| |
|

This overlay will guide you through the buttons:

अथचतुर्थोऽध्यायः.
अथ चतुर्थः अध्यायः।
atha caturthaḥ adhyāyaḥ.
अद्येष्टका स्थापनम्.
अद्येष्टका स्थापनम्.अथातस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकां । साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः ॥ ४.१ ॥
अद्य इष्टका-स्थापनम्।अथ अतस् संप्रवक्ष्यामि वास्तुनः प्रथम-इष्टकाम् । साधयित्वा पूर्वरात्रौ चतस्रः प्रथम-इष्टकाः ॥ ४।१ ॥
adya iṣṭakā-sthāpanam.atha atas saṃpravakṣyāmi vāstunaḥ prathama-iṣṭakām . sādhayitvā pūrvarātrau catasraḥ prathama-iṣṭakāḥ .. 4.1 ..
शिलायांमृण्मयेवाथ कुर्याल्लक्षणसंयुताः । शैलादोषविनिर्मुक्तास्सुपक्वा अथमृण्मयाः ॥ ४.२ ॥
शिलायाम् मृण्मया इव अथ कुर्यात् लक्षण-संयुताः । शैला-दोष-विनिर्मुक्ताः सुपक्वाः अथ मृण्मयाः ॥ ४।२ ॥
śilāyām mṛṇmayā iva atha kuryāt lakṣaṇa-saṃyutāḥ . śailā-doṣa-vinirmuktāḥ supakvāḥ atha mṛṇmayāḥ .. 4.2 ..
विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः । उत्तमादिक्रियादेव विस्तारद्विगुणायताः ॥ ४.३ ॥
विस्तारेण इष्टकाः प्रोक्ता षष्-पञ्च-चतुर्-अङ्गुलाः । उत्तम-आदि-क्रिया देव विस्तार-द्विगुण-आयताः ॥ ४।३ ॥
vistāreṇa iṣṭakāḥ proktā ṣaṣ-pañca-catur-aṅgulāḥ . uttama-ādi-kriyā deva vistāra-dviguṇa-āyatāḥ .. 4.3 ..
विस्तारार्थङ्घनंप्रोक्त मिष्टकानांप्रमाणतः । आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः ॥ ४.४ ॥
विस्तार-अर्थम् घनम् प्रोक्तम् इष्टकानाम् प्रमाणतः । आलय-अभिमुखे च एव प्रपाम् कृत्वा विचक्षणः ॥ ४।४ ॥
vistāra-artham ghanam proktam iṣṭakānām pramāṇataḥ . ālaya-abhimukhe ca eva prapām kṛtvā vicakṣaṇaḥ .. 4.4 ..
तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः । विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकं ॥ ४.५ ॥
तद्-मध्ये वेदिकाम् कृत्वा हस्त-मात्र-प्रमाणतः । विस्तारन् तद्-समञ्चौ न उत्सेथन्तु तद्-अर्धकम् ॥ ४।५ ॥
tad-madhye vedikām kṛtvā hasta-mātra-pramāṇataḥ . vistāran tad-samañcau na utsethantu tad-ardhakam .. 4.5 ..
सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेथ् । भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमाथ् ॥ ४.६ ॥
सभ्य-अग्निम् विधिवत् कृत्वा तु । भूमि-यज्ञन् चकृत्वा तु कलशैः सप्तभिः ॥ ४।६ ॥
sabhya-agnim vidhivat kṛtvā tu . bhūmi-yajñan cakṛtvā tu kalaśaiḥ saptabhiḥ .. 4.6 ..
संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि । कौतुकंबन्धयित्वातु शयनेशाययेत्ततः ॥ ४.७ ॥
संस्नाप्य नव-वस्त्रेण च आच्छाद्य शयन-उपरि । कौतुकम् बन्धयित्वा तु शयने शाययेत् ततस् ॥ ४।७ ॥
saṃsnāpya nava-vastreṇa ca ācchādya śayana-upari . kautukam bandhayitvā tu śayane śāyayet tatas .. 4.7 ..
हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरं । चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमाथ् ॥ ४.८ ॥
विष्णुसूक्तम् अतस् परम् । चतुर्-वेद-आदि-मन्त्रान् च श्री-भूसूक्ते यजेत् क्रमाथ् ॥ ४।८ ॥
viṣṇusūktam atas param . catur-veda-ādi-mantrān ca śrī-bhūsūkte yajet kramāth .. 4.8 ..
इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेथ् । नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमाथ् ॥ ४.९ ॥
तद्-नाम-आदि-अक्षरम् स्मरेथ् । नृत्त-ऐगेन्यैः च वाद्यैः च रात्रि-शेषम् नयेत् क्रमाथ् ॥ ४।९ ॥
tad-nāma-ādi-akṣaram smareth . nṛtta-aigenyaiḥ ca vādyaiḥ ca rātri-śeṣam nayet kramāth .. 4.9 ..
प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह । आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः ॥ ४.१० ॥
प्रभाते पूजयेत् पूर्वम् आचार्यम् शिल्पिभिः सह । आचार्यः मन्त्र-योग्यः तु शिल्पिभिः कर्म-योग्यकैः ॥ ४।१० ॥
prabhāte pūjayet pūrvam ācāryam śilpibhiḥ saha . ācāryaḥ mantra-yogyaḥ tu śilpibhiḥ karma-yogyakaiḥ .. 4.10 ..
द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते । सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमाथ् ॥ ४.११ ॥
द्वारस्य दक्षिणे पाशे नु स्थानम् अस्य प्रशस्यते । सु मुहूर्तेन न्यसेत् विद्वान् इष्टकान् चतुरः क्रमाथ् ॥ ४।११ ॥
dvārasya dakṣiṇe pāśe nu sthānam asya praśasyate . su muhūrtena nyaset vidvān iṣṭakān caturaḥ kramāth .. 4.11 ..
विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः । तेषांमध्येतदागर्ते पूरयेदुदकेनतु ॥ ४.१२ ॥
चतुर्-वेद-आदिम-स्त्रतः । तेषाम् मध्ये तत् आगर्ते पूरयेत् उदकेन तु ॥ ४।१२ ॥
catur-veda-ādima-strataḥ . teṣām madhye tat āgarte pūrayet udakena tu .. 4.12 ..
तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः । गभन्न्यासविधिःअथवक्ष्येविशेषेण गभन्न्यासविधिक्रमं ॥ ४.१३ ॥
तत्र एव नव-रत्नानि विल्यसेत् अनुपूर्वशस् । गभन्न्यास-विधिः अथ वक्ष्ये विशेषेण ॥ ४।१३ ॥
tatra eva nava-ratnāni vilyaset anupūrvaśas . gabhannyāsa-vidhiḥ atha vakṣye viśeṣeṇa .. 4.13 ..
प्रासादोगभन्संयुक्तः कुरुतेसर्वसंपदं । तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः ॥ ४.१४ ॥
कुरुते सर्व-संपदम् । तस्मात् आदौ प्रकर्तव्यः ॥ ४।१४ ॥
kurute sarva-saṃpadam . tasmāt ādau prakartavyaḥ .. 4.14 ..
त्रयःप्रासादमूलेस्यात्पूर्वन्तुप्रथमेष्टके । उपानोपरिमध्यंस्यात्प्रतेरुपरिचान्ततः ॥ ४.१५ ॥
त्रयः प्रासाद-मूले स्यात् पूर्वम् तु प्रथम-इष्टके । उपान-उपरि मध्यम् स्यात् प्रतेः उपरि च अन्ततः ॥ ४।१५ ॥
trayaḥ prāsāda-mūle syāt pūrvam tu prathama-iṣṭake . upāna-upari madhyam syāt prateḥ upari ca antataḥ .. 4.15 ..
भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः । प्रतेरुपरिविप्राणा मानुलोम्येनकारयेथ् ॥ ४.१६ ॥
भू-गतम् शूद्र-जातीनाम् उपाने नृप-वैश्ययोः । मानुलोम्येन ॥ ४।१६ ॥
bhū-gatam śūdra-jātīnām upāne nṛpa-vaiśyayoḥ . mānulomyena .. 4.16 ..
सर्वेषांभूगतङ्कार्यं सर्वसिद्धिकरंशुभं । ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेथ् ॥ ४.१७ ॥
सर्वेषाम् भू-गतम् कार्यम् सर्व-सिद्धि-करम् शुभम् । ऐन्द्र-पावकयोः मध्ये ॥ ४।१७ ॥
sarveṣām bhū-gatam kāryam sarva-siddhi-karam śubham . aindra-pāvakayoḥ madhye .. 4.17 ..
