अथचतुर्थोऽध्यायः.
athacaturtho'dhyāyaḥ.
अद्येष्टका स्थापनम्.
अद्येष्टका स्थापनम्.अथातस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकां । साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः ।। ४.१ ।।
adyeṣṭakā sthāpanam.athātassaṃpravakṣyāmi vāstunaḥprathameṣṭakāṃ | sādhayitvāpūrvarātrau catasraḥprathameṣṭakāḥ || 4.1 ||
शिलायांमृण्मयेवाथ कुर्याल्लक्षणसंयुताः । शैलादोषविनिर्मुक्तास्सुपक्वा अथमृण्मयाः ।। ४.२ ।।
śilāyāṃmṛṇmayevātha kuryāllakṣaṇasaṃyutāḥ | śailādoṣavinirmuktāssupakvā athamṛṇmayāḥ || 4.2 ||
विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः । उत्तमादिक्रियादेव विस्तारद्विगुणायताः ।। ४.३ ।।
vistāreṇeṣṭakāḥproktā ṣaṭpañcacaturaṅgulāḥ | uttamādikriyādeva vistāradviguṇāyatāḥ || 4.3 ||
विस्तारार्थङ्घनंप्रोक्त मिष्टकानांप्रमाणतः । आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः ।। ४.४ ।।
vistārārthaṅghanaṃprokta miṣṭakānāṃpramāṇataḥ | ālayābhimukhecaiva prapāṅkṛtvāvicakṣaṇaḥ || 4.4 ||
तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः । विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकं ।। ४.५ ।।
tanmadhyevedikāṅkṛtvā hastamātrapramāṇataḥ | vistārantatsamañcauna mutsethantutadardhakaṃ || 4.5 ||
सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेथ् । भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमाथ् ।। ४.६ ।।
sabhyāgniṃ vidhivatkṛtvātu vidhināghoramācareth | bhūmiyajñañcakṛtvātu kalaśaissaptabhiḥkramāth || 4.6 ||
संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि । कौतुकंबन्धयित्वातु शयनेशाययेत्ततः ।। ४.७ ।।
saṃsnāpyanavavastreṇa cācchādyaśayanopari | kautukaṃbandhayitvātu śayaneśāyayettataḥ || 4.7 ||
हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरं । चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमाथ् ।। ४.८ ।।
hutvātupauruṣaṃsūktaṃ viṣṇusūktamataḥparaṃ | caturvedādimantrāṃśca śrībhūsūkteyajetkramāth || 4.8 ||
इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेथ् । नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमाथ् ।। ४.९ ।।
iṣṭakāvāśilāvātha tannāmādyakṣaraṃsmareth | nṛttaigenyaiścavādyaiścarātriśeṣaṃnayetkramāth || 4.9 ||
प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह । आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः ।। ४.१० ।।
prabhātepūjayetpūrvamācāryaṃśilpibhissaha | ācāryomantrayogyastu śilpibhiḥkarmayogyakaiḥ || 4.10 ||
द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते । सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमाथ् ।। ४.११ ।।
dvārasyadakṣiṇepāśenvsthānamasyapraśasyate | sumuhūrtenyasedvidvāniṣṭakāṃścaturaḥkramāth || 4.11 ||
विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः । तेषांमध्येतदागर्ते पूरयेदुदकेनतु ।। ४.१२ ।।
vinyāsetucaturdikṣu caturvedādimastrataḥ | teṣāṃmadhyetadāgarte pūrayedudakenatu || 4.12 ||
तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः । गभन्न्यासविधिःअथवक्ष्येविशेषेण गभन्न्यासविधिक्रमं ।। ४.१३ ।।
tatraivanavaratnāni vilyasedanupūrvaśaḥ | gabhannyāsavidhiḥathavakṣyeviśeṣeṇa gabhannyāsavidhikramaṃ || 4.13 ||
प्रासादोगभन्संयुक्तः कुरुतेसर्वसंपदं । तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः ।। ४.१४ ।।
prāsādogabhansaṃyuktaḥ kurutesarvasaṃpadaṃ | tasmādādauprakartavyaḥ gabhannyāsassamṛddhidaḥ || 4.14 ||
त्रयःप्रासादमूलेस्यात्पूर्वन्तुप्रथमेष्टके । उपानोपरिमध्यंस्यात्प्रतेरुपरिचान्ततः ।। ४.१५ ।।
trayaḥprāsādamūlesyātpūrvantuprathameṣṭake | upānoparimadhyaṃsyātprateruparicāntataḥ || 4.15 ||
भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः । प्रतेरुपरिविप्राणा मानुलोम्येनकारयेथ् ।। ४.१६ ।।
bhūgataṃśūdrajātīnā mupānenṛpavaiśyayoḥ | praterupariviprāṇā mānulomyenakārayeth || 4.16 ||
सर्वेषांभूगतङ्कार्यं सर्वसिद्धिकरंशुभं । ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेथ् ।। ४.१७ ।।
sarveṣāṃbhūgataṅkāryaṃ sarvasiddhikaraṃśubhaṃ | aindrapāvakayormadhye prāgdvāreṣuprakalpayeth || 4.17 ||
द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि । कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनं ।। ४.१८ ।।
dvārasyadakṣiṇekuryātpaścimaipitadhaivahi | kavāṭārgalayogevānya stavyaṅgabhanbhāyanaṃ || 4.18 ||
फेलातथाताम्रमयीफेला स्फाटिकावाप्रशस्यते । पादविष्कंभविस्तारां फेलान्तत्त्वपदाञ्चितां ।। ४.१९ ।।
phelātathātāmramayīphelā sphāṭikāvāpraśasyate | pādaviṣkaṃbhavistārāṃ phelāntattvapadāñcitāṃ || 4.19 ||
खण्डस्फुटितवजान्य्सा ........ । घनंविंशतिभागैकं तदर्धार्धांशमेववा ।। ४.२० ।।
khaṇḍasphuṭitavajānysā ........ | ghanaṃviṃśatibhāgaikaṃ tadardhārdhāṃśamevavā || 4.20 ||
विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयंभवेथ् । उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंस्मृतं ।। ४.२१ ।।
vistārasyacatubhāngaṃ koṣṭhabhittyucchrayaṃbhaveth | uttamantusamotsedhaṃ tripādaṃmadhyamaṃsmṛtaṃ || 4.21 ||
अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते । त्रिभागैकविधानंस्याद्द्विभागंभागिकंभवेथ् ।। ४.२२ ।।
athamañcārdhamutsedhaṃ trividhantatpracakṣate | tribhāgaikavidhānaṃsyāddvibhāgaṃbhāgikaṃbhaveth || 4.22 ||
अन्तरेचांगुलायामं तदर्धंभिन्नत्तिकं । संयोगार्धविहीनंस्याद्विधानेऽभ्यन्तरेतथा ।। ४.२३ ।।
antarecāṃgulāyāmaṃ tadardhaṃbhinnattikaṃ | saṃyogārdhavihīnaṃsyādvidhāne'bhyantaretathā || 4.23 ||
प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनं । आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते ।। ४.२४ ।।
prakṣālyapañcagavyena viśuddhaṅgabhanbhājanaṃ | ālayātpramukhecaiva maṇṭapesamalaṅkṛte || 4.24 ||
गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः । रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः ।। ४.२५ ।।
gomayenopalipyaiva puṇyāhaṃvācayettataḥ | raktabījānidhātūṃśca sannyasenmastravittamaḥ || 4.25 ||
वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् । विष्णुर्योनिऽमित्युक्त्वातु गभंन्त्रनिधापयेथ् ।। ४.२६ ।।
vaiṣṇavaṃviṣṇusūktañca pauruṣaṃsūktamuccaran | viṣṇuryoni'mityuktvātu gabhaṃntranidhāpayeth || 4.26 ||
इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थोऽध्यायः
itiśrīvaikhānase bhagavacchāstrebhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturtho'dhyāyaḥ
ॐ श्री परमात्मने नमः