Bhrigu Samhita

Chaturvimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ चतुर्विंशोऽध्यायः.
atha caturviṃśo'dhyāyaḥ.

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   0

उत्सवः
अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमं । वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदं ।। २४.१ ।।
ataḥparaṃ pravakṣyāmi deveśasyotsavakramaṃ | varṣadaṃ sarvalokasya śāntidaṃ sarvapuṣṭidaṃ || 24.1 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   1

राज्ञां विजयदानाय शत्रूणां नाशहेतवे । व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः ।। २४.२ ।।
rājñāṃ vijayadānāya śatrūṇāṃ nāśahetave | vyādhidurbhikṣaśā ntyarthamutsavaṃ kārayedbudhaḥ || 24.2 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   2

कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः । मासेतु यस्मिन्कस्मिंश्छित्प्रतिसंवत्सरं चरेथ् ।। २४.३ ।।
kālaśraddhānimittārthā(khyā)utsavāstrividhāssmṛtāḥ | māsetu yasminkasmiṃśchitpratisaṃvatsaraṃ careth || 24.3 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   3

एकस्मिन्समयेचैव स तु कालोत्सवो भवेथ् । इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः ।। २४.४ ।।
ekasminsamayecaiva sa tu kālotsavo bhaveth | iṣṭamāse dine ceṣṭe śraddhayā kriyate tu yaḥ || 24.4 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   4

स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः । भयप्रदनिमित्तेषु तथानावृष्टिकादिषु ।। २४.५ ।।
sa tu śraddhotsavojñeya stasmātkālotsavo guruḥ | bhayapradanimitteṣu tathānāvṛṣṭikādiṣu || 24.5 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   5

क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः । प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, ।। २४.६ ।।
kriyate tatra śāntyarthaṃ sa nimittotsavassmṛtaḥ | pratiṣṭhādivase tīrthaṃ prati saṃvatkaraṃ caret, || 24.6 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   6

कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः । राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाभिवृद्धये ।। २४.७ ।।
kālotsava itijñeyaśśāntyarthaṃ saprakīrtitaḥ | rājarāṣṭrābhivṛddhyarthaṃ rājñāṃ caivābhivṛddhaye || 24.7 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   7

अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मङ्गलं । राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेथ् ।। २४.८ ।।
atmanaścaiva putrāṇāṃ kuryādukteṣu maṅgalaṃ | rājño janmadine caiva yassa śraddhotsavo bhaveth || 24.8 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   8

अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः । ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेथ् ।। २४.९ ।।
adbhutādyudbhaveśāntissatu naimittikotsavaḥ | grāmādau cotsavassyāccetkrameṇaivaṃ tu kārayeth || 24.9 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   9

सर्वदुःखार्तिशान्त्यर्थमादौ काल्युत्सवं चरेथ् । अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च ।। २४.१० ।।
sarvaduḥkhārtiśāntyarthamādau kālyutsavaṃ careth | anveṣāṃ krūradevānāṃ śiṣṭabhūtagaṇasya ca || 24.10 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   10

शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शङ्करोत्सवं । विशस्त्रिगणसान्त्यर्थं स्ॐयमार्गेण वास्तुषु ।। २४.११ ।।
śāntyarthaṃ kārayetpaśchāstroktaṃ śaṅkarotsavaṃ | viśastrigaṇasāntyarthaṃ sॐyamārgeṇa vāstuṣu || 24.11 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   11

चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः । सर्वेषामपि देवानां मुनीनामपि सर्वशः ।। २४.१२ ।।
cakraseneśa saṃyuktaṃ kuryāddurgotsavaṃ punaḥ | sarveṣāmapi devānāṃ munīnāmapi sarvaśaḥ || 24.12 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   12

पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः । द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः ।। २४.१३ ।।
pitṝṇāṃ ca grahāṇāṃ ca tatpatnīnāṃ ca sarvaśaḥ | dvijānāmapi śāntyarthaṃ lokānāmapi sarvaśaḥ || 24.13 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   13

पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमाथ् । अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः ।। २४.१४ ।।
puṣṭyarthaṃ kārayetpaścāddeveśasyotsavaṃ kramāth | anyadhā cedvināśassyātsarveṣāṃ ca na saṃśayaḥ || 24.14 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   14

तस्मात्परिहरेद्विद्वान्ग्रामादौतं विशेषतः । विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ।। २४.१५ ।।
tasmātpariharedvidvāngrāmādautaṃ viśeṣataḥ | viṣuvāyanabhūparkṣapratiṣṭhākartṛbheṣu ca || 24.15 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   15

ग्रहणेमासनक्षत्रे विष्णुपञ्चदिनेषु च । उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेथ् ।। २४.१६ ।।
grahaṇemāsanakṣatre viṣṇupañcadineṣu ca | utsavasyāntadivase teṣu tīrthaṃ prakalpayeth || 24.16 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   16

एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया । विषुवे चायने चैव ग्रहणे सोमसूर्ययोः ।। २४.१७ ।।
eteṣvekaṃ parigrāhyaṃ yajamānasya cecchayā | viṣuve cāyane caiva grahaṇe somasūryayoḥ || 24.17 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   17

तत्तत्काले प्रकुर्वीत तीर्थस्नारन्तु नान्यधा । अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते ।। २४.१८ ।।
tattatkāle prakurvīta tīrthasnārantu nānyadhā | anyarkṣeṣvatha pūrvāhṇemadhyāhne vā guṇānvite || 24.18 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   18

एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयं । तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनं ।। २४.१९ ।।
ekasminneva māsetu yadi tīrthadinadvayaṃ | tayorantyadine tīrthamiti pūrvajadarśanaṃ || 24.19 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   19

तदेव यदि सूर्यस्य विद्धं चेत्संक्रमादिभिः । वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते ।। २४.२० ।।
tadeva yadi sūryasya viddhaṃ cetsaṃkramādibhiḥ | varjanīyaṃ tathā pūrvaṃ praśastamabhidhīyate || 24.20 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   20

