Bhrigu Samhita

Astavimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथाष्टाविंशोऽध्यायः.प्रायश्चित्तम्
athāṣṭāviṃśo'dhyāyaḥ.prāyaścittam

Adhyaya:   Astavimsho Adhyaya

Shloka :   0

अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते । सर्पमूषकमण्डूकमार्जारनकुलादिषु ।। २८.१ ।।
athāspṛśyasparśanetuprāyaścittaṃ pravakṣyate | sarpamūṣakamaṇḍūkamārjāranakulādiṣu || 28.1 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   1

गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने । व्यपोह्य तत्पञ्चगव्यैस्तथाब्लिङ्गाभिरेव च ।। २८.२ ।।
garbhāgāraṃ praviṣṭeṣu viṇmūtrādivisarjane | vyapohya tatpañcagavyaistathābliṅgābhireva ca || 28.2 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   2

वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेथ् । ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने ।। २८.३ ।।
vaiṣṇavaṃ viṣṇugāyatrīṃ śatamaṣṭottaraṃ japeth | dhruvaṃ cai vādhitiṣṭhatsu viṇmūtrādivisarjane || 28.3 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   3

क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च । आपो हिरण्यवर्णाऽभिः "पापमानीऽभिरेव च ।। २८.४ ।।
kṣipraṃ vastreṇa saṃśodya mārjayitvā kuśena ca | āpo hiraṇyavarṇā'bhiḥ "pāpamānī'bhireva ca || 28.4 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   4

संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृथ् । स्पर्शेतैरेव बिंबानां शुद्धोदैस्स्नापयेद्विधिः ।। २८.५ ।।
saṃsrokṣya cārcayeddevamanyatā viparītakṛth | sparśetaireva biṃbānāṃ śuddhodaissnāpayedvidhiḥ || 28.5 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   5

उदक्यया सूतिकया रजकेनान्त्यजातिभिः । प्रथमावरणे विष्टे चार्चास्थाने च पर्षदां ।। २८.६ ।।
udakyayā sūtikayā rajakenāntyajātibhiḥ | prathamāvaraṇe viṣṭe cārcāsthāne ca parṣadāṃ || 28.6 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   6

प्रविष्टे चाथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना । हुत्वा च वास्तु यज्ञेव पञ्चगव्यैस्समुक्ष्य च ।। २८.७ ।।
praviṣṭe cātha saṃspṛṣṭe dārbheṇoddīpya vahninā | hutvā ca vāstu yajñeva pañcagavyaissamukṣya ca || 28.7 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   7

कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः । दौवारिकमनुं चैव द्वारपालं च वैष्णवं ।। २८.८ ।।
kṛtvā puṇyāhamante tu nityāgnau juhuyāttataḥ | dauvārikamanuṃ caiva dvārapālaṃ ca vaiṣṇavaṃ || 28.8 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   8

बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः । प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः ।। २८.९ ।।
bāṅyāvaraṇapakṣe tu mārjanenopalepanaiḥ | prokṣaṇairvāstuyajñeva śuddhirbhavati sarvataḥ || 28.9 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   9

अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिं । संस्नाप्य पञ्चगव्यैन्तु शुद्धोदैस्स्नाप्य चात्वरः ।। २८.१० ।।
arcākāne tu dṛṣṭeṣu caiteṣu vidhinā hariṃ | saṃsnāpya pañcagavyaintu śuddhodaissnāpya cātvaraḥ || 28.10 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   10

प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः । एतेषु संप्रविष्टेषु चालयाभ्यन्तरे तथा ।। २८.११ ।।
prokṣaṇaiḥ prokṣya hutvā tu pūrvavacchārcayettataḥ | eteṣu saṃpraviṣṭeṣu cālayābhyantare tathā || 28.11 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   11

तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने । शोधयित्वाथ तद्द्रव्यं यथाविधि विशेषतः ।। २८.१२ ।।
tatspṛṣṭahaviṣāṃ caiva pramādāttu nivedane | śodhayitvātha taddravyaṃ yathāvidhi viśeṣataḥ || 28.12 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   12

वास्तुहोमं च हुत्वाथ पर्यग्निकरणं चरेथ् । पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेथ् ।। २८.१३ ।।
vāstuhomaṃ ca hutvātha paryagnikaraṇaṃ careth | pañcagavyaissamabhyukṣya puṇyāhamapi vācayeth || 28.13 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   13

संस्नाप्य कलशैर्देवं हुत्वा नित्यानले ततः । वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च ।। २८.१४ ।।
saṃsnāpya kalaśairdevaṃ hutvā nityānale tataḥ | vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ raudrameva ca || 28.14 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   14

ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान्भोजयेत्ततः । स्पृष्टेतु चैतैर्बिंबेषु ध्रुवादिषु विशेषतः ।। २८.१५ ।।
brāhmaṃ ca śrīmahīsūkte brāhmaṇānbhojayettataḥ | spṛṣṭetu caitairbiṃbeṣu dhruvādiṣu viśeṣataḥ || 28.15 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   15

कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेथ् । पर्यग्निपञ्चगव्याभ्यां शोधयित्वा ततःपरं ।। २८.१६ ।।
kṛtvātu pūrvavacchuddhiṃ vāstuhomaṃ ca kārayeth | paryagnipañcagavyābhyāṃ śodhayitvā tataḥparaṃ || 28.16 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   16

संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा । महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेथ् ।। २८.१७ ।।
saṃsnāpya kalaśairdevamabjāgnau vidhivattadā | mahāśāntiṃ ca hutvaiva pratiṣṭhāṃ punarācareth || 28.17 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   17

शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः । पञ्च गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादराथ् ।। २८.१८ ।।
śūdrādyairanulomaiśca spṛṣṭaṃ datvā havistataḥ | pañca gavyaiśca śuddhodairdevaṃ saṃsnāpya cādarāth || 28.18 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   18

पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेथ् । महापातकिभिश्चैव चण्डालै पुल्कसादिभिः ।। २८.१९ ।।
puṇyāhaṃ kārayetpaśchāddviguṇaṃ tu nivedayeth | mahāpātakibhiścaiva caṇḍālai pulkasādibhiḥ || 28.19 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   19

आलये संप्रविष्टे तु तत्स्पृष्ठे विनिवेदिते । सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः ।। २८.२० ।।
ālaye saṃpraviṣṭe tu tatspṛṣṭhe vinivedite | saptāhaṃ mahatīṃ śāntiṃ hutvābjāgnau vidhānataḥ || 28.20 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   20

संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेथ् । पुनश्चध्रुवबेरे वा बिंबेष्यन्येषु मन्दिरे ।। २८.२१ ।।
saṃsnāpya kalaśairdevaṃ pratiṣṭhāṃ punarācareth | punaścadhruvabere vā biṃbeṣyanyeṣu mandire || 28.21 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   21

स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च । हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुं ।। २८.२२ ।।
spṛṣṭeṣu pūrvavacchuddhiṃ kṛtvā dviguṇameva ca | hutvā tu mahatīṃ śāntiṃ saṃsnāpya kalaśairvibhuṃ || 28.22 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   22

प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेथ् । पतिते चैव पाषण्डे चान्यतन्त्रेण दीक्षिते ।। २८.२३ ।।
pratiṣṭhoktakrameṇaiva pratiṣṭhāṃ punarācareth | patite caiva pāṣaṇḍe cānyatantreṇa dīkṣite || 28.23 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   23

प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च । हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेथ् ।। २८.२४ ।।
praviṣṭe garbhagehe tu vāstuśuddhiṃ vidhāya ca | hutvā tu mahatīṃ śāntiṃ pratiṣṭhāṃ punarācareth || 28.24 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   24