द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि । कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनं ॥ ४.१८ ॥
द्वारस्य दक्षिणे कुर्यात् पश्चिमे ऐपि तधा एव हि । कवाट-अर्गल-योगा इव अन्यः ॥ ४।१८ ॥
dvārasya dakṣiṇe kuryāt paścime aipi tadhā eva hi . kavāṭa-argala-yogā iva anyaḥ .. 4.18 ..
फेलातथाताम्रमयीफेला स्फाटिकावाप्रशस्यते । पादविष्कंभविस्तारां फेलान्तत्त्वपदाञ्चितां ॥ ४.१९ ॥
फेला तथा ताम्र-मयी फेला स्फाटिका अवा प्रशस्यते । पाद-विष्कंभ-विस्ताराम् फेलान् तत्त्व-पद-आञ्चिताम् ॥ ४।१९ ॥
phelā tathā tāmra-mayī phelā sphāṭikā avā praśasyate . pāda-viṣkaṃbha-vistārām phelān tattva-pada-āñcitām .. 4.19 ..
खण्डस्फुटितवजान्य्सा ........ । घनंविंशतिभागैकं तदर्धार्धांशमेववा ॥ ४.२० ॥
खण्ड-स्फुटित-वजानि सा ॥॥॥॥ । घनम् विंशति-भाग-एकम् तद्-अर्ध-अर्ध-अंशम् एव वा ॥ ४।२० ॥
khaṇḍa-sphuṭita-vajāni sā ........ . ghanam viṃśati-bhāga-ekam tad-ardha-ardha-aṃśam eva vā .. 4.20 ..
विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयंभवेथ् । उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंस्मृतं ॥ ४.२१ ॥
विस्तारस्य चतुर्-भान्गम् । त्रि-पादम् मध्यमम् स्मृतम् ॥ ४।२१ ॥
vistārasya catur-bhāngam . tri-pādam madhyamam smṛtam .. 4.21 ..
अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते । त्रिभागैकविधानंस्याद्द्विभागंभागिकंभवेथ् ॥ ४.२२ ॥
त्रिविधम् तत् प्रचक्षते । त्रि-भाग-एक-विधानम् स्यात् द्वि-भागम् भागिकम् ॥ ४।२२ ॥
trividham tat pracakṣate . tri-bhāga-eka-vidhānam syāt dvi-bhāgam bhāgikam .. 4.22 ..
अन्तरेचांगुलायामं तदर्धंभिन्नत्तिकं । संयोगार्धविहीनंस्याद्विधानेऽभ्यन्तरेतथा ॥ ४.२३ ॥
अन्तरा इचा अङ्गुल-आयामम् । संयोग-अर्ध-विहीनम् स्यात् विधाने अभ्यन्तरे तथा ॥ ४।२३ ॥
antarā icā aṅgula-āyāmam . saṃyoga-ardha-vihīnam syāt vidhāne abhyantare tathā .. 4.23 ..
प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनं । आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते ॥ ४.२४ ॥
प्रक्षाल्य पञ्चगव्येन । आलयात् प्रमुखे च एव मण्टपे समलङ्कृते ॥ ४।२४ ॥
prakṣālya pañcagavyena . ālayāt pramukhe ca eva maṇṭape samalaṅkṛte .. 4.24 ..
गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः । रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः ॥ ४.२५ ॥
गोमयेन उपलिप्य एव पुण्याहम् वाचयेत् ततस् । रक्त-बीजानि धातून् च सन् न्यसेत् मस्त्र-वित्तमः ॥ ४।२५ ॥
gomayena upalipya eva puṇyāham vācayet tatas . rakta-bījāni dhātūn ca san nyaset mastra-vittamaḥ .. 4.25 ..
वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् । विष्णुर्योनिऽमित्युक्त्वातु गभंन्त्रनिधापयेथ् ॥ ४.२६ ॥
वैष्णवम् विष्णुसूक्तम् च पौरुषम् सूक्तम् उच्चरन् । विष्णुः योनि इति उक्त्वा तु ॥ ४।२६ ॥
vaiṣṇavam viṣṇusūktam ca pauruṣam sūktam uccaran . viṣṇuḥ yoni iti uktvā tu .. 4.26 ..
इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे चतुर्थः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre caturthaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In