वारद्वयानुषक्ते चेत्तिथौ स्यात्तुपरे तथा । अधिमासः परित्याज्यः कालोत्सवविधौहरेः ।। २४.२१ ।।
vāradvayānuṣakte cettithau syāttupare tathā | adhimāsaḥ parityājyaḥ kālotsavavidhauhareḥ || 24.21 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   21

अर्कवारर्क्ष संयोगस्सर्वदा संप्रशस्यते । श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ।। २४.२२ ।।
arkavārarkṣa saṃyogassarvadā saṃpraśasyate | śravaṇadvādaśīyogassarvakarmaphalapradaḥ || 24.22 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   22

योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः । तिथिद्वयानुषक्तं चेऽन्नक्षत्रं स्यात्परेऽहनि ।। २४.२३ ।।
yogāśca supraśastāssyussiddhāmṛtavarāhvayāḥ | tithidvayānuṣaktaṃ ce'nnakṣatraṃ syātpare'hani || 24.23 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   23

परस्मिन्दिवसे स्याच्चेद्यावच्च दशनाडिकाः । हीनं चेत्पूर्वदिवसे संकल्प्यावभृथं चरेथ् ।। २४.२४ ।।
parasmindivase syāccedyāvacca daśanāḍikāḥ | hīnaṃ cetpūrvadivase saṃkalpyāvabhṛthaṃ careth || 24.24 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   24

उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश । नवाहं वाथसप्ताहं अधमं परिचक्षते ।। २४.२५ ।।
uttamaṃ tu trisaptāhaṃ madhyamaṃ syāccaturdaśa | navāhaṃ vāthasaptāhaṃ adhamaṃ paricakṣate || 24.25 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   25

त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेथ् । मध्यमे द्विगुणादौ स्यादुत्सवादि दिनेऽधमे ।। २४.२६ ।।
triguṇānyutsavāhāni kṛtvādau ghoṣaṇaṃ careth | madhyame dviguṇādau syādutsavādi dine'dhame || 24.26 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   26

अथवावभृथात्पूर्वमेकविंशतिके दिने । ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेथ् ।। २४.२७ ।।
athavāvabhṛthātpūrvamekaviṃśatike dine | dhvajasyārohaṇaṃ kṛtvā sarvamutsavamācareth || 24.27 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   27

राहुदर्शनसंक्रान्त्योः स्नानं श्रेष्ठं निशास्वपि । क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः ।। २४.२८ ।।
rāhudarśanasaṃkrāntyoḥ snānaṃ śreṣṭhaṃ niśāsvapi | kriyāṃ samāpya madhyāhne rātraucetsakalaṃ budhaḥ || 24.28 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   28

तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेथ् । पक्षन्त्रयोदशाहं वा दिनान्येकादश क्रमाथ् ।। २४.२९ ।।
tāvatkālaṃ vinodeva nītvā tattīrthamācareth | pakṣantrayodaśāhaṃ vā dinānyekādaśa kramāth || 24.29 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   29

नवाहं वाथ सप्ताहं पञ्चाहमथ वा पुनः । त्रिदिनं द्विदिनं चैव कुर्यादेकाहमेव वा ।। २४.३० ।।
navāhaṃ vātha saptāhaṃ pañcāhamatha vā punaḥ | tridinaṃ dvidinaṃ caiva kuryādekāhameva vā || 24.30 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   30

न ध्वजारोहणं कुर्यात्त्षहादौतु विशेषतः । उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकं ।। २४.३१ ।।
na dhvajārohaṇaṃ kuryāttṣahādautu viśeṣataḥ | utsavasya dinādautu ghoṣaye dvidhipūrvakaṃ || 24.31 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   31

घोषणादिवसात्पूर्यं कालयेदङ्कुरार्ऽपणं । ध्वजदण्डं ततोवक्ष्ये विप्रादीनां यथाक्रमं ।। २४.३२ ।।
ghoṣaṇādivasātpūryaṃ kālayedaṅkurār'paṇaṃ | dhvajadaṇḍaṃ tatovakṣye viprādīnāṃ yathākramaṃ || 24.32 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   32

वेणुं च जातिवृक्षं च चंपकं क्रमुकं तथा । ध्वजदण्डार्थमाहृत्य सर्वेषां क्रमुकं तु वा ।। २४.३३ ।।
veṇuṃ ca jātivṛkṣaṃ ca caṃpakaṃ kramukaṃ tathā | dhvajadaṇḍārthamāhṛtya sarveṣāṃ kramukaṃ tu vā || 24.33 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   33

अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न । चतुर्विंशाङ्गुलं नाहं ध्वजदण्डमथोत्तमं ।। २४.३४ ।।
anyairvāśubhavṛkṣairvākārayediti ke ca na | caturviṃśāṅgulaṃ nāhaṃ dhvajadaṇḍamathottamaṃ || 24.34 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   34

तस्मात्तु द्व्यङ्गुलं हीनं ध्वजदण्डन्तु मध्यमं । विंशत्यङ्गुलनाहे तदधमं दण्डमुच्यते ।। २४.३५ ।।
tasmāttu dvyaṅgulaṃ hīnaṃ dhvajadaṇḍantu madhyamaṃ | viṃśatyaṅgulanāhe tadadhamaṃ daṇḍamucyate || 24.35 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   35

यथालाभपरीणाहमवक्रं परिगृह्य च । ध्वजदण्डमृजुं कुर्वाद्विमानसमयायतं ।। २४.३६ ।।
yathālābhaparīṇāhamavakraṃ parigṛhya ca | dhvajadaṇḍamṛjuṃ kurvādvimānasamayāyataṃ || 24.36 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   36

विमानस्याधिकं कुर्यात्पादहीन मथार्ऽधकं । अध्यर्थं वाधिपादं वा मूलादग्रं क्रमात्कृशं ।। २४.३७ ।।
vimānasyādhikaṃ kuryātpādahīna mathār'dhakaṃ | adhyarthaṃ vādhipādaṃ vā mūlādagraṃ kramātkṛśaṃ || 24.37 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   37