उक्तेष्वेतेषु सततं प्रथमावरणे तथा । द्वितीये वा संचरत्सु मासेऽतीते विशेषतः ।। २८.२५ ।।
ukteṣveteṣu satataṃ prathamāvaraṇe tathā | dvitīye vā saṃcaratsu māse'tīte viśeṣataḥ || 28.25 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   25

मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः । कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेथ् ।। २८.२६ ।।
māsamekaṃ mahāśāntiṃ hutvā kṛtvā vidhānataḥ | karṣaṇādi punaḥkṛtvā pratiṣṭhāṃ punarācareth || 28.26 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   26

तथा संवत्सरेऽतीते त्यक्त्वा चावाहनादिकं । कौतुकादीन्त्सुसंरक्ष्य गर्भागारादि सर्वतः ।। २८.२७ ।।
tathā saṃvatsare'tīte tyaktvā cāvāhanādikaṃ | kautukādīntsusaṃrakṣya garbhāgārādi sarvataḥ || 28.27 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   27

वासयेद्गा विशेषेण मासेऽतीते विशेषतः । सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः ।। २८.२८ ।।
vāsayedgā viśeṣeṇa māse'tīte viśeṣataḥ | sarvatra śuddhiṃ kṛtvātu hutvā māsatrayaṃ tataḥ || 28.28 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   28

महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः । बालालयं च संकल्प्य बिंबशुद्धिमाथाचरेथ् ।। २८.२९ ।।
mahāśāntiṃ tathā kṛtvā karṣaṇādi punaḥkriyāḥ | bālālayaṃ ca saṃkalpya biṃbaśuddhimāthācareth || 28.29 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   29

जलाधिवासनाद्यैश्च तथा वित्तानुसारतः । अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविं ।। २८.३० ।।
jalādhivāsanādyaiśca tathā vittānusārataḥ | aśītyadhikasāhasraissaṃsnāpya kalaśairhariviṃ || 28.30 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   30

ब्राह्मणान्भोजयित्वैव संपूज्यापि च वैष्णवान् । बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः ।। २८.३१ ।।
brāhmaṇānbhojayitvaiva saṃpūjyāpi ca vaiṣṇavān | bālālaye pratiṣṭhāpya deveśaṃ vidhivattataḥ || 28.31 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   31

आलयं चैव सर्वत्र नवीकृत्य विशेषतः । महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेथ् ।। २८.३२ ।।
ālayaṃ caiva sarvatra navīkṛtya viśeṣataḥ | mahāpratiṣṭhāṃ kṛtvaiva devadevaṃ samarcayeth || 28.32 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   32

एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः । स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना ।। २८.३३ ।।
etaissaṃsargiṇāṃ sparśe sūtikāktaiva niṣkṛtiḥ | sparśe tatsaṃsargiṇāṃ ca śuddhissyātsnapanādinā || 28.33 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   33

ततस्संसर्गिणां चैव न दोषः परिकथ्यते । अश्ॐअवद्द्विजस्पृष्टहविषां च निवेदने ।। २८.३४ ।।
tatassaṃsargiṇāṃ caiva na doṣaḥ parikathyate | aśॐavaddvijaspṛṣṭahaviṣāṃ ca nivedane || 28.34 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   34

एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः । पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेथ् ।। २८.३५ ।।
ekāhaṃ tu mahāśāntiṃ hutvā saṃsnāpya caudakaiḥ | puṇyāhaṃ vācayitvaiva pūrvavacca samarcayeth || 28.35 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   35

स्पृष्टेषु चाथ बिंबेषु कौतुकादिषु वा ध्रुवे । पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः ।। २८.३६ ।।
spṛṣṭeṣu cātha biṃbeṣu kautukādiṣu vā dhruve | pūrvavanmahatīṃ śāntiṃ hutvā saṃsthāpayetpunaḥ || 28.36 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   36

प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकं । गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेथ् ।। २८.३७ ।।
praviṣṭe cālayādbāṅye sarvatra ca yathārhakaṃ | gauravaṃ lāghavaṃ jñātvā sarvamūhyaiva kārayeth || 28.37 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   37

खद्यैतपक्षिजातादिप्रवेशे चालयान्तरे । स्पर्शने चैव बिंबानां कृत्वा पर्यग्नि पूर्ववथ् ।। २८.३८ ।।
khadyaitapakṣijātādipraveśe cālayāntare | sparśane caiva biṃbānāṃ kṛtvā paryagni pūrvavath || 28.38 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   38

संशोद्य पञ्चगव्यैस्तु शुद्धोदैरभिषिच्य च । प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेथ् ।। २८.३९ ।।
saṃśodya pañcagavyaistu śuddhodairabhiṣicya ca | prokṣaṇaiḥ prokṣyanityāgnau chullyāṃ vā vaiṣṇavaṃ huneth || 28.39 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   39

बिंबादीन्तत्समीपस्थान्संशोध्यैव च पूर्ववथ् । शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेथ् ।। २८.४० ।।
biṃbādīntatsamīpasthānsaṃśodhyaiva ca pūrvavath | śuddhodaissnāpya puṇyāhaṃ kṛtvoktaṃ homamācareth || 28.40 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   40

पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि । छेदने ताडने चैव रक्तस्रावे मृतौ तथा ।। २८.४१ ।।
pūrvamukteṣu deśeṣu śvādīnāṃ vā nṛṇāmapi | chedane tāḍane caiva raktasrāve mṛtau tathā || 28.41 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   41

तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः । वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः ।। २८.४२ ।।
tadvyapauhya ca taddeśaśuddhiṃ kṛtvā vidhānataḥ | vāstuhomaṃ ca hutvaiva kalaśaissnāpya saptabhiḥ || 28.42 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   42

तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः । अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेथ् ।। २८.४३ ।।
taddoṣaśamanārthaṃ ca mahāśāntiṃ hunettataḥ | abhyarcya pūrvavaddevaṃ havissamyaṅni vedayeth || 28.43 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   43

संभूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववथ् । देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः ।। २८.४४ ।।
saṃbhūte tvālayādbāhye kṛtvā paryagni pūrvavath | devaṃ śuddhodakaissnāpya śāntiṃ hutvā vidhānataḥ || 28.44 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   44

संपूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेथ् । देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिं ।। २८.४५ ।।
saṃpūjya vaiṣṇavāṃścaiva pūrvavatsamyagarcayeth | deveśasya śave dṛṣṭe saṃsnāpya kalaśairhariṃ || 28.45 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   45

वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः । गजाश्वपशुमुखेषु प्रथमावरणे पुनः, ।। २८.४६ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyāttataḥ | gajāśvapaśumukheṣu prathamāvaraṇe punaḥ, || 28.46 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   46

मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलं । वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च ।। २८.४७ ।।
mṛteṣu tadvyapohyaiva khanitvā tādṛśaṃ sthalaṃ | vāstuhomaṃ ca hutvā tu śaddhodairabhiṣicya ca || 28.47 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   47

वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः । प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा ।। २८.४८ ।।
vaiṣṇapaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyādvidhiḥ | prasvede rudhirasrāve rodane jalpane tathā || 28.48 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   48

हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः । आलयाभिमुखेऽब्जाग्निं साधयित्वाथ वैष्णवं ।। २८.४९ ।।
hāse dṛṣṭe mahābere satsu dhūmādiṣu svataḥ | ālayābhimukhe'bjāgniṃ sādhayitvātha vaiṣṇavaṃ || 28.49 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   49

विष्णुसूक्तं नृसूक्तं चरिङ्कारान्पारमात्मिकं । हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमाथ् ।। २८.५० ।।
viṣṇusūktaṃ nṛsūktaṃ cariṅkārānpāramātmikaṃ | hutvā saṃsnāpya deveśaṃ kalaśaissaptabhiḥ kramāth || 28.50 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   50

