Bhrigu Samhita

Chaturdasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ चतुर्दशोऽध्यायः.
atha caturdaśo'dhyāyaḥ.

Adhyaya:   Chaturdasho Adhyaya

Shloka :   0

अथातस्संप्रवक्ष्यामि वामनस्य क्रमं यथा । वैरोचनसुतोह्युग्रो बली च बलिनां वरः ।। १४.१ ।।
athātassaṃpravakṣyāmi vāmanasya kramaṃ yathā | vairocanasutohyugro balī ca balināṃ varaḥ || 14.1 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   1

दशावतारकल्पः (वामनः)
तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः । हरिर्वामनरूपोऽभूच्छत्री दण्डी च वेदविथ् ।। १४.२ ।।
tadbalasyāpahārārthaṃ kāśyapājjāyate hariḥ | harirvāmanarūpo'bhūcchatrī daṇḍī ca vedavith || 14.2 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   2

वटबीजेन सदृशः केवलं सूत्रदण्डभृथ् । वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा ।। १४.३ ।।
vaṭabījena sadṛśaḥ kevalaṃ sūtradaṇḍabhṛth | vartamāne mahāyajñe balervairocaneḥ purā || 14.3 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   3

तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः । त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया ।। १४.४ ।।
tadyajñaśālāṃ saṃprāpya vaṭurūpo mahāhariḥ | tvaṃ dehi tripadīṃ mahyaṃ gāmityūce svamāyayā || 14.4 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   4

बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितं । हस्तेजले पतत्याशु भद्रं रूपमवाप्य च ।। १४.५ ।।
baliśca tripadaṃ tasmaiprādāttoyasamanvitaṃ | hastejale patatyāśu bhadraṃ rūpamavāpya ca || 14.5 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   5

देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीथ् । त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते ।। १४.६ ।।
devastraivikramaṃ rūpaṃ sarvaṃ lokaṃ tadāgrahīth | trivikramapratiṣṭhāyāṃ viśeṣassaṃpravakṣyate || 14.6 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   6

वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) । दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदं ।। १४.७ ।।
vasantvimāne vā bhadrake hastibhadrake (?) | dīrghaśāre mahākūṭe sthāpanaṃ sarvasiddhidaṃ || 14.7 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   7

दशतालेन मानेन देवदेवं प्रकल्पयेथ् । सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेथ् ।। १४.८ ।।
daśatālena mānena devadevaṃ prakalpayeth | savyaṃ pādaṃ sthitaṃ kuryāddakṣiṇaṃ codthitaṃ bhaveth || 14.8 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   8

चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः । दक्षिणे शार्ङ्गमालंब्य भूम्यां चैव प्रस्र्य च ।। १४.९ ।।
caturbhujaṃ prakurvīta saṃyutaṃ vāṣṭabhirbhujaiḥ | dakṣiṇe śārṅgamālaṃbya bhūmyāṃ caiva prasrya ca || 14.9 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   9

शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेथ् । गदा वामकरे प्रोक्ता तथा खेटकमेव च ।। १४.१० ।।
śaraṃ ca dakṣiṇe haste khaḍgaṃ caiva tathā bhaveth | gadā vāmakare proktā tathā kheṭakameva ca || 14.10 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   10

चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः । एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन् ।। १४.११ ।।
cakraśaṅkhetathā kuryādūrdhvabāhorvicakṣaṇaḥ | evameva prakurvīta vasuhastaṃ prakalpayan || 14.11 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   11

सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितं । सर्वाभरण संयुक्तं कीरीटादिविभूषितं ।। १४.१२ ।।
sasyaśyāmanibhaṃ kuryāddharṣa vegasamanvitaṃ | sarvābharaṇa saṃyuktaṃ kīrīṭādivibhūṣitaṃ || 14.12 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   12

इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितं । दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः ।। १४.१३ ।।
indraṃ sasyanibhaṃ kuryādvāmapārśve ca susthitaṃ | dakṣiṇe dharmarājaṃ ca puṣpamālādharaṃ punaḥ || 14.13 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   13

दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेथ् । हस्ताभ्यां कुंभयोश्चैव पादप्रक्षालनं चरेथ् ।। १४.१४ ।।
dakṣiṇe bhittiporśve tu brahmāṇaṃ ca prakalbayeth | hastābhyāṃ kuṃbhayoścaiva pādaprakṣālanaṃ careth || 14.14 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   14

तस्यपादांबुजे चैव जातां गङ्गां च सुन्दरीं । प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ ।। १४.१५ ।।
tasyapādāṃbuje caiva jātāṃ gaṅgāṃ ca sundarīṃ | prāñjalīkṛtya hastābhyāṃ nābherūlrāvaṃ śarīragau || 14.15 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   15

पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववथ् । जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिं ।। १४.१६ ।।
pārśvayorubhayoścāpi candrādityau ca pūrvavath | jāṃbavantaṃ tathā bherīṃ tāḍayastaṃ narākṛtiṃ || 14.16 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   16

इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभं । आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेथ् ।। १४.१७ ।।
indraṃ śyāmanibhaṃ kuryādyamamañjanasannibhaṃ | ādityaṃ cāgni varṇaṃ ca candraṃ śtetaṃ tathā careth || 14.17 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   17

पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकं । ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीं ।। १४.१८ ।।
pītavarṇaṃ baliṃ kuryānnīlābhaṃ jāṃbavantakaṃ | brahmāṇaṃ pītavarṇaṃ ca śyāmavarṇāṃ ca jāhnavīṃ || 14.18 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   18

एवं वर्णक्रमेणैव चित्राभासं च कारयेथ् । पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती ।। १४.१९ ।।
evaṃ varṇakrameṇaiva citrābhāsaṃ ca kārayeth | pūjakau tu prakurvīta tathā śakrabṛhaspatī || 14.19 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   19

शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेथ् । अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमं ।। १४.२० ।।
śaṅkhaṃ dakṣiṇataḥ kuryāccakraṃ vāme samarcayeth | amūrtaṃ vā samūrtaṃ vā kalpayitvā yathākramaṃ || 14.20 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   20

शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिं । महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेथ् ।। १४.२१ ।।
śukraṃ śuklanibhaṃ kuryātpītavarṇaṃ bṛhaspatiṃ | mahīṃ dakṣiṇataḥ pārśvesthitāmevaṃ prakalpayeth || 14.21 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   21

उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे । वामे प्रसारितां चैव सर्वरत्न विभूषितां ।। १४.२२ ।।
udaṅmukhīṃ ca kurdīta padmahastāṃ ca dakṣiṇe | vāme prasāritāṃ caiva sarvaratna vibhūṣitāṃ || 14.22 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   22

तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखं । जटामुकुटसंयुक्तं सर्वाभरणभूषितं ।। १४.२३ ।।
tasyāḥpūrve tathā kuryātprahlādaṃ cottarāmukhaṃ | jaṭāmukuṭasaṃyuktaṃ sarvābharaṇabhūṣitaṃ || 14.23 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   23

हृदयेंजलिसंयुक्तं शुकवत्रनिभांबरं । तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ।। १४.२४ ।।
hṛdayeṃjalisaṃyuktaṃ śukavatranibhāṃbaraṃ | tasyacottarapārśve tu brahmāsūtrasya dakṣiṇe || 14.24 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   24

असुरेन्द्रं तथासीनं विनतं पश्चिमामुखं । ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितं ।। १४.२५ ।।
asurendraṃ tathāsīnaṃ vinataṃ paścimāmukhaṃ | brahmāñjali samāyuktaṃ kīrīṭādivibhūṣitaṃ || 14.25 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   25

एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरं । नमुचिं च समासीनं पादपीठावलंबिनं ।। १४.२६ ।।
evaṃ vairocaniṃ kuryātpuṣpāṃbaradharaṃparaṃ | namuciṃ ca samāsīnaṃ pādapīṭhāvalaṃbinaṃ || 14.26 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   26

वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयं । कल्पयित्वा यथामार्गं शुक्रं चैव समागतं ।। १४.२७ ।।
vāmapārśve samāsīnaṃ pūrvabhittisamāśrayaṃ | kalpayitvā yathāmārgaṃ śukraṃ caiva samāgataṃ || 14.27 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   27

वामपादं समासीनं दक्षिणं कुञ्चितं तथा । अभयं दक्षिणं हस्तं वामं कट्यवलंबितं ।। १४.२८ ।।
vāmapādaṃ samāsīnaṃ dakṣiṇaṃ kuñcitaṃ tathā | abhayaṃ dakṣiṇaṃ hastaṃ vāmaṃ kaṭyavalaṃbitaṃ || 14.28 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   28

सर्वाभरण संयुक्तं पश्चिमामुखमेव च । तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेथ् ।। १४.२९ ।।
sarvābharaṇa saṃyuktaṃ paścimāmukhameva ca | tasya cottarapārśvetu pakṣirājaṃ prakalpayeth || 14.29 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   29

दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणं । एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः ।। १४.३० ।।
dakṣiṇāmukhasaṃyuktaṃ śukremuṣṭiprahāriṇaṃ | evaṃ garbhagṛhe proktaṃ vidhinā kārayedbudhaḥ || 14.30 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   30

मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखं । हृदयेंजलिसंयुक्तं स्थितमेवं प्रकल्पयेथ् ।। १४.३१ ।।
maṇḍape nimnitasthāne anantaṃ cottarāmukhaṃ | hṛdayeṃjalisaṃyuktaṃ sthitamevaṃ prakalpayeth || 14.31 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   31

फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितं । उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेथ् ।। १४.३२ ।।
phaṇaistu pañcabhiryuktaṃ sarvābharaṇabhūṣitaṃ | uttare bhittipārśvetu vāsukīṃ ca prakalpayeth || 14.32 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   32

अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितं । एवमेव विधानेन कल्पयित्वा यथाक्रमं ।। १४.३३ ।।
ana ntavattathā kuryāddharṣa vegasamanvitaṃ | evameva vidhānena kalpayitvā yathākramaṃ || 14.33 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   33

श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च । कनकाभं बलिञ्चैव नमुचिं च तथै व च ।। १४.३४ ।।
śyāmavarṇāṃ tathā devīṃ prahgādaṃ pītameva ca | kanakābhaṃ baliñcaiva namuciṃ ca tathai va ca || 14.34 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   34

शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपं । अनन्तं पीतवर्णं च वासुकिं श्याममेव च ।। १४.३५ ।।
śakraṃ tu pūrvavatkuryātpañcavarṇaṃ khagādhipaṃ | anantaṃ pītavarṇaṃ ca vāsukiṃ śyāmameva ca || 14.35 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   35

एवं स्थानक्रमेणैव कूटयुक्तेन कारयेथ् । अथ वा भित्तिपार्श्वे तु चित्राभासेऽधमाधमं ।। १४.३६ ।।
evaṃ sthānakrameṇaiva kūṭayuktena kārayeth | atha vā bhittipārśve tu citrābhāse'dhamādhamaṃ || 14.36 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   36

त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये । एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समं ।। १४.३७ ।।
trivikramaṃ pravakṣyāmi yathā kuryājjagattraye | ekaṃ jānusamaṃ kuryāddvitīyaṃ nābhitassamaṃ || 14.37 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   37

तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमं । महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा ।। १४.३८ ।।
tṛtīyaṃ tu lalāṭāntaṃ trividhaṃ syāttrivikramaṃ | mahīṃ devīṃ tathā caiva prahlādaṃ tu baliṃ tathā || 14.38 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   38

नमुचिं च तथा शुक्रं गरुडं च तथा चरेथ् । अनन्तं वासुकीं चैव मष्टांगस्थापनं चरेथ् ।। १४.३९ ।।
namuciṃ ca tathā śukraṃ garuḍaṃ ca tathā careth | anantaṃ vāsukīṃ caiva maṣṭāṃgasthāpanaṃ careth || 14.39 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   39

विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परं । विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेथ् ।। १४.४० ।।
viṣṇuṃ trivikramaṃ ceti trilokeśamataḥ paraṃ | viśveśvaraṃ trimūrti ca sarpādhāra' mitīrayeth || 14.40 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   40

पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ । समुचिं कनकाभं च पीतवाससमित्यपि ।। १४.४१ ।।
pītavarṇaṃ guruṃ caiva taiṣyaṃ caiva bṛhaspatim' | samuciṃ kanakābhaṃ ca pītavāsasamityapi || 14.41 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   41

श्यामलाङ्गमिति प्रोक्तंऽ मूर्तिमन्त्रं यथाक्रमं । हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्.ऽ ।। १४.४२ ।।
śyāmalāṅgamiti proktaṃ' mūrtimantraṃ yathākramaṃ | hariṇīṃ ca tathā pauṣṇīṃ kṣauṇīñcaiva tathā mahīm.' || 14.42 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   42

प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ । असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च ।। १४.४३ ।।
prahlādaṃ vīryavittaṃ ca viṣṇu bhaktaṃ mahābalam' | asurendraṃ baliṃ ceti vadānyaṃ vīra'meva ca || 14.43 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   43

शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः । काश्यपं गरुडं चैव वैनतेयं खगाधिपं ।। १४.४४ ।।
śukrasya pūrvamevoktaṃ garuḍasya vidhānataḥ | kāśyapaṃ garuḍaṃ caiva vainateyaṃ khagādhipaṃ || 14.44 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   44

सहस्रशीर्षं शेषं च नागराजमितीर्य च । अनस्तंऽ च समुच्चार्य शेषस्यावाहनं चरेथ् ।। १४.४५ ।।
sahasraśīrṣaṃ śeṣaṃ ca nāgarājamitīrya ca | anastaṃ' ca samuccārya śeṣasyāvāhanaṃ careth || 14.45 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   45

वासुकीं नागराजं च काद्रवेयं मनोरमं । एवं मूर्तिक्रमश्चैव मष्टांगस्थापने चरेथ् ।। १४.४६ ।।
vāsukīṃ nāgarājaṃ ca kādraveyaṃ manoramaṃ | evaṃ mūrtikramaścaiva maṣṭāṃgasthāpane careth || 14.46 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   46

प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् । त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः ।। १४.४७ ।।
pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācareth | trivikramapratiṣṭhāyāmanvāhārye viśeṣataḥ || 14.47 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   47

तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेथ् । जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेथ् ।। १४.४८ ।।
tathā hautraṃ praśaṃsyaiva mūrtyāvāhanamācareth | juṣṭākāraṃ ca kṛtvaiva pūrvavatsarvamācareth || 14.48 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   48

यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेथ् । कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेथ् ।। १४.४९ ।।
yo vā trimūrti'rityevaṃ śatamaṣṭādhikaṃ yajeth | karṣaṇādipratiṣṭhāntaṃ pūrvavatsamyagācareth || 14.49 ||

Adhyaya:   Chaturdasho Adhyaya

Shloka :   49

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्दशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturdaśo'dhyāyaḥ.

Adhyaya:   Chaturdasho Adhyaya

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In