वेणुकं यदि संग्राह्यं भूतवेदांगुलायतं । षडङ्गुलपरीणाहं वेणुदण्डं सुसंस्थितं ।। २४.३८ ।।
veṇukaṃ yadi saṃgrāhyaṃ bhūtavedāṃgulāyataṃ | ṣaḍaṅgulaparīṇāhaṃ veṇudaṇḍaṃ susaṃsthitaṃ || 24.38 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   38

तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढं । तालद्वयमथायामं यममात्रन्तु विस्तृतं ।। २४.३९ ।।
tanmadhye dviyamaṃ hitvā tanmadhye valayaṃ dṛḍhaṃ | tāladvayamathāyāmaṃ yamamātrantu vistṛtaṃ || 24.39 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   39

उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा । तच्चतुर्थांशकं कृत्वा मूलेऽग्रेद्व्यंशकन्त्यजेथ् ।। २४.४० ।।
utsedhaṃ bhāgamuddiṣṭaṃ dārubhiryājñikaistuvā | taccaturthāṃśakaṃ kṛtvā mūle'gredvyaṃśakantyajeth || 24.40 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   40

मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतं । शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमाथ् ।। २४.४१ ।।
madhye dvyaṃśaṃ tu kartavyaṃ suṣiradvayasaṃyutaṃ | śakalāni trīṇiyojya mūlamadhyāgrataḥkramāth || 24.41 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   41

प्रक्षाल्यमूलमन्त्रेण तन्मन्त्रैःप्रोक्षणं चरेथ् । दशदर्भयुतं कूर्चमग्रेचैव तु योजयेथ् ।। २४.४२ ।।
prakṣālyamūlamantreṇa tanmantraiḥprokṣaṇaṃ careth | daśadarbhayutaṃ kūrcamagrecaiva tu yojayeth || 24.42 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   42

दर्भमालान्तरावेष्ट्य दण्डोचाश्वद्थपत्रयुक् । मध्याङ्गुलिपरीणाहं दण्डद्विगुणमायतं ।। २४.४३ ।।
darbhamālāntarāveṣṭya daṇḍocāśvadthapatrayuk | madhyāṅguliparīṇāhaṃ daṇḍadviguṇamāyataṃ || 24.43 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   43

दण्डाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेथ् । संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु ।। २४.४४ ।।
daṇḍāgre tatra saṃyojya rajjuṃ tatraiva bandhayeth | saṃvyapohya catustālaṃ pṛṣṭhe yūdhādhipasyatu || 24.44 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   44

खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च । मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेथ् ।। २४.४५ ।।
khānayitvā dhvajasthānaṃ tritālaṃ gāḍhayeva ca | medinīṃ tu samabhyarcya ratnaṃ bījāni ca kṣipeth || 24.45 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   45

स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रविथ् । देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेथ् ।। २४.४६ ।।
sthāpayitvā dhvajaṃ tatra dhvajamantreṇa mantravith | devadevaṃ samīkṣyaiva yaṣṭiṃ tatpra mukhe nyaseth || 24.46 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   46

ध्वजदण्डमृजुं कुर्याद्दृढं तत्रैव कारयेथ् । मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतं ।। २४.४७ ।।
dhvajadaṇḍamṛjuṃ kuryāddṛḍhaṃ tatraiva kārayeth | mūlaṃ tritālamutsedhaṃ tadadhyardhantu vistṛtaṃ || 24.47 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   47

तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकं । शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढं ।। २४.४८ ।।
tadūrdhve ratnimātrantu sāṣṭapatraṃ sakarṇikaṃ | śuddhakārpāsavastrantu samāhṛtya navaṃ dṛḍhaṃ || 24.48 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   48

उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकं । अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते ।। २४.४९ ।।
uttamaṃ ṣoḍaśaṃ hastaṃ madhyamaṃ tithihastakaṃ | adhamaṃ caturdaśaṃ hastaṃ trividhaṃ vastramucyate || 24.49 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   49

पञ्चतालं चतुस्तालं त्रितालं विस्तृतं क्रमाथ् । अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ।। २४.५० ।।
pañcatālaṃ catustālaṃ tritālaṃ vistṛtaṃ kramāth | agraṃ pādaṃ viditvā tu mukhaṃ pṛṣṭhaṃ tathaiva ca || 24.50 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   50

चतुर्भागं पटं कुर्यादेकभागं शिरो भवेथ् । वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते ।। २४.५१ ।।
caturbhāgaṃ paṭaṃ kuryādekabhāgaṃ śiro bhaveth | vīśasthānaṃ dvibhāgaṃ tu pucchamekāṃśamucyate || 24.51 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   51

मध्यमस्याग्रमूलं च यष्टिं सम्यक्प्रयोजयेथ् । तन्मध्ये तु लिखेद्वीशं पञ्चवर्णैरलङ्कृतं ।। २४.५२ ।।
madhyamasyāgramūlaṃ ca yaṣṭiṃ samyakprayojayeth | tanmadhye tu likhedvīśaṃ pañcavarṇairalaṅkṛtaṃ || 24.52 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   52

ध्रुवबेरस्य कण्ठास्त मुत्तमे चोत्तमं भवेथ् । अधमेऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेथ् ।। २४.५३ ।।
dhruvaberasya kaṇṭhāsta muttame cottamaṃ bhaveth | adhame'ntyantu nābhyantaṃ tayormadhyeṣṭadhā bhaveth || 24.53 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   53

एकै मगथमान्तं च नवधा मानमुच्यते । ध्वजदण्डस्य वीशस्य षट्शुभानि निरीक्षयेथ् ।। २४.५४ ।।
ekai magathamāntaṃ ca navadhā mānamucyate | dhvajadaṇḍasya vīśasya ṣaṭśubhāni nirīkṣayeth || 24.54 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   54

यजमानानुकूले च नक्षत्रे च विशेषतः । नवार्धतालमानं वा नवतालमथापि वा ।। २४.५५ ।।
yajamānānukūle ca nakṣatre ca viśeṣataḥ | navārdhatālamānaṃ vā navatālamathāpi vā || 24.55 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   55