समभ्यर्च्य हविर्दत्वा ब्राह्मणान्भोज्य सादरं । वैष्णवांश्च सुसंपूज्य दद्यादायार्यदक्षिणां ।। २८.५१ ।।
samabhyarcya havirdatvā brāhmaṇānbhojya sādaraṃ | vaiṣṇavāṃśca susaṃpūjya dadyādāyāryadakṣiṇāṃ || 28.51 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   51

तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववथ् । शान्तिं पूर्वोदितां हुत्वाभोजयित्वापि ब्राह्मणान् ।। २८.५२ ।।
tṛṇavalmīkakīṭādāvutpanne tatra pūrvavath | śāntiṃ pūrvoditāṃ hutvābhojayitvāpi brāhmaṇān || 28.52 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   52

देवं बालालये स्थाप्य नवीकरणमाचरेथ् । विमाने तु हठाद्भिन्ने पतिते वा विधानतः ।। २८.५३ ।।
devaṃ bālālaye sthāpya navīkaraṇamācareth | vimāne tu haṭhādbhinne patite vā vidhānataḥ || 28.53 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   53

शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च । बालालयं च संकल्प्य कृत्वा चाप्स्वधिवासनं ।। २८.५४ ।।
śāntiṃ māsatrayaṃ hutvā karṣaṇādi vidhāya ca | bālālayaṃ ca saṃkalpya kṛtvā cāpsvadhivāsanaṃ || 28.54 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   54

बिंबशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिं । अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरं ।। २८.५५ ।।
biṃbaśuddhiṃ tu kṛtvaiva saṃsnāpya kalaśairhariṃ | aśītyadhikasrāhasrairyathāvibhavavistaraṃ || 28.55 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   55

ब्राह्मणान्भोजयित्वैव संपूज्यैव तु वैष्णवान् । देवं बालालये स्थाप्य नवीकृत्यालयादिकं ।। २८.५६ ।।
brāhmaṇānbhojayitvaiva saṃpūjyaiva tu vaiṣṇavān | devaṃ bālālaye sthāpya navīkṛtyālayādikaṃ || 28.56 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   56

सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेथ् । तत्राशनिहते चैव मक्षिकादिफिरावृते ।। २८.५७ ।।
sarvatra cāviśeṣeṇa pratiṣṭhāṃ punarācareth | tatrāśanihate caiva makṣikādiphirāvṛte || 28.57 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   57

संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः । प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः ।। २८.५८ ।।
saṃsnāpya kalaśairdevaṃ pūjāṃ kṛtvā viśeṣataḥ | prabhūtaṃ tu nivedyaiva hutvā śāntiṃ vidhānataḥ || 28.58 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   58

ब्राह्मणान्भौजयित्वैव पुनस्संधानमाचरेथ् । स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते ।। २८.५९ ।।
brāhmaṇānbhaujayitvaiva punassaṃdhānamācareth | sthūpikīle vinaṣṭe tu vimānopari saṃsthite || 28.59 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   59

विमानकल्पवत्कृत्वा पुनस्संधानमाचरेथ् । अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा ।। २८.६० ।।
vimānakalpavatkṛtvā punassaṃdhānamācareth | akāśe pratisūryasya darśane vaiṣṇavaṃ tathā || 28.60 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   60

सौरं च दशकृत्वन्तु हुत्वाभ्यर्च्य विशेषतः । दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च ।। २८.६१ ।।
sauraṃ ca daśakṛtvantu hutvābhyarcya viśeṣataḥ | digdāhe vaiṣṇavaṃ digdaivatyamāgneyameva ca || 28.61 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   61

शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता । अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने ।। २८.६२ ।।
śilāvarṣe vāruṇaṃ ca vaiṣṇavaṃ triścatriṃśatā | akāle śaśinaḥ pūrtaukṣaye vā pratidarśane || 28.62 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   62

महोत्पाते च महतीं हुत्वा शान्तिं विधानतः । देवं विशेषतोऽभ्यर्च ब्राह्मणान्भोजयेत्ततः ।। २८.६३ ।।
mahotpāte ca mahatīṃ hutvā śāntiṃ vidhānataḥ | devaṃ viśeṣato'bhyarca brāhmaṇānbhojayettataḥ || 28.63 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   63

आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः । रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च ।। २८.६४ ।।
ālayābhyantare bāhyaprākāre vā viśeṣataḥ | raktastrīdarśanecaivaṃ taṃ deśaṃ pariśodhya ca || 28.64 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   64

देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेथ् । ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदितां ।। २८.६५ ।।
devaṃ viśeṣato'bhyarcya havissamyaṅnivedayeth | dhruvabere kautukādau spṛṣṭe caiva dhruvoditāṃ || 28.65 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   65

शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः । गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च ।। २८.६६ ।।
śuddhiṃ jalādhivāsaṃ ca kṛtvā saṃsthāpayetpunaḥ | garbhālaye tu sarpādidarśane tadvyapohya ca || 28.66 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   66

गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पञ्चभिः । औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेथ् ।। २८.६७ ।।
gomayenopalipyaiva gavyairabhyukṣya pañcabhiḥ | aupāsanāgnimādhāya vaiṣṇavaṃ śāntimācareth || 28.67 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   67

पुण्याहं वाचयित्वैव ब्राह्मणान्भोजयेत्ततः । सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च ।। २८.६८ ।।
puṇyāhaṃ vācayitvaiva brāhmaṇānbhojayettataḥ | sarpādau tu mṛte tatra tadvyapauhyopalipya ca || 28.68 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   68

पञ्चगव्यैन्तु संप्रोक्ष्य वास्तुशुद्धिं विधाय च । संस्नाप्य कलशैर्देवं चतुर्विंशतिभिस्तदा ।। २८.६९ ।।
pañcagavyaintu saṃprokṣya vāstuśuddhiṃ vidhāya ca | saṃsnāpya kalaśairdevaṃ caturviṃśatibhistadā || 28.69 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   69

एकाहं पैण्डरीकाग्नौ महाशान्तिं विधाय च । ध्रुवादिषु तु बिंबेषु मुहुस्स्पृष्टेषु तैस्तथा ।। २८.७० ।।
ekāhaṃ paiṇḍarīkāgnau mahāśāntiṃ vidhāya ca | dhruvādiṣu tu biṃbeṣu muhusspṛṣṭeṣu taistathā || 28.70 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   70

देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च । पुण्याहं वाचयित्वैव विशेषार्चनमाचरेथ् ।। २८.७१ ।।
devaṃ śuddhodakaissnāpya mahāśāntiṃ vidhāya ca | puṇyāhaṃ vācayitvaiva viśeṣārcanamācareth || 28.71 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   71

मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववथ् । प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदं ।। २८.७२ ।।
mṛte prāsādabāhye tu tadvyapohya ca pūrvavath | prokṣaṇaiḥ prokṣya ca huneddigdaivatyaṃ ca vaiṣṇadaṃ || 28.72 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   72

पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च । उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः ।। २८.७३ ।।
pākasthāne gopurādau mṛte sarpe vyapohya ca | upalipya ca nityāgnau vaiṣṇavaṃ ca viśeṣataḥ || 28.73 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   73

तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः । आलयाभ्यन्तरे चैव सर्पत्रावरणेऽपि वा ।। २८.७४ ।।
tatthsānādhipadaivatyaṃ daśaśo juhuyādvidhiḥ | ālayābhyantare caiva sarpatrāvaraṇe'pi vā || 28.74 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   74

महावातेऽविवृष्टौ वा शत्रुचोराद्युपप्लवे । संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च ।। २८.७५ ।।
mahāvāte'vivṛṣṭau vā śatrucorādyupaplave | saṃsmāpya kalaśairdevaṃ vāstuhomaṃ vidhāya ca || 28.75 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   75

पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा विधानतः । पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकं ।। २८.७६ ।।
paryagni pañcagavyābhyāṃ śodhayitvā vidhānataḥ | puṇyāhaṃ vācayitvaiva vaiṣṇavaṃ viṣṇusūktakaṃ || 28.76 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   76

नृसूक्तं श्रीमहीमन्त्रान्ब्राह्मं रौद्रं विशेषतः । प्राजापत्यं च हुत्वैव ब्राह्मणान्भोजयेद्विधिः ।। २८.७७ ।।
nṛsūktaṃ śrīmahīmantrānbrāhmaṃ raudraṃ viśeṣataḥ | prājāpatyaṃ ca hutvaiva brāhmaṇānbhojayedvidhiḥ || 28.77 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   77

अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिं । चोरैरमित्रैरथ वा परचक्रेण संकुले ।। २८.७८ ।।
atha vakṣye viśeṣeṇa bhayarakṣārthaniṣkṛtiṃ | corairamitrairatha vā paracakreṇa saṃkule || 28.78 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   78

लोहजप्रतिमानां च तिरोधानं प्रकल्पयेथ् । शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनं ।। २८.७९ ।।
lohajapratimānāṃ ca tirodhānaṃ prakalpayeth | śucau deśe sugupte tu khanitvā cāvaṭaṃ ghanaṃ || 28.79 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   79

सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि । अवटेऽभ्यर्च्य भूदेवी "मपो हिऽष्ठेति प्रोक्ष्य च ।। २८.८० ।।
sikatābhiḥ prapūryaiva kuśānāstīrya copari | avaṭe'bhyarcya bhūdevī "mapo hi'ṣṭheti prokṣya ca || 28.80 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   80

देवागारं प्रविश्यैव यजमानयुतो गुरुः । देवदेवं प्रणम्यैव समभ्यर्च्यानुमान्य च ।। २८.८१ ।।
devāgāraṃ praviśyaiva yajamānayuto guruḥ | devadevaṃ praṇamyaiva samabhyarcyānumānya ca || 28.81 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   81

यावत्कालं भयं भूयात्तावदीश जनार्दन । हरिश्या सहित स्तत्र शयीधाऽ इति सन्मनुं ।। २८.८२ ।।
yāvatkālaṃ bhayaṃ bhūyāttāvadīśa janārdana | hariśyā sahita statra śayīdhā' iti sanmanuṃ || 28.82 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   82

वीज्ञाप्य शक्तिं बिंबस्थां ध्रुवबेरेऽवरोपयेथ् । बेराभावे तु हृदये समारोप्य विधानतः ।। २८.८३ ।।
vījñāpya śaktiṃ biṃbasthāṃ dhruvabere'varopayeth | berābhāve tu hṛdaye samāropya vidhānataḥ || 28.83 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   83

परं रंहऽ इति प्रोच्य पीठादादाय चात्वरः । प्रतद्विष्णु स्तवतऽ इत्यवटे न्यस्य रक्षितं ।। २८.८४ ।।
paraṃ raṃha' iti procya pīṭhādādāya cātvaraḥ | pratadviṣṇu stavata' ityavaṭe nyasya rakṣitaṃ || 28.84 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   84

यद्वैष्णवऽमिति प्रोच्य प्राक्छिरश्शाययेत्ततः । अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः ।। २८.८५ ।।
yadvaiṣṇava'miti procya prākchiraśśāyayettataḥ | avaṭaṃ sikatābhirvā mṛdā vā pūrva yatnataḥ || 28.85 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   85

अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितं । पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च ।। २८.८६ ।।
acchidraṃ sudṛḍhaṃ kuryādavaṭaṃ parirakṣitaṃ | paścādabhyantaraṃ gatvā devadevaṃ praṇamya ca || 28.86 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   86

ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च । द्वादशांगुलदीर्घन्तु जीवस्थाने निधाय च ।। २८.८७ ।।
grathitaṃ pañcadaśabhirdarbhaiḥ kūrcaṃ pragahya ca | dvādaśāṃguladīrghantu jīvasthāne nidhāya ca || 28.87 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   87

ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेथ् । बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ।। २८.८८ ।।
dhruvaberātsamādāya tatkūrcer'canamācareth | bālālayaṃ bhavecchettu arcāpīṭhe viśeṣataḥ || 28.88 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   88

कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच । कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु ।। २८.८९ ।।
kūrcaṃ sannyasya hṛdayātpraṇidhyāṃ viniveśyaca | kūrcaṃ tu biṃbavatsmṛtvā manasaivākṣarāṇi tu || 28.89 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   89

तत्तत्थ्साने तु संस्कृत्य सन्न्यस्यावाह्य चार्चयेथ् । स्नपनादौ तु संप्राप्ते कुर्यादभ्युक्षणं बुधः ।। २८.९० ।।
tattatthsāne tu saṃskṛtya sannyasyāvāhya cārcayeth | snapanādau tu saṃprāpte kuryādabhyukṣaṇaṃ budhaḥ || 28.90 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   90

मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेथ् । काले तु बिंबमुद्धृत्य संशोध्याम्लादिभिस्तदा ।। २८.९१ ।।
māsādūrdhvaṃ tu tatkūrcaṃ vyapohyānyaṃ nidhāpayeth | kāle tu biṃbamuddhṛtya saṃśodhyāmlādibhistadā || 28.91 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   91

पुण्याहान्तेकृतेऽस्पृश्य स्पर्शने त्वविलंबितं । कृत्वा जलाधिवासादीनङ्कुरार्पणपूर्वकं ।। २८.९२ ।।
puṇyāhāntekṛte'spṛśya sparśane tvavilaṃbitaṃ | kṛtvā jalādhivāsādīnaṅkurārpaṇapūrvakaṃ || 28.92 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   92

आलयाभिमुखे वापि दक्षिणे वा मनोरमे । प्रपायां मण्डपेकूटे यत्वाब्जाग्निं विधायच ।। २८.९३ ।।
ālayābhimukhe vāpi dakṣiṇe vā manorame | prapāyāṃ maṇḍapekūṭe yatvābjāgniṃ vidhāyaca || 28.93 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   93

तदुत्तरे वास्तहोमं हुत्वाबिंबसमीपतः । पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पञ्चभिः ।। २८.९४ ।।
taduttare vāstahomaṃ hutvābiṃbasamīpataḥ | paryagnikaraṇaṃ kṛtvā gavyaissaṃśodhya pañcabhiḥ || 28.94 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   94

अब्जाग्नौ पश्चिमे भागे बिंबार्धाधिकविस्तृतां । भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च ।। २८.९५ ।।
abjāgnau paścime bhāge biṃbārdhādhikavistṛtāṃ | bhāgonnatāṃ yathālobhonna tāṃ dhānyairvidhāya ca || 28.95 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   95

वेदिं मनोहरां चैव वासांस्यास्तीर्य पञ्च च । संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च ।। २८.९६ ।।
vediṃ manoharāṃ caiva vāsāṃsyāstīrya pañca ca | saṃsnāpya kalaśairdivyaiścaturdaśabhireva ca || 28.96 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   96

पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकं । बेराणि देवीसहितं शाययेच्छयने शुभे ।। २८.९७ ।।
puṇyāhānte pratisaraṃ baddhvā kautukapūrvakaṃ | berāṇi devīsahitaṃ śāyayecchayane śubhe || 28.97 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   97

अवताराणां तु शयनं पृथगेव विधीयते । परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेथ् ।। २८.९८ ।।
avatārāṇāṃ tu śayanaṃ pṛthageva vidhīyate | pariṣicya ca padmāgnau hautraśaṃsanamācareth || 28.98 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   98

देवेशस्य च देव्याश्च अवतारगणस्य च । दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे ।। २८.९९ ।।
deveśasya ca devyāśca avatāragaṇasya ca | dakṣiṇapraṇidhau caiva pārṣadānāmathottare || 28.99 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   99

आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमाथ् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ।। २८.१०० ।।
āvāhya kṛtvā nirvāpaṃ hunedājyāhutīḥkramāth | vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca || 28.100 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   100

गायत्री वैष्णवी चैव द्वादशाक्षरमेव च । प्राजापत्यं मिन्दाहुती विच्छिन्नं जुहुयादयं ।। २८.१०१ ।।
gāyatrī vaiṣṇavī caiva dvādaśākṣarameva ca | prājāpatyaṃ mindāhutī vicchinnaṃ juhuyādayaṃ || 28.101 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   101

शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे । षण्माने समतीते तु हुत्वा शान्तिं विशेषतः ।। २८.१०२ ।।
śāntihoma iti proktā mahāśāntiṃ jaguḥpare | ṣaṇmāne samatīte tu hutvā śāntiṃ viśeṣataḥ || 28.102 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   102

सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवं । विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः ।। २८.१०३ ।।
saktulājatilāpūpairājyamiśraistu vaiṣṇavaṃ | viṣṇusūktaṃ ca pratyekaṃ śataśo juhuyādvidhiḥ || 28.103 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   103

श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदं । घृताप्लुतं तु वैष्णव्या गायत्षाजुहुयात्तथा ।। २८.१०४ ।।
śvetaṃ raktaṃ sarojātamalābhe bilvakacchadaṃ | ghṛtāplutaṃ tu vaiṣṇavyā gāyatṣājuhuyāttathā || 28.104 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   104

सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकं । एनमेके महाशान्तिहोममाचक्षते बुधाः ।। २८.१०५ ।।
sarvadaivatyamante ca juhuyātpāramātmikaṃ | enameke mahāśāntihomamācakṣate budhāḥ || 28.105 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   105

पश्चादप्यवताराणां तत्तन्मन्त्रं विशेषतः । पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः ।। २८.१०६ ।।
paścādapyavatārāṇāṃ tattanmantraṃ viśeṣataḥ | pṛthagaṣṭottaraśataṃ hutvā rātriṃ nayettataḥ || 28.106 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   106

स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु । बोधयित्वाभिवन्द्यैव "करुणाब्धे क्षमस्य मे ।। २८.१०७ ।।
snātvā prabhāte deveśaṃ praṇamya praṇavena tu | bodhayitvābhivandyaiva "karuṇābdhe kṣamasya me || 28.107 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   107

शतं सहस्रमयुतमसंख्येयं मुहुर्मुहुः । कृतानामपराधानाऽमिति संप्रार्थ्य भक्तितः ।। २८.१०८ ।।
śataṃ sahasramayutamasaṃkhyeyaṃ muhurmuhuḥ | kṛtānāmaparādhānā'miti saṃprārthya bhaktitaḥ || 28.108 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   108

प्राचीन वस्त्रमाल्यादीन्द्यपोह्यन्यैर्विभूष्य च । सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन् ।। २८.१०९ ।।
prācīna vastramālyādīndyapohyanyairvibhūṣya ca | sarvavādya samāyuktaṃ śākunaṃ sūktamuccaran || 28.109 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   109

तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः । स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणं ।। २८.११० ।।
toyadhārāṃ puraskṛtya gacchettu purato guruḥ | sthāpakā devamuddhṛta kṛtvā dhāmapradakṣiṇaṃ || 28.110 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   110

अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववथ् । देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकं ।। २८.१११ ।।
abhyantaraṃ praviśyaiva sthāpayeyuśca pūrvavath | devapādau gurusspaṣṭvā vaiṣṇavaṃ viṣṇusūktakaṃ || 28.111 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   111

पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः । ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च ।। २८.११२ ।।
pauruṣaṃ cātmasūktaṃ ca japtvā dhyātvā vidhānataḥ | dhruvādvā hṛdayācchaktiṃ praṇidhyāṃ tu niveśya ca || 28.112 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   112

कृत्वाक्षराणां विन्यासमावाहनमथाचरेथ् । तदालयगतांश्चैव देवानन्यां त्समाह्वयेथ् ।। २८.११३ ।।
kṛtvākṣarāṇāṃ vinyāsamāvāhanamathācareth | tadālayagatāṃścaiva devānanyāṃ tsamāhvayeth || 28.113 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   113

पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेथ् । यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणां ।। २८.११४ ।।
puṇyāhaṃ vācayetpaścādyathoktaṃ pūrvamācareth | yajamānopi śuddhātmā dadyādācāryadakṣiṇāṃ || 28.114 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   114

पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेथ् । यथाविभवविस्तारमुत्सवं स्नपनं चरेथ् ।। २८.११५ ।।
paścādagniṃ paristīrya śāntihomaṃ samācareth | yathāvibhavavistāramutsavaṃ snapanaṃ careth || 28.115 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   115

अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववथ् । कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेथ् ।। २८.११६ ।।
aśaktassnapanaṃ kuryādanyatsarvaṃ ca pūrvavath | kūrcādāvarcane hīne tanniṣkṛtimathācareth || 28.116 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   116

एवं चैद्वत्स रेऽतीते पुनस्थ्सापनमाचरेथ् । अवतारविशेषस्य पृथक्कुर्यादितीतरे ।। २८.११७ ।।
evaṃ caidvatsa re'tīte punasthsāpanamācareth | avatāraviśeṣasya pṛthakkuryāditītare || 28.117 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   117

तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन । इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता ।। २८.११८ ।।
teṣāṃ punaḥpratiṣṭhā cettattaddhomaṃ tu ke cana | idthaṃ syādbhayarakṣārthaniṣkṛtissarvasiddhitā || 28.118 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   118

अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः । महाबेरे विमाने च पतिते जरिते तथा ।। २८.११९ ।।
atha vakṣye viśeṣeṇa punarbālālayaṃ budhāḥ | mahābere vimāne ca patite jarite tathā || 28.119 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   119

भिन्नेंगहीने निहते वात्ययाशनिनाथ वा । वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चान्यथा ।। २८.१२० ।।
bhinneṃgahīne nihate vātyayāśaninātha vā | varṇakṣaye sthalabhraṃśe garbhagehasya cānyathā || 28.120 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   120

पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने । उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः ।। २८.१२१ ।।
pīṭhagarbhādināśe vā aspṛśyairvā praveśane | unnatasthāpanecchāyāṃ kuryādbālālayaṃ hareḥ || 28.121 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   121

बालालयेऽभ्यर्च्यमाने संभूते स्थानसंकटे । चण्डालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः ।। २८.१२२ ।।
bālālaye'bhyarcyamāne saṃbhūte sthānasaṃkaṭe | caṇḍālādhiṣṭhite caiva sthānanāśe hradādibhiḥ || 28.122 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   122

अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः । कर्षणादिक्रियास्सर्वा बिंबमानीय चादराथ् ।। २८.१२३ ।।
anyatra tūcite deśe kṛtvā pūrvoktamārgataḥ | karṣaṇādikriyāssarvā biṃbamānīya cādarāth || 28.123 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   123

प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः । बाह्ये चैव विमानस्य चाङ्गोपाङ्गक्षतौ तथा ।। २८.१२४ ।।
pratiṣṭhāpya tu tatraiva kuryānmūlālayaṃ tataḥ | bāhye caiva vimānasya cāṅgopāṅgakṣatau tathā || 28.124 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   124

मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने । विना बालालयस्थानं शक्तिं गृह्य विमानगां ।। २८.१२५ ।।
makṣikātṛṇavalmīkapādapādyairvibhedane | vinā bālālayasthānaṃ śaktiṃ gṛhya vimānagāṃ || 28.125 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   125

तदङ्गदेवतानां च समारोप्य ध्रुवे पुनः । नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेथ् ।। २८.१२६ ।।
tadaṅgadevatānāṃ ca samāropya dhruve punaḥ | navīkṛtya vimānoktapratiṣṭhāṃ punarācareth || 28.126 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   126

