| |
|

This overlay will guide you through the buttons:

अथचतुर्थोऽध्यायः.
athacaturtho'dhyāyaḥ.
अद्येष्टका स्थापनम्.
अद्येष्टका स्थापनम्.अथातस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकां । साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः ॥ ४.१ ॥
adyeṣṭakā sthāpanam.athātassaṃpravakṣyāmi vāstunaḥprathameṣṭakāṃ . sādhayitvāpūrvarātrau catasraḥprathameṣṭakāḥ .. 4.1 ..
शिलायांमृण्मयेवाथ कुर्याल्लक्षणसंयुताः । शैलादोषविनिर्मुक्तास्सुपक्वा अथमृण्मयाः ॥ ४.२ ॥
śilāyāṃmṛṇmayevātha kuryāllakṣaṇasaṃyutāḥ . śailādoṣavinirmuktāssupakvā athamṛṇmayāḥ .. 4.2 ..
विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः । उत्तमादिक्रियादेव विस्तारद्विगुणायताः ॥ ४.३ ॥
vistāreṇeṣṭakāḥproktā ṣaṭpañcacaturaṅgulāḥ . uttamādikriyādeva vistāradviguṇāyatāḥ .. 4.3 ..
विस्तारार्थङ्घनंप्रोक्त मिष्टकानांप्रमाणतः । आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः ॥ ४.४ ॥
vistārārthaṅghanaṃprokta miṣṭakānāṃpramāṇataḥ . ālayābhimukhecaiva prapāṅkṛtvāvicakṣaṇaḥ .. 4.4 ..
तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः । विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकं ॥ ४.५ ॥
tanmadhyevedikāṅkṛtvā hastamātrapramāṇataḥ . vistārantatsamañcauna mutsethantutadardhakaṃ .. 4.5 ..
सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेथ् । भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमाथ् ॥ ४.६ ॥
sabhyāgniṃ vidhivatkṛtvātu vidhināghoramācareth . bhūmiyajñañcakṛtvātu kalaśaissaptabhiḥkramāth .. 4.6 ..
संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि । कौतुकंबन्धयित्वातु शयनेशाययेत्ततः ॥ ४.७ ॥
saṃsnāpyanavavastreṇa cācchādyaśayanopari . kautukaṃbandhayitvātu śayaneśāyayettataḥ .. 4.7 ..
हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरं । चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमाथ् ॥ ४.८ ॥
hutvātupauruṣaṃsūktaṃ viṣṇusūktamataḥparaṃ . caturvedādimantrāṃśca śrībhūsūkteyajetkramāth .. 4.8 ..
इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेथ् । नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमाथ् ॥ ४.९ ॥
iṣṭakāvāśilāvātha tannāmādyakṣaraṃsmareth . nṛttaigenyaiścavādyaiścarātriśeṣaṃnayetkramāth .. 4.9 ..
प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह । आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः ॥ ४.१० ॥
prabhātepūjayetpūrvamācāryaṃśilpibhissaha . ācāryomantrayogyastu śilpibhiḥkarmayogyakaiḥ .. 4.10 ..
द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते । सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमाथ् ॥ ४.११ ॥
dvārasyadakṣiṇepāśenvsthānamasyapraśasyate . sumuhūrtenyasedvidvāniṣṭakāṃścaturaḥkramāth .. 4.11 ..
विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः । तेषांमध्येतदागर्ते पूरयेदुदकेनतु ॥ ४.१२ ॥
vinyāsetucaturdikṣu caturvedādimastrataḥ . teṣāṃmadhyetadāgarte pūrayedudakenatu .. 4.12 ..
तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः । गभन्न्यासविधिःअथवक्ष्येविशेषेण गभन्न्यासविधिक्रमं ॥ ४.१३ ॥
tatraivanavaratnāni vilyasedanupūrvaśaḥ . gabhannyāsavidhiḥathavakṣyeviśeṣeṇa gabhannyāsavidhikramaṃ .. 4.13 ..