अतिभङ्गं नतं चैव भङ्गत्रयसमन्वितं । वामपादे समाकुञ्च्य दक्षिणं संप्रसार्य च ।। २४.५६ ।।
atibhaṅgaṃ nataṃ caiva bhaṅgatrayasamanvitaṃ | vāmapāde samākuñcya dakṣiṇaṃ saṃprasārya ca || 24.56 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   56

किञ्चित्संकुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतं । पक्षद्वयसमायुक्तं करण्डमुकुटान्वितं ।। २४.५७ ।।
kiñcitsaṃkucitaṃ pīṭhātparṣṇīpārśvaṃ samuddhṛtaṃ | pakṣadvayasamāyuktaṃ karaṇḍamukuṭānvitaṃ || 24.57 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   57

श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु । एतैस्तु पञ्चभिर्वर्णैरनुरूपैस्तु शोभनैः ।। २४.५८ ।।
śyāmaṃ śvetaṃ tathā kṛṣṇaṃ raktaṃ pītaṃ tathaiva tu | etaistu pañcabhirvarṇairanurūpaistu śobhanaiḥ || 24.58 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   58

गरुडं प्राञ्जलिं कुर्यात्किञ्चित्कं प्रेक्षयेद्बुधः । भूषणैरष्टनागैश्च वामहस्ते त्वनन्तकः ।। २४.५९ ।।
garuḍaṃ prāñjaliṃ kuryātkiñcitkaṃ prekṣayedbudhaḥ | bhūṣaṇairaṣṭanāgaiśca vāmahaste tvanantakaḥ || 24.59 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   59

वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकं । हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके ।। २४.६० ।।
vāsukiryajña sūtrantu kaṭīsūtrantu takṣakaṃ | hāraṃ karkoṭakaṃ caiva padmaṃ dakṣiṇakarṇake || 24.60 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   60

महापद्मं वामकर्णे शङ्ख च शिरसि क्रमाथ् । गुलिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणं ।। २४.६१ ।।
mahāpadmaṃ vāmakarṇe śaṅkha ca śirasi kramāth | gulikaṃ dakṣiṇe haste kramātsarvavibhūṣaṇaṃ || 24.61 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   61

मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरं । पार्श्वयोरुभयोश्चापि चामरद्वय संयुतं ।। २४.६२ ।।
mūrdhnaścopari kartavyaṃ śvetachatraṃ tu sundaraṃ | pārśvayorubhayoścāpi cāmaradvaya saṃyutaṃ || 24.62 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   62

पादपार्श्वद्वयेचैव दीपद्वय समन्वितं । पूर्णकुंभं तयोर्मध्ये लिखित्वा तु विशेषतः, ।। २४.६३ ।।
pādapārśvadvayecaiva dīpadvaya samanvitaṃ | pūrṇakuṃbhaṃ tayormadhye likhitvā tu viśeṣataḥ, || 24.63 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   63

तस्याधस्शङ्खचक्रे च समालिख्य विशेषतः । मुक्तादामाद्यलङ्कृत्य पार्श्वयोः कदलीकृतं ।। २४.६४ ।।
tasyādhasśaṅkhacakre ca samālikhya viśeṣataḥ | muktādāmādyalaṅkṛtya pārśvayoḥ kadalīkṛtaṃ || 24.64 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   64

पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणं । देवालयस्याभिमुखे प्रपायां मण्डपे-थ वा ।। २४.६५ ।।
pūrvasminneva divase kṛtvā nayanamokṣaṇaṃ | devālayasyābhimukhe prapāyāṃ maṇḍape-tha vā || 24.65 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   65

पञ्चवर्णैरलङ्कृत्य वितानस्तंभवेष्टनैः । शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेथ् ।। २४.६६ ।।
pañcavarṇairalaṅkṛtya vitānastaṃbhaveṣṭanaiḥ | śālirāśiṃ ca kṛtvaiva tatpaṭantu susannyaseth || 24.66 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   66

वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेथ् । पुण्याहं वाचयित्वैव प्रोक्षयेत्पञ्चगव्यकैः ।। २४.६७ ।।
vāstuhomaṃ tataḥkṛtvā paryagnīkaraṇaṃ careth | puṇyāhaṃ vācayitvaiva prokṣayetpañcagavyakaiḥ || 24.67 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   67

ऐशान्यामग्निकुण्डे तु चौवासन विधानतः । आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते ।। २४.६८ ।।
aiśānyāmagnikuṇḍe tu cauvāsana vidhānataḥ | āghāraṃ vidhivaddhutvā vaiṣṇavaṃ ca suhūyate || 24.68 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   68

हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः । तन्मन्त्रं च समुच्चार्य नयनोन्मिलनं चरेथ् ।। २४.६९ ।।
haimapātrasthavarṇena haimatūlyā viśeṣataḥ | tanmantraṃ ca samuccārya nayanonmilanaṃ careth || 24.69 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   69

अङ्गहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेथ् । विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः ।। २४.७० ।।
aṅgahomaṃ tataḥkṛtvā darśanīyaiśca darśayeth | viṣṇusūktaṃ ca hutvātu tathā puruṣasūktakaiḥ || 24.70 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   70

व्याहृत्यंन्तं च हुत्वातु ततः कुंभं प्रगृह्यच । तन्तुना परिवेष्टै व कूर्चयुक्तं सहाक्षतं ।। २४.७१ ।।
vyāhṛtyaṃntaṃ ca hutvātu tataḥ kuṃbhaṃ pragṛhyaca | tantunā pariveṣṭai va kūrcayuktaṃ sahākṣataṃ || 24.71 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   71

वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च । इषे त्वोर्ज्येऽत्वादि जपन्आप उन्दन्त्विऽति क्रमाथ् ।। २४.७२ ।।
vadanvai viṣṇugāyatrīṃ gāyatrīṃ garuḍasya ca | iṣe tvorjye'tvādi japanāpa undantvi'ti kramāth || 24.72 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   72

ततः पुरुषसूक्तं च मन्त्रानपि च वैष्मवान् । कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ।। २४.७३ ।।
tataḥ puruṣasūktaṃ ca mantrānapi ca vaiṣmavān | kūrcenaiva tu tattoyamabhimṛśya samāhitaḥ || 24.73 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   73

तदंबुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेथ् । अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः ।। २४.७४ ।।
tadaṃbunā kuśāgreṇa prokṣaṇaiḥ prokṣaṇaṃ careth | apo hiraṇyavarṇābhiḥ pavamānādibhistribhiḥ || 24.74 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   74

शन्नो देवीऽरभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः । शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेथ् ।। २४.७५ ।।
śanno devī'rabhītyuktvā puruṣasūktena vaiṣṇapaiḥ | śuddhyarthaṃ prokṣayitvā tu puṇyāhamapi vācayeth || 24.75 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   75

परिषिच्य पावकं पश्चात्तन्मन्त्रेण सुहूयतां । सायमर्चावसाने तु कुंभपूजां समाचरेथ् ।। २४.७६ ।।
pariṣicya pāvakaṃ paścāttanmantreṇa suhūyatāṃ | sāyamarcāvasāne tu kuṃbhapūjāṃ samācareth || 24.76 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   76

कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः । अण्डजादीनि पञ्चैव धान्यान्यास्तीर्य वस्त्रयुक् ।। २४.७७ ।।
kalaśaissaptabhiḥ prokṣya baddhvāpratisaraṃ tataḥ | aṇḍajādīni pañcaiva dhānyānyāstīrya vastrayuk || 24.77 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   77

शयने शाययेच्चैव देववादे शिरस्तथा । हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै ।। २४.७८ ।।
śayane śāyayeccaiva devavāde śirastathā | hautraṃ praśaṃsya tatkāle hotā hautrakrameṇa vai || 24.78 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   78

वैनतेयस्य मन्त्रेण तन्मूर्त्यावाहनं चरेथ् । मूर्तिमन्त्रैस्समावाह्य निरुप्याज्याहुतीर्यजेथ् ।। २४.७९ ।।
vainateyasya mantreṇa tanmūrtyāvāhanaṃ careth | mūrtimantraissamāvāhya nirupyājyāhutīryajeth || 24.79 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   79

शतधारं कदाऽवीति वीशमन्त्रमुदाहृतं । तथाद्वादशपर्यायं वैष्णवं च सुहूयतां ।। २४.८० ।।
śatadhāraṃ kadā'vīti vīśamantramudāhṛtaṃ | tathādvādaśaparyāyaṃ vaiṣṇavaṃ ca suhūyatāṃ || 24.80 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   80

व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च । आग्नेय्यां न्यस्य भेर्यां च नन्दिकेश्वरमाह्वयेथ् ।। २४.८१ ।।
vyāhṛtyantaṃ ca kṛtvā tu rātriśeṣaṃ vyapohya ca | āgneyyāṃ nyasya bheryāṃ ca nandikeśvaramāhvayeth || 24.81 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   81

पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः । मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेथ् ।। २४.८२ ।।
punaḥ prabhāte dharmātvāsnātmāsnānavidhānataḥ | muhūrte samanuprāpte hṛdi bījākṣaraṃ nyaseth || 24.82 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   82

कुंभाच्छक्तिं समावाह्यचार्ऽचयित्वा विधानतः । पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेथ् ।। २४.८३ ।।
kuṃbhācchaktiṃ samāvāhyacār'cayitvā vidhānataḥ | puṇyāhaṃ vācayitvaiva samabhyarca vivedayeth || 24.83 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   83

अग्निं प्रज्वाल्य तन्मन्त्रैर्जुहुयाद्दशशःक्रमाथ् । अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेथ् ।। २४.८४ ।।
agniṃ prajvālya tanmantrairjuhuyāddaśaśaḥkramāth | antahomaṃ vācayitvaiva samabhyarcya nivedayeth || 24.84 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   84

उपलिप्य पटं पश्चात्पञ्चवर्णैरलङ्कृतं । धूपदीपैरलङ्कृत्य शालिपीधं प्रकल्पयेथ् ।। २४.८५ ।।
upalipya paṭaṃ paścātpañcavarṇairalaṅkṛtaṃ | dhūpadīpairalaṅkṛtya śālipīdhaṃ prakalpayeth || 24.85 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   85

चतुरश्रं समं कृत्वा विस्तारं चैकभागकं । शाल्यर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेथ् ।। २४.८६ ।।
caturaśraṃ samaṃ kṛtvā vistāraṃ caikabhāgakaṃ | śālyardhaṃ taṇḍulaṃ proktaṃ tadardhaṃ tilamāhareth || 24.86 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   86

चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितं । तस्यैवोत्तरतः पार्श्वेविष्वक्सेनं तथैव च ।। २४.८७ ।।
cakraṃ paścimato nyasya dhānyapīṭhopari sthitaṃ | tasyaivottarataḥ pārśveviṣvaksenaṃ tathaiva ca || 24.87 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   87

धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखं । न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेथ् ।। २४.८८ ।।
dhānyapīṭhe susaṃsthāpya garuḍaṃ paścimāmukhaṃ | nyasya bherīṃ ca pārśve yaṣṭiṃ susannyaseth || 24.88 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   88

देवदेवं सुसंपूज्य द्विगुणं पूजयेत्ततः । द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेथ् ।। २४.८९ ।।
devadevaṃ susaṃpūjya dviguṇaṃ pūjayettataḥ | dviguṇaṃ havirevoktaṃ devībhyāṃ ca tathā bhaveth || 24.89 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   89

चक्रादीनां पृथक्कुर्यादासनादीन्पृथक्पृथक् । नन्दीश्वरं तथाभ्यर्च्य हविर्भिश्च निवेदयेथ् ।। २४.९० ।।
cakrādīnāṃ pṛthakkuryādāsanādīnpṛthakpṛthak | nandīśvaraṃ tathābhyarcya havirbhiśca nivedayeth || 24.90 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   90

आचार्यो यष्टिमादाय "भूर्भुवस्सुवऽ रीरयन् । उप श्वासयऽ मन्त्रं च जप्त्वा भेरीं सुताडयेथ् ।। २४.९१ ।।
ācāryo yaṣṭimādāya "bhūrbhuvassuva' rīrayan | upa śvāsaya' mantraṃ ca japtvā bherīṃ sutāḍayeth || 24.91 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   91

वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलङ्कृतः । सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रविथ् ।। २४.९२ ।।
vādakastu śucirbhūtvā vastramālyādyalaṅkṛtaḥ | sarvavādyasamāyuktaṃ bherīmādāya śāstravith || 24.92 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   92

शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा । द्रोणैर्द्रेणार्धकैर्वापि आढकैर्वाथ तण्डुलैः ।। २४.९३ ।।
śāstroktena vidhānena cakrāgretāḍayettadā | droṇairdreṇārdhakairvāpi āḍhakairvātha taṇḍulaiḥ || 24.93 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   93

पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमं । मुद्गनिष्पावतिल्वांश्च लाजापूपौप्रगृह्य च ।। २४.९४ ।।
pācayitvā kaṭāhetu prakṣipedbalimuttamaṃ | mudganiṣpāvatilvāṃśca lājāpūpaupragṛhya ca || 24.94 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   94

कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेथ् । अभिवन्द्य ध्वचं पूर्वमादाय समलङ्कृतं ।। २४.९५ ।।
kaṭāhe tu susannyasya śiṣyastaṃ śirasā vaheth | abhivandya dhvacaṃ pūrvamādāya samalaṅkṛtaṃ || 24.95 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   95

रथे वा शिबिकायां वा मन्त्रेणारोप्य मङ्गलैः । सह पुष्पं बलिं पात्रे संगृह्यानुगतं पुनः ।। २४.९६ ।।
rathe vā śibikāyāṃ vā mantreṇāropya maṅgalaiḥ | saha puṣpaṃ baliṃ pātre saṃgṛhyānugataṃ punaḥ || 24.96 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   96

चक्रवीशामितान्पश्चान्नाथवद्गमयेत्तदा । आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतं ।। २४.९७ ।।
cakravīśāmitānpaścānnāthavadgamayettadā | ācāryaḥ purato gatvā sarvavādyasamāyutaṃ || 24.97 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   97

गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमं । द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च ।। २४.९८ ।।
garbhagehasthadevānāṃ brahmādīnāṃ yathākramaṃ | dvāreṣu dvārapālebhyo dhāmapālebhya eva ca || 24.98 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   98

अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेथ् । आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेथ् ।। २४.९९ ।।
anyeṣāṃ parivārāṇāṃ svesvesthāne baliṃ kṣipeth | ālayasya bahirgatvā grāme sarvatra ghoṣayeth || 24.99 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   99

मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेथ् । यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेथ् ।। २४.१०० ।।
madhyame cālayaṃ yatra brahmādīśāntamācareth | yasyāṃ diśi bhaveddhāma taddigādi baliṃ kṣipeth || 24.100 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   100

उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै । ग्रामं गत्वातु संप्राप्य संधौ संधौ विशेषतः ।। २४.१०१ ।।
utsavabhramaṇaṃ kuryātprādakṣiṇyakrameṇa nai | grāmaṃ gatvātu saṃprāpya saṃdhau saṃdhau viśeṣataḥ || 24.101 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   101

ध्यात्वा बुद्ध्वाधिपान्मन्त्री भूम्यामावाह्य पूर्ववथ् । अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेथ् ।। २४.१०२ ।।
dhyātvā buddhvādhipānmantrī bhūmyāmāvāhya pūrvavath | arghyāntaṃ ca samabhyarcya muṣṭyannaṃ nāmabhirdadeth || 24.102 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   102

संधौ तत्संधिमादाय प्राच्यां भूतेभ्यऽइत्यपि । देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे ।। २४.१०३ ।।
saṃdhau tatsaṃdhimādāya prācyāṃ bhūtebhya'ityapi | devebhyo dakṣiṇe paścā drākṣanebhyaśca paścime || 24.103 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   103

नागेभ्यश्चोत्तरे चाथ ऊर्ध्वायां दिशि चक्रमाथ् । ये भूताऽइति मन्त्रेण पूर्वं दद्याज्जलं पुनः ।। २४.१०४ ।।
nāgebhyaścottare cātha ūrdhvāyāṃ diśi cakramāth | ye bhūtā'iti mantreṇa pūrvaṃ dadyājjalaṃ punaḥ || 24.104 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   104

पुष्पं बलिं तथाधावं संदद्याच्चक्रसन्निधौ । यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेथ् ।। २४.१०५ ।।
puṣpaṃ baliṃ tathādhāvaṃ saṃdadyāccakrasannidhau | yasyāṃ diśi vimānaṃ vā brahmādyeva baliṃ dadeth || 24.105 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   105

आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमाथ् । पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेथ् ।। २४.१०६ ।।
ācaredatha vā tasya digīśādyaṃ baliṃ kramāth | paścimastha vimānaṃ cedvaruṇādi baliṃ kṣipeth || 24.106 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   106

अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः । ततोदिक्पालकानां च तथा भूतबलिं क्षिपेथ् ।। २४.१०७ ।।
atha vā grāmamadhye ceddatvā brahmabaliṃ puraḥ | tatodikpālakānāṃ ca tathā bhūtabaliṃ kṣipeth || 24.107 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   107

दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः । संधिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेथ् ।। २४.१०८ ।।
digīśayordvayormadhye mahāvīthyāṃ viśeṣataḥ | saṃdhiryadi bhavettatra bhūtānāṃ ca baliṃ kṣipeth || 24.108 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   108

संध्यन्तरगतां संधिमाचरेद्यदि मोहतः । कर्मणो वास्तुजातानामनर्धं भवति ध्रुवं ।। २४.१०९ ।।
saṃdhyantaragatāṃ saṃdhimācaredyadi mohataḥ | karmaṇo vāstujātānāmanardhaṃ bhavati dhruvaṃ || 24.109 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   109

प्रागन्तं पश्चिमाद्यं च एकवीथिं च दण्डकं । कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः ।। २४.११० ।।
prāgantaṃ paścimādyaṃ ca ekavīthiṃ ca daṇḍakaṃ | kuryāttatraiva cakrādyaiḥ paścimādyaṃ baliṃ tataḥ || 24.110 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   110

वरुणनिरृति वायुभ्यः पश्चिमे तु बलिं तथा । धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेथ् ।। २४.१११ ।।
varuṇanirṛti vāyubhyaḥ paścime tu baliṃ tathā | dhātre yamakuberābhyāṃ sadhau madhye baliṃ kṣipeth || 24.111 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   111

इन्द्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमाथ् । उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेथ् ।। २४.११२ ।।
indravāpakarudrebhyaḥ prācyāṃ dadyāttataḥ kramāth | udagantaikavīthiśceddakṣiṇādyaṃ baliṃ kṣipeth || 24.112 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   112

यमनीलानलेभ्यश्च दक्षिणे मध्यमेऽपि च । ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा ।। २४.११३ ।।
yamanīlānalebhyaśca dakṣiṇe madhyame'pi ca | brahmavāruṇa śakrebhyaścottare ca baliṃ tathā || 24.113 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   113

कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च । नद्यादिषु विमानं चेत्परितः प्राङ्गणे ददेथ् ।। २४.११४ ।।
kubila pavane śebhyo baliṃ dadyātkrameṇa ca | nadyādiṣu vimānaṃ cetparitaḥ prāṅgaṇe dadeth || 24.114 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   114

पूर्वं क्षिप्त्वा बलिं धीमान्पुनस्तस्य च तस्य च । मन्त्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेथ् ।। २४.११५ ।।
pūrvaṃ kṣiptvā baliṃ dhīmānpunastasya ca tasya ca | mantramuccārya pūrvoktaṃ gadyapadyaiśca ghoṣayeth || 24.115 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   115

नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः । तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः ।। २४.११६ ।।
nagarādau tu gadyaiśca praśaṃsyopāṃśunā budhaḥ | tattanmantraṃ samuccārya ghoṣayetpaṭahādibhiḥ || 24.116 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   116

प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः । ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु ।। २४.११७ ।।
priyatāṃ bhagavānviṣṇussarvalokeśvaro hariḥ | brahmeśābhyāṃ ca sahitaścotsave naḥ prasīdatu || 24.117 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   117

देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः । विष्णुलोकगतास्सर्वेनानालोकनिवासिनः ।। २४.११८ ।।
devāśca ṛṣayassarve pitaraśca grahādayaḥ | viṣṇulokagatāssarvenānālokanivāsinaḥ || 24.118 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   118

सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह । विश्वे ते विष्णुयागेऽर्स्मि समागच्छन्तु सादराः ।। २४.११९ ।।
sarvenye devatāssarvāḥ parivāragaṇaissaha | viśve te viṣṇuyāge'rsmi samāgacchantu sādarāḥ || 24.119 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   119

हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनःऽ । इत्युक्त्वा घोषयेत्संधौ चक्रस्याभिमुखे पुनः ।। २४.१२० ।।
havyaṃ baliṃ samādāya bhuñjantu śubhadāyinaḥ' | ityuktvā ghoṣayetsaṃdhau cakrasyābhimukhe punaḥ || 24.120 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   120

ब्रह्माद्यान्स्वस्वतालैश्च घोषयेद्वादकः पुनः । बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, ।। २४.१२१ ।।
brahmādyānsvasvatālaiśca ghoṣayedvādakaḥ punaḥ | balimevaṃ ca nirvāpya pradakṣiṇava śena tu, || 24.121 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   121

जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः । बलिशिष्टं भूतपीठे "सर्वभूतेभ्यऽ इत्यपि ।। २४.१२२ ।।
japanvai śākunaṃ sūktaṃ praviśedālayaṃ punaḥ | baliśiṣṭaṃ bhūtapīṭhe "sarvabhūtebhya' ityapi || 24.122 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   122

बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ । धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः ।। २४.१२३ ।।
baliṃ tattoyaśeṣaṃ ca prakṣipeccakrasannidhau | dhāmapradakṣiṇaṃ kṛtvā dhvajādyairanapāyibhiḥ || 24.123 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   123

शान्तं चक्रं च चत्स्थाने स्थापयेन्मतिमान्पुनः । ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रविथ् ।। २४.१२४ ।।
śāntaṃ cakraṃ ca catsthāne sthāpayenmatimānpunaḥ | dhvajasthānaṃ praviśyaiva dhvajamādāya mantravith || 24.124 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   124

स्वस्ति दाऽइति मन्त्रेण बध्नीयाद्रज्जुना सह । मन्त्रेण मतिमान्पश्चात्प्राङ्मुखो वा प्युदङ्मुखः ।। २४.१२५ ।।
svasti dā'iti mantreṇa badhnīyādrajjunā saha | mantreṇa matimānpaścātprāṅmukho vā pyudaṅmukhaḥ || 24.125 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   125

दण्डाग्रे योजयेत्पश्चाच्छङ्खकाहलसंयुतं । समाबद्ध्य पुनस्स्निग्धं भूरिऽसीति जपं स्ततः ।। २४.१२६ ।।
daṇḍāgre yojayetpaścācchaṅkhakāhalasaṃyutaṃ | samābaddhya punassnigdhaṃ bhūri'sīti japaṃ stataḥ || 24.126 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   126

अभिमन्त्ष ध्वजं पश्चादासनाद्यैस्समर्चयेथ् । पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च ।। २४.१२७ ।।
abhimantṣa dhvajaṃ paścādāsanādyaissamarcayeth | puṇyāhaṃ vācayetpaścānmudgānnaṃ tu dhvajasya ca || 24.127 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   127

निवेद्य मुखवासं च प्रणाममपि कारयेथ् । तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितं ।। २४.१२८ ।।
nivedya mukhavāsaṃ ca praṇāmamapi kārayeth | tatkāle maudgikaṃ cānnaṃ garuḍasya niveditaṃ || 24.128 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   128

स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः । आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणं ।। २४.१२९ ।।
striyassatbutrakāmā stadaśnīyurbhaktisaṃyutāḥ | āyaṣmantaṃ balārogyavantaṃ dāntaṃ sulakṣaṇaṃ || 24.129 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   129

बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवं । (ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः ।। २४.१३० ।।
buddhimantaṃ yaśovantaṃ prasūyeyussutaṃ dhruvaṃ | (tatantu toṣayedvīśaṃ stotrairdhyānayuto guruḥ || 24.130 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   130

नमो नमस्ते पक्षीन्द्र स्वाऽध्यायवपुषे नमः । वाहनाय महाविष्णोस्तार्क्ष्यायामित तेजसे ।। २४.१३१ ।।
namo namaste pakṣīndra svā'dhyāyavapuṣe namaḥ | vāhanāya mahāviṣṇostārkṣyāyāmita tejase || 24.131 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   131

गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे । वैनतेय महाबाहो महाबल वयोऽधिप ।। २४.१३२ ।।
garuḍāya namastubhyaṃ sarvasarpendramṛtyave | vainateya mahābāho mahābala vayo'dhipa || 24.132 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   132

विहगेन्द्र नमस्तेऽस्तु समुत्पाटीतकल्पक । आहृतामृतकुंभाय जननीदास्यमोचिने ।। २४.१३३ ।।
vihagendra namaste'stu samutpāṭītakalpaka | āhṛtāmṛtakuṃbhāya jananīdāsyamocine || 24.133 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   133

सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते । यदाधारमिदं सर्वं तदाधाराय ते नमः ।। २४.१३४ ।।
surāsurendrajayine nāgendrābaraṇāya te | yadādhāramidaṃ sarvaṃ tadādhārāya te namaḥ || 24.134 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   134

पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयं । अक्षिणी चापि गायत्री त्रिवृत्साम शिरस्स्वयं ।। २४.१३५ ।।
pakṣau yasya bṛhatsāma rathantaramapi dvayaṃ | akṣiṇī cāpi gāyatrī trivṛtsāma śirassvayaṃ || 24.135 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   135

स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे । नमःप्राणादिवायूनामीशाय गरुडात्मने ।। २४.१३६ ।।
stoma ātmā namastasmai vāmadevyāṅgasampade | namaḥprāṇādivāyūnāmīśāya garuḍātmane || 24.136 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   136

पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसंपदा । निरस्तासुरसन्नाह समरे शत्रुसूदन ।। २४.१३७ ।।
pakṣīndra pakṣavikṣepataraṅgānilasaṃpadā | nirastāsurasannāha samare śatrusūdana || 24.137 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   137

प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये । कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर ।। २४.१३८ ।।
pratiṣṭhitaḥ paṭe tubhyaṃ namaḥpraṇavamūrtaye | karmaṇāṃ siddhimāhūtaḥ kuruṣva vihageśvara || 24.138 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   138

दोषानपनयास्माकं गुणानावह सर्वशः । विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि.ऽ ।। २४.१३९ ।।
doṣānapanayāsmākaṃ guṇānāvaha sarvaśaḥ | vighnāni jahi sarvāṇi ātmasātkuru māmapi.' || 24.139 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   139

स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः) । ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः ।। २४.१४० ।।
stutvaivaṃ gāruḍaṃ mantraṃ japedekāgramānasaḥ) | dhvajasyārohaṇe yāvattāvasmūrtyā viśeṣataḥ || 24.140 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   140

त्रिकालं वा द्विकालं वा एक कालमधापि वा । हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः ।। २४.१४१ ।।
trikālaṃ vā dvikālaṃ vā eka kālamadhāpi vā | havissamyaṅnivedyaiva saptaviṃśati vigrahaiḥ || 24.141 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   141

पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेथ् । जियमत्युच्छ्रयं धन्यं ध्वजंचेति ध्वजं तथा ।। २४.१४२ ।।
pūjayitvā dhvajaṃ paścādrātrau bhūtabaliṃ kṣipeth | jiyamatyucchrayaṃ dhanyaṃ dhvajaṃceti dhvajaṃ tathā || 24.142 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   142

ध्वजमूले तथेन्द्रादीन्दण्डे ब्रह्माणमित्यपि । सूर्येन्द्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनं ।। २४.१४३ ।।
dhvajamūle tathendrādīndaṇḍe brahmāṇamityapi | sūryendvagnīṃstu phalakatraye yaṣṭyāṃ sudarśanaṃ || 24.143 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   143

वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः । घण्टायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीं ।। २४.१४४ ।।
valaye vānukiṃ rajjvāṃ trimūrtīrarcayettataḥ | ghaṇṭāyāṃ caiva brahmāṇaṃ darbhadāmni sarasvatīṃ || 24.144 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   144

इतिक्रमेण चावाह्य तन्मन्त्रैरर्चनं चरेथ् । ध्वजारोहणमारभ्य चोत्सवादिदिनादधः ।। २४.१४५ ।।
itikrameṇa cāvāhya tanmantrairarcanaṃ careth | dhvajārohaṇamārabhya cotsavādidinādadhaḥ || 24.145 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   145

सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिं । शिष्येण गुरुणा चाथ चक्रस्याभिमुखे तथा ।। २४.१४६ ।।
sāyaṃ prātaśca vūjānte dhvajārohaṇavadbaliṃ | śiṣyeṇa guruṇā cātha cakrasyābhimukhe tathā || 24.146 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   146

नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेथ् । वीशामितौ विना धीमान्तीर्थान्तं सर्वरात्रिषु ।। २४.१४७ ।।
nityaṃ rātrau viśeṣeṇa tