanaṃ caiva daityanāśanahetave | ardharātrār'canaṃ proktaṃ catuṣpādabhivṛddhaye || 18.252 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   252

एवं षट्कालपूजायां फलमुक्तं विशेषतः । षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ।। १८.२५३ ।।
evaṃ ṣaṭkālapūjāyāṃ phalamuktaṃ viśeṣataḥ | ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā || 18.253 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   253

पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदं । षट्काल पूजने कुर्यादादावाहनंबुधः ।। १८.२५४ ।।
pūjanaṃ devadevasya tvaihikāmuṣmikapradaṃ | ṣaṭkāla pūjane kuryādādāvāhanaṃbudhaḥ || 18.254 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   254

तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परं । उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः ।। १८.२५५ ।।
tathāntya velārcanāyāṃ kuryādudvāsanaṃ paraṃ | upasandhyāsu deveśamāsanādyaṣṭavigrahaiḥ || 18.255 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   255

समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा । पुष्पन्यासं च होमं च परिवारार्चनं बलिं ।। १८.२५६ ।।
samabhyarcya havirdadyādvinā homaṃ baliṃ tathā | puṣpanyāsaṃ ca homaṃ ca parivārārcanaṃ baliṃ || 18.256 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   256

नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेथ् । त्रिकालमर्चनेऽन्यत्र म्नपनं प्रातरेव ही ।। १८.२५७ ।।
nityayātrotsavaṃ caivetyupasandhyāsu varjayeth | trikālamarcane'nyatra mnapanaṃ prātareva hī || 18.257 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   257

प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनं । शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा ।। १८.२५८ ।।
prokṣaṇaṃ cānyakāle tu mantreṇetyāha pūjanaṃ | śiṣyāṇāmapyabhāve tu varṣādyupahatau tathā || 18.258 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   258

तथा वाद्याद्यभावे वा बलिकाले समागते । तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिं ।। १८.२५९ ।।
tathā vādyādyabhāve vā balikāle samāgate | tadā devāntsamāvāhya dvārāgre nikṣipedbaliṃ || 18.259 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   259

सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः । मध्याह्ने चैव सायाह्ने काले काले तथाचरेथ् ।। १८.२६० ।।
sūryastvāmantramuccārya kavāṭaṃ bandhayettataḥ | madhyāhne caiva sāyāhne kāle kāle tathācareth || 18.260 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   260

तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनं । पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेथ् ।। १८.२६१ ।।
tathaivodghaṭayetkāle sarvaṃ pūrvavadarcanaṃ | puṣpaṃ dvārārcitaṃ śodhya punardvāre samarcayeth || 18.261 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   261

ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः । तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, ।। १८.२६२ ।।
dhruvapīṭhetu puṣpāṇi na śodhyāni punaḥpunaḥ | tāni puṣpāṇyanuddhṛtya tadūrdhve nyāsamācaret, || 18.262 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   262

सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः । कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः ।। १८.२६३ ।।
sāyārcane tu tāni syuninrmālyāni na cānyataḥ | kautukādyarcitaṃ puṣpamādāya vidhinā budhaḥ || 18.263 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   263

पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः । अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनं ।। १८.२६४ ।।
pīṭhe pārśve nidhāyānyairarcayettu navairnavaiḥ | antyavelārcanānte tu saṃkalbya śayanāsanaṃ || 18.264 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   264

विमुच्य वस्त्रमाल्यादीन्सूक्ष्मवस्त्रं समर्प्य च । अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिं ।। १८.२६५ ।।
vimucya vastramālyādīnsūkṣmavastraṃ samarpya ca | abhyarcya puṣbagandhādyairdevadevaṃ śriyaḥpatiṃ || 18.265 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   265

सर्वौषधिविमिश्रं च कषायं तोयमेव च । निवेद्य देवदेवस्य मुखवासंप्रदापयेथ् ।। १८.२६६ ।।
sarvauṣadhivimiśraṃ ca kaṣāyaṃ toyameva ca | nivedya devadevasya mukhavāsaṃpradāpayeth || 18.266 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   266

यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः । दिव्योपधानसहिते दिव्यालङ्कारशोभिते ।। १८.२६७ ।।
yadvaiṣṇava'miti procya mṛduvādyairmanoramaiḥ | divyopadhānasahite divyālaṅkāraśobhite || 18.267 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   267

परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते । महाहान्स्तरणोपेते शयने शाययेद्धरिं ।। १८.२६८ ।।
pariṣkṛte vitānādvairdivyadhūpaiḥ sudhūpite | mahāhānstaraṇopete śayane śāyayeddhariṃ || 18.268 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   268

श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः । शाययेद्देवपाशेन्व्तु ध्रुवन्तऽइति चोच्चरेथ् ।। १८.२६९ ।।
śrībhūmyau ca samādāya tanmantrābhyāṃ kramādguruḥ | śāyayeddevapāśenvtu dhruvanta'iti coccareth || 18.269 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   269

अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज । चक्रपाणे महाबाहो यथेष्टं वस ओं नमःऽ ।। १८.२७० ।।
aricitassuṣṭutaścāsi suparṇagaruḍadhvaja | cakrapāṇe mahābāho yatheṣṭaṃ vasa oṃ namaḥ' || 18.270 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   270

इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः । प्रातरावाहितां शक्तिं ध्रुवबेरेऽवरोपयेथ् ।। १८.२७१ ।।
iti mantraṃ samuccārya bhaktyā paramāyā yutaḥ | prātarāvāhitāṃ śaktiṃ dhruvabere'varopayeth || 18.271 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   271

प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः । स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ।। १८.२७२ ।।
pradakṣiṇaṃ praṇāmaṃ ca kṛtvā mantreṇa deśikaḥ | stutvā puruṣasūktena viṣṇugāyatriyā tathā || 18.272 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   272

व्यापकत्रयमन्त्रैश्च तथा विष्णोर्नुकाऽदिभिः । अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः ।। १८.२७३ ।।
vyāpakatrayamantraiśca tathā viṣṇornukā'dibhiḥ | ato devā'dibhirmantrairmantrairanyaiśca vaiṣṇavaiḥ || 18.273 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   273

एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः । मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयं ।। १८.२७४ ।।
ekākṣarādisūktaiśca dvādaśāṣṭaṣaḍakṣaraiḥ | muhuḥpuṣpājaliṃ datvākṣāmayeddoṣasaṃcayaṃ || 18.274 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   274

अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु । ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितं ।। १८.२७५ ।।
atha vakṣye viśeṣeṇa pūjanaṃ cautsavādiṣu | brahmasthānaṃ kautukasya pūrvameva samīritaṃ || 18.275 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   275

पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ । उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः ।। १८.२७६ ।।
pāśanvyoḥkautukasyātha sthāpayetsnāpanautsavau | uttare kautukasyaiva baliberasya saṃsthitiḥ || 18.276 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   276

गर्भालयस्य संकोचे त्वथ वा मुखमण्डपे । अन्तरालेऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ ।। १८.२७७ ।।
garbhālayasya saṃkoce tvatha vā mukhamaṇḍape | antarāle'tha vā sthāpya pūjayetsnāpanautsavau || 18.277 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   277

स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमं । आसनाद्युपचारांश्च कल्पयेत्षोडशाथ वा ।। १८.२७८ ।।
snāpanautsavayoḥkuryātpūrvoktārcanamuttamaṃ | āsanādyupacārāṃśca kalpayetṣoḍaśātha vā || 18.278 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   278

त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेथ् । नवोपचारैरभ्यर्च्येदनपायिगणांस्तथा ।। १८.२७९ ।।
trayodaśopacāraiśca śāntaṃ samyaksamarcayeth | navopacārairabhyarcyedanapāyigaṇāṃstathā || 18.279 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   279

द्वारदेवान्द्वारपालान्लोकपालांस्तथैव च । अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेथ् ।। १८.२८० ।।
dvāradevāndvārapālānlokapālāṃstathaiva ca | aṣṭopacārairabhyarcyenmūrtimantraiḥ samācareth || 18.280 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   280

इतरान्परीवारांश्च यजेत्षोडशविग्रहैः । तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेथ् ।। १८.२८१ ।।
itarānparīvārāṃśca yajetṣoḍaśavigrahaiḥ | tathaiva pākalakṣmyāśca dvāralakṣmyāśca kārayeth || 18.281 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   281

श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेथ् । अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेथ् ।। १८.२८२ ।।
śrīvatsalakṣmyāśca tathā devena saha cācareth | avatārapratiṣṭhāyāṃ dhruvarcāṃ vātha kārayeth || 18.282 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   282

त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः ।। १८.२८३ ।।
trivikramapratiṣṭhāyāṃ dhruvārcāmarcayettataḥ || 18.283 ||

Adhyaya:   Astadasho Adhyaya

Shloka :   283

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टादशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre'ṣṭādaśo'dhyāyaḥ

Adhyaya:   Astadasho Adhyaya

Shloka :   284

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In