प्रासादोगभन्संयुक्तः कुरुतेसर्वसंपदं । तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः ॥ ४.१४ ॥
prāsādogabhansaṃyuktaḥ kurutesarvasaṃpadaṃ . tasmādādauprakartavyaḥ gabhannyāsassamṛddhidaḥ .. 4.14 ..
त्रयःप्रासादमूलेस्यात्पूर्वन्तुप्रथमेष्टके । उपानोपरिमध्यंस्यात्प्रतेरुपरिचान्ततः ॥ ४.१५ ॥
trayaḥprāsādamūlesyātpūrvantuprathameṣṭake . upānoparimadhyaṃsyātprateruparicāntataḥ .. 4.15 ..
भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः । प्रतेरुपरिविप्राणा मानुलोम्येनकारयेथ् ॥ ४.१६ ॥
bhūgataṃśūdrajātīnā mupānenṛpavaiśyayoḥ . praterupariviprāṇā mānulomyenakārayeth .. 4.16 ..
सर्वेषांभूगतङ्कार्यं सर्वसिद्धिकरंशुभं । ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेथ् ॥ ४.१७ ॥
sarveṣāṃbhūgataṅkāryaṃ sarvasiddhikaraṃśubhaṃ . aindrapāvakayormadhye prāgdvāreṣuprakalpayeth .. 4.17 ..
द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि । कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनं ॥ ४.१८ ॥
dvārasyadakṣiṇekuryātpaścimaipitadhaivahi . kavāṭārgalayogevānya stavyaṅgabhanbhāyanaṃ .. 4.18 ..
फेलातथाताम्रमयीफेला स्फाटिकावाप्रशस्यते । पादविष्कंभविस्तारां फेलान्तत्त्वपदाञ्चितां ॥ ४.१९ ॥
phelātathātāmramayīphelā sphāṭikāvāpraśasyate . pādaviṣkaṃbhavistārāṃ phelāntattvapadāñcitāṃ .. 4.19 ..
खण्डस्फुटितवजान्य्सा ........ । घनंविंशतिभागैकं तदर्धार्धांशमेववा ॥ ४.२० ॥
khaṇḍasphuṭitavajānysā ........ . ghanaṃviṃśatibhāgaikaṃ tadardhārdhāṃśamevavā .. 4.20 ..
विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयंभवेथ् । उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंस्मृतं ॥ ४.२१ ॥
vistārasyacatubhāngaṃ koṣṭhabhittyucchrayaṃbhaveth . uttamantusamotsedhaṃ tripādaṃmadhyamaṃsmṛtaṃ .. 4.21 ..
अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते । त्रिभागैकविधानंस्याद्द्विभागंभागिकंभवेथ् ॥ ४.२२ ॥
athamañcārdhamutsedhaṃ trividhantatpracakṣate . tribhāgaikavidhānaṃsyāddvibhāgaṃbhāgikaṃbhaveth .. 4.22 ..
अन्तरेचांगुलायामं तदर्धंभिन्नत्तिकं । संयोगार्धविहीनंस्याद्विधानेऽभ्यन्तरेतथा ॥ ४.२३ ॥
antarecāṃgulāyāmaṃ tadardhaṃbhinnattikaṃ . saṃyogārdhavihīnaṃsyādvidhāne'bhyantaretathā .. 4.23 ..
प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनं । आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते ॥ ४.२४ ॥
prakṣālyapañcagavyena viśuddhaṅgabhanbhājanaṃ . ālayātpramukhecaiva maṇṭapesamalaṅkṛte .. 4.24 ..
गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः । रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः ॥ ४.२५ ॥
gomayenopalipyaiva puṇyāhaṃvācayettataḥ . raktabījānidhātūṃśca sannyasenmastravittamaḥ .. 4.25 ..
वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् । विष्णुर्योनिऽमित्युक्त्वातु गभंन्त्रनिधापयेथ् ॥ ४.२६ ॥
vaiṣṇavaṃviṣṇusūktañca pauruṣaṃsūktamuccaran . viṣṇuryoni'mityuktvātu gabhaṃntranidhāpayeth .. 4.26 ..
इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थोऽध्यायः
itiśrīvaikhānase bhagavacchāstrebhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturtho'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In