अकृत्वा देवतारोपं महाबेरे विशेषतः । विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः ।। २८.१२७ ।।
akṛtvā devatāropaṃ mahābere viśeṣataḥ | vimānaṃ nādhitiṣṭheta sarvatrāyaṃ vidhissmṛtaḥ || 28.127 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   127

विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः । कौतुकादीन्प्रतिष्ठाप्य विहाय प्रार्थनामनुं ।। २८.१२८ ।।
vimānadhruvayornāśe yugapattatraniṣkṛtiḥ | kautukādīnpratiṣṭhāpya vihāya prārthanāmanuṃ || 28.128 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   128

बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेथ् । तस्य कालेऽप्यतीते तु तदा तत्र न दोषकृथ् ।। २८.१२९ ।।
bālālayaṃ prakalpyaiva vidhinā tatra cārcayeth | tasya kāle'pyatīte tu tadā tatra na doṣakṛth || 28.129 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   129

यस्याङ्गस्य भवेद्धानिस्तत्र बालालयं भवेथ् । कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेथ् ।। २८.१३० ।।
yasyāṅgasya bhaveddhānistatra bālālayaṃ bhaveth | kṛtvā tasya tu saṃskāraṃ yathoktaṃ tatpunaścareth || 28.130 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   130

कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा । विमाने च तथा दुष्टे कृत्वा बालालयं पुनः ।। २८.१३१ ।।
kautukādivināśe ca doṣayukte dhruve tathā | vimāne ca tathā duṣṭe kṛtvā bālālayaṃ punaḥ || 28.131 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   131

यथालाभेन मानेन बिंबमाहृत्य दारवं । प्रतिष्ठाप्याद्यतरुणालयोक्तविधिना ततः ।। २८.१३२ ।।
yathālābhena mānena biṃbamāhṛtya dāravaṃ | pratiṣṭhāpyādyataruṇālayoktavidhinā tataḥ || 28.132 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   132

कौतुकादींश्च संकल्प्य प्रतिष्ठाप्यार्चयेत्क्रमाथ् । अलाभे कौतुकादीनां दोषयुक्ते तु दारवे ।। २८.१३३ ।।
kautukādīṃśca saṃkalpya pratiṣṭhāpyārcayetkramāth | alābhe kautukādīnāṃ doṣayukte tu dārave || 28.133 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   133

बिंबमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवं । तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः ।। २८.१३४ ।।
biṃbamasyaṃ samāhṛtya pratiṣṭhāpyaiva dāravaṃ | tadberaṃ vidhivattyaktvā kṛtvā mūlālaye punaḥ || 28.134 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   134

विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेथ् । बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु ।। २८.१३५ ।।
vidhinā mūlaberaṃ tu pratiṣṭhāpya samarcayeth | bālālayasya saṃsthānaṃ vakṣye mūlālayasya tu || 28.135 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   135

मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा । द्वितीयावरणे वाथ मण्टपादौ मनोरमे ।। २८.१३६ ।।
madhyasūtrāddakṣiṇe ca prathamāvaraṇe tathā | dvitīyāvaraṇe vātha maṇṭapādau manorame || 28.136 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   136

यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेथ् । द्वितीयावरणादूर्ध्वं न बालागारकल्पनं ।। २८.१३७ ।।
yatrāvakāśastatraivaṃ bālāgāraṃ prakalpayeth | dvitīyāvaraṇādūrdhvaṃ na bālāgārakalpanaṃ || 28.137 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   137

एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते । अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा ।। २८.१३८ ।।
ekādi tu trihastāntaṃ vistāraṃ tu vidhīyate | adhyardhaṃ caiva pādonamutsedhaṃ dviguṇaṃ tu vā || 28.138 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   138

उत्सेधं पञ्चधा कृत्वाधिष्ठानं चैकमंशकं । भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतं ।। २८.१३९ ।।
utsedhaṃ pañcadhā kṛtvādhiṣṭhānaṃ caikamaṃśakaṃ | bhittyuccaṃ dvyaṃśamatha ca dvyaṃśaṃ tu śikharaṃ mataṃ || 28.139 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   139

लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः । भित्तिविष्कंभमानं स्यान्मूलालयसमं तथा ।। २८.१४० ।।
lupopare tṛṇācchannaṃ mṛṇmayaṃ kārayetsudhīḥ | bhittiviṣkaṃbhamānaṃ syānmūlālayasamaṃ tathā || 28.140 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   140

द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतं । नालीगृहं भवेद्विन्द्यात्तमेव तरुणालयं ।। २८.१४१ ।।
dviguṇaṃ caturguṇaṃ kṛtvā yacchiṣṭaṃ vidhinā kṛtaṃ | nālīgṛhaṃ bhavedvindyāttameva taruṇālayaṃ || 28.141 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   141

मण्डपादिषु चेद्भित्त्या सह तस्य यथार्हकं । नालीगृहं मण्डपेन प्रमुखे रहितं तु वा ।। २८.१४२ ।।
maṇḍapādiṣu cedbhittyā saha tasya yathārhakaṃ | nālīgṛhaṃ maṇḍapena pramukhe rahitaṃ tu vā || 28.142 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   142

सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा । पूर्वापरयुतं वाथ दक्षिणोत्तरमायतं ।। २८.१४३ ।।
sahite tu samaṃ kuryāttripādaṃ cārdhameva vā | pūrvāparayutaṃ vātha dakṣiṇottaramāyataṃ || 28.143 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   143

समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेथ् । पञ्चविंशतिभागं तु कृत्वा गर्भालयं ततः ।। २८.१४४ ।।
samaṃ vā taruṇāgāraṃ śilpaśāstroktavaccareth | pañcaviṃśatibhāgaṃ tu kṛtvā garbhālayaṃ tataḥ || 28.144 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   144

मध्ये ब्राह्मं पदं चैकं परितोऽष्टौ तु दैविकं । मानुषं तस्य परितः पदान्यन्यानि षोडश ।। २८.१४५ ।।
madhye brāhmaṃ padaṃ caikaṃ parito'ṣṭau tu daivikaṃ | mānuṣaṃ tasya paritaḥ padānyanyāni ṣoḍaśa || 28.145 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   145

कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेथ् । दैविके मानुषे स्थाप्य मध्यमं चाधमं भवेथ् ।। २८.१४६ ।।
kautukaṃ brahmaṇasthsāne sthāpayeduttamaṃ bhaveth | daivike mānuṣe sthāpya madhyamaṃ cādhamaṃ bhaveth || 28.146 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   146

त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा । अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते ।। २८.१४७ ।।
trīṇi tu snapanādīni berāṇi sthāpayetsadā | antyayoreva nānyatra sthānabhedaḥ praśasyate || 28.147 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   147

प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलं । यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतं ।। २८.१४८ ।।
prāṇasthānetu pīṭhaṃ syādramyamekatrimekhalaṃ | yathālābhāyataṃ tadvadvistāro tsedhasaṃyutaṃ || 28.148 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   148

रत्नन्यासविहीनं वा कृत्वा विभवविस्तराथ् । आलयाग्रेऽथ वा बालागाराग्रे पूर्ववद्बुधः ।। २८.१४९ ।।
ratnanyāsavihīnaṃ vā kṛtvā vibhavavistarāth | ālayāgre'tha vā bālāgārāgre pūrvavadbudhaḥ || 28.149 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   149

यागशालां तु कृत्वैव तोरणादीन्विधाय च । सुभृत्यैव च संभारानृत्विजोवरयेत्क्रमाथ् ।। २८.१५० ।।
yāgaśālāṃ tu kṛtvaiva toraṇādīnvidhāya ca | subhṛtyaiva ca saṃbhārānṛtvijovarayetkramāth || 28.150 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   150

शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरं । चतुरश्रां पादहीनामर्धहीनां विशेषतः ।। २८.१५१ ।।
śālāmadhye prakalpyaiva śayyāvediṃ manoharaṃ | caturaśrāṃ pādahīnāmardhahīnāṃ viśeṣataḥ || 28.151 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   151

तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्तां । पञ्चत्रीनथवै काग्निं संकल्प्यैव च पूर्ववत्. ।। २८.१५२ ।।
tadbhittyātu samāṃ tatturīyāṃśotsedhasammittāṃ | pañcatrīnathavai kāgniṃ saṃkalpyaiva ca pūrvavat. || 28.152 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   152

पर्यग्नि पञ्चगव्याभ्यां संशोध्य विधिना ततः । बालागारं यज्ञशालां पुण्याहमपि वाचयेथ् ।। २८.१५३ ।।
paryagni pañcagavyābhyāṃ saṃśodhya vidhinā tataḥ | bālāgāraṃ yajñaśālāṃ puṇyāhamapi vācayeth || 28.153 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   153

हुत्वाग्निकुण्डेष्वाघारं प्रधानाग्निं समिन्ध्य च । गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकं ।। २८.१५४ ।।
hutvāgnikuṇḍeṣvāghāraṃ pradhānāgniṃ samindhya ca | gāyatrīṃ vaiṣṇavīṃ caiva vaiṣṇavaṃ viṣṇusūktakaṃ || 28.154 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   154

पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणं । पञ्चमन्त्रान्जयानभ्यातानान्राष्ट्रभृतस्तथा ।। २८.१५५ ।।
pauruṣaṃ caikākṣarādi śrībhūsūktaṃ ca vāruṇaṃ | pañcamantrānjayānabhyātānānrāṣṭrabhṛtastathā || 28.155 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   155

मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतं । प्रत्येकं प्रतिमन्त्रं च हुत्वां च समनन्तरं ।। २८.१५६ ।।
midāhutī ca vicchinnamṛddhiṃ vaiṣṇavasaṃyutaṃ | pratyekaṃ pratimantraṃ ca hutvāṃ ca samanantaraṃ || 28.156 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   156

श्वेताब्जं विष्णुगायत्षाघृताक्तं बिल्वपत्रकं । हुनेदष्टोत्तरशतं सर्वदोषविनाशनं ।। २८.१५७ ।।
śvetābjaṃ viṣṇugāyatṣāghṛtāktaṃ bilvapatrakaṃ | hunedaṣṭottaraśataṃ sarvadoṣavināśanaṃ || 28.157 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   157

रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः । हविर्निवेद्य तां शक्तिं कौतुकादिषु संगतां ।। २८.१५८ ।।
rātripūjāvasāne tu devamabhyarcya yatnataḥ | havirnivedya tāṃ śaktiṃ kautukādiṣu saṃgatāṃ || 28.158 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   158

महाबेरे समारोप्य कुंभमाहृत्य पूर्ववथ् । तन्तुना परिवेष्ट्यैव "शुची वो हव्यऽमन्त्रतः ।। २८.१५९ ।।
mahābere samāropya kuṃbhamāhṛtya pūrvavath | tantunā pariveṣṭyaiva "śucī vo havya'mantrataḥ || 28.159 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   159

प्रक्षाल्योत्पवनं कृत्वा "धारास्विऽति च मन्त्रतः । अद्भिरापूर्याभिमृश्य "इदमापश्शिवाऽ इति ।। २८.१६० ।।
prakṣālyotpavanaṃ kṛtvā "dhārāsvi'ti ca mantrataḥ | adbhirāpūryābhimṛśya "idamāpaśśivā' iti || 28.160 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   160

वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेथ् । उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेथ् ।। २८.१६१ ।।
vastrayugmena cāveṣṭya navaratnādi vinyaseth | uccāryaviṣṇugāyatrīṃ tatra kāryaṃ samācareth || 28.161 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   161

ततोऽभ्यन्तरमाविश्य देवाग्रे धान्यमण्डले । सन्न्यस्य कुंभमासित्वा देवाग्रे तूत्तरामुखः ।। २८.१६२ ।।
tato'bhyantaramāviśya devāgre dhānyamaṇḍale | sannyasya kuṃbhamāsitvā devāgre tūttarāmukhaḥ || 28.162 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   162

समाहितो हरिं ध्यायन्प्रार्थयेन्मन्त्रमुच्चरन् । अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ।। २८.१६३ ।।
samāhito hariṃ dhyāyanprārthayenmantramuccaran | anarhametattvadgehaṃ jīrṇaṃ tūrṇaṃ vyapohya ca || 28.163 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   163

किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो । यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ।। २८.१६४ ।।
kiñcitkālaṃ ca deveśa tvayātra sthīyatāṃ vibho | yāvadvayaṃ navaṃ kṛtvā pratiṣṭhāṃ kārayāmahe || 28.164 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   164

प्रसादं कुरु तावत्त्वमस्मिन्गेहे जगत्पतेऽ । इत्युक्त्वाब्दमथ द्वौत्रीन्संकल्प्यावधिमादराथ् ।। २८.१६५ ।।
prasādaṃ kuru tāvattvamasmingehe jagatpate' | ityuktvābdamatha dvautrīnsaṃkalpyāvadhimādarāth || 28.165 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   165

देव्यादिसहितं देवमावाह्यांभसि कुंभके । आचार्यश्शिरसा कुंभं धारयन्नग्रतस्त्वियाथ् ।। २८.१६६ ।।
devyādisahitaṃ devamāvāhyāṃbhasi kuṃbhake | ācāryaśśirasā kuṃbhaṃ dhārayannagratastviyāth || 28.166 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   166

तदनु स्थापकाबिंबन्यादाय स्नपनावटे । यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च ।। २८.१६७ ।।
tadanu sthāpakābiṃbanyādāya snapanāvaṭe | yajñālaye pratiṣṭhāpya caturdaśabhireva ca || 28.167 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   167

कलशैस्स्नाप्य वस्त्राद्यैरलङ्कृत्य समर्च्यच । शय्यावेद्यां धान्यपीठे शयनानि तु पञ्चवै ।। २८.१६८ ।।
kalaśaissnāpya vastrādyairalaṅkṛtya samarcyaca | śayyāvedyāṃ dhānyapīṭhe śayanāni tu pañcavai || 28.168 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   168

आस्तीर्य चाथ वासांसि बद्ध्वा प्रतिसरं ततः । तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः ।। २८.१६९ ।।
āstīrya cātha vāsāṃsi baddhvā pratisaraṃ tataḥ | tathaiva śāyayetkuryāduttarācchādanaṃ punaḥ || 28.169 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   169

परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेथ् । कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववथ् ।। २८.१७० ।।
pariṣicya pradhānāgniṃ hautraśaṃsanamācareth | kṛtvā cāvāhanādīni hunedagniṣu pūrvavath || 28.170 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   170

प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवं । गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च ।। २८.१७१ ।।
pradhānāgnau sruveṇājyamādāyaiva tu vaiṣṇavaṃ | gāyatrīṃ vaiṣṇapaṃ viṣṇusūktaṃ pauruṣameva ca || 28.171 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   171

एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च । त्रिर्हुत्वा सर्वदैवत्यपर्षदां मन्त्रमेव च ।। २८.१७२ ।।
ekākṣarādisūktaṃ ca śrībhūdaivatyameva ca | trirhutvā sarvadaivatyaparṣadāṃ mantrameva ca || 28.172 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   172

हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः । स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु ।। २८.१७३ ।।
hutvā vyapohya vidhinā rātriśeṣaṃ samāhitaḥ | snātvā prabhāte deveśaṃ praṇamya pramavena tu || 28.173 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   173

विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः । ततोऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा ।। २८.१७४ ।।
vibodhya dakṣiṇāṃ dadyādyajamāno mudānvitaḥ | tato'gniṃ sādhayitvā tu gurussviṣṭakṛtaṃ tathā || 28.174 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   174

पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः । धारयन्शिरसा कुंभं शाकुनं सूक्तमुच्चरन् ।। २८.१७५ ।।
pūrṇāhutiṃ ca hutvaiva visṛjyāgniṃ vidhānataḥ | dhārayanśirasā kuṃbhaṃ śākunaṃ sūktamuccaran || 28.175 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   175

आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरं । हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतं ।। २८.१७६ ।।
ācāryaḥ purategacchetthsāpakāstadanastaraṃ | hastābhyāṃ devamādāya sarvavādyasamāyutaṃ || 28.176 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   176

सर्वालङ्कारसंयुक्तं तो यधारापुरस्सरं । आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः ।। २८.१७७ ।।
sarvālaṅkārasaṃyuktaṃ to yadhārāpurassaraṃ | ālayaṃ parito gatvā praviśyābhyantaraṃ punaḥ || 28.177 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   177

विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः । प्रतद्विष्णुऽरिति प्रोच्य प्राणपीठे हरिंस्मरन् ।। २८.१७८ ।।
vihāya sthirarāśiṃ tu sumuhūrteviśeṣataḥ | pratadviṣṇu'riti procya prāṇapīṭhe hariṃsmaran || 28.178 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   178

प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः । श्रियं भुवं च मन्त्राभ्यां तयोस्संस्थापयेत्क्रमाथ् ।। २८.१७९ ।।
pratiṣṭhāpya tu deveśaṃ tasya dakṣiṇavāmayoḥ | śriyaṃ bhuvaṃ ca mantrābhyāṃ tayossaṃsthāpayetkramāth || 28.179 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   179

देवपादौ स्पृशन्पश्चाद्विष्णुसूक्तं जपन्गुरुः । कृत्वाक्षराणां न्यासादी निदं विष्णुंऽति ब्रुवन् ।। २८.१८० ।।
devapādau spṛśanpaścādviṣṇusūktaṃ japanguruḥ | kṛtvākṣarāṇāṃ nyāsādī nidaṃ viṣṇuṃ'ti bruvan || 28.180 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   180

कूर्चेनादाय कुंभस्थां शक्ति"मायातुऽ मन्त्रतः । विष्णुमावाहयाऽमीति कौतुकस्य तु मूर्धवि ।। २८.१८१ ।।
kūrcenādāya kuṃbhasthāṃ śakti"māyātu' mantrataḥ | viṣṇumāvāhayā'mīti kautukasya tu mūrdhavi || 28.181 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   181

श्रियंच "हरिणींऽचेति देव्यौ दक्षिणवामयोः । संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि ।। २८.१८२ ।।
śriyaṃca "hariṇīṃ'ceti devyau dakṣiṇavāmayoḥ | saṃsrāvyāvāhayeddevāṃstataḥ pāriṣadānapi || 28.182 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   182

कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकाथ् । संस्थाप्य तु समावाह्य तावत्कालं समर्चयेथ् ।। २८.१८३ ।।
kautukāddakṣiṇe vāme snapanādīni kautukāth | saṃsthāpya tu samāvāhya tāvatkālaṃ samarcayeth || 28.183 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   183

स्थापकैस्सह पुण्याहं कृत्वाभ्यर्च्यासनादिभिः । हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकं ।। २८.१८४ ।।
sthāpakaissaha puṇyāhaṃ kṛtvābhyarcyāsanādibhiḥ | havirnivedya deveśaṃ hutvā homaṃ ca naityikaṃ || 28.184 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   184

बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च । स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमाथ् ।। २८.१८५ ।।
baliṃ nirvāpya kurvīta balibhramaṇameva ca | snapanaṃ cotsavādīni pūrvavatkārayetkramāth || 28.185 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   185

बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः । आवाहनं विसर्गं च हित्वा सर्वं समाचरेथ् ।। २८.१८६ ।।
bālālayārcane kuryādarcanaṃ tu dhruvārcayoḥ | āvāhanaṃ visargaṃ ca hitvā sarvaṃ samācareth || 28.186 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   186

महानसादिनिर्माणं बालालयविधौ पुनः । सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेथ् ।। २८.१८७ ।।
mahānasādinirmāṇaṃ bālālayavidhau punaḥ | sūlālayoktavatkuryādviparītaṃ na kārayeth || 28.187 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   187

अज्ञानादर्थलोभाद्वा कालस्यातिक्रमे सति । देवं विशेषतोऽभ्यर्च्यशान्तिं वैष्णवसंयुतं ।। २८.१८८ ।।
ajñānādarthalobhādvā kālasyātikrame sati | devaṃ viśeṣato'bhyarcyaśāntiṃ vaiṣṇavasaṃyutaṃ || 28.188 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   188

हुत्वा संपूज्य पूज्यांश्च यजमानो गुरुस्तथा । संप्रार्थ्य देवं कालस्य चावधिं ज्ञापयेत्पुनः ।। २८.१८९ ।।
hutvā saṃpūjya pūjyāṃśca yajamāno gurustathā | saṃprārthya devaṃ kālasya cāvadhiṃ jñāpayetpunaḥ || 28.189 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   189

भक्तिनम्र स्ततःकुत्याच्छीघ्रङ्कर्मेदमादराथ् । एवं द्वादशवर्षान्तं कारयेच्छ ततः परं ।। २८.१९० ।।
bhaktinamra stataḥkutyācchīghraṅkarmedamādarāth | evaṃ dvādaśavarṣāntaṃ kārayeccha tataḥ paraṃ || 28.190 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   190

न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेथ् । अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः ।। २८.१९१ ।।
na ra meta haristatra tasmā duktaṃ samācareth | aśaktaścettathā kartuṃ bālāgālāntaraṃ punaḥ || 28.191 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   191

संकल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा । देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः ।। २८.१९२ ।।
saṃkalpyasthāpayettatra viparītakṛdanyathā | dehāddehāntaraprāptau yathā saṃskriyate naraḥ || 28.192 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   192

तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः । प्रथमेऽथ द्वितीये ना नष्टे बालालयेऽर्चिते ।। २८.१९३ ।।
tathā sthānāntanaprāptau pratiṣṭhāṃ kārayeddhareḥ | prathame'tha dvitīye nā naṣṭe bālālaye'rcite || 28.193 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   193

दुष्टे वा येन केनापि मण्डपादौ मनोरमं । देशं तु समलङ्कृत्य संशोध्य विधिवत्पुनः ।। २८.१९४ ।।
duṣṭe vā yena kenāpi maṇḍapādau manoramaṃ | deśaṃ tu samalaṅkṛtya saṃśodhya vidhivatpunaḥ || 28.194 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   194

संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः । बालालयं नवीकृत्य तदेव त्वरितं यथा ।। २८.१९५ ।।
saṃsthāpya kautukādīṃśca samabhyarcyedvidhānataḥ | bālālayaṃ navīkṛtya tadeva tvaritaṃ yathā || 28.195 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   195

वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेथ् । अयुक्तेतु ततस्तस्मिन्निधायान्यत्र मन्दिरं ।। २८.१९६ ।।
vāstuśuddhiṃ ca puṇyāhaṃ kṛtvā saṃsthāpya cārcayeth | ayuktetu tatastasminnidhāyānyatra mandiraṃ || 28.196 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   196

पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेथ् ।। २८.१९७ ।।
punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāpya samarcayeth || 28.197 ||

Adhyaya:   Astavimsho Adhyaya

Shloka :   197

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टाविंशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre'ṣṭāviṃśo'dhyāyaḥ

Adhyaya:   Astavimsho Adhyaya

Shloka :   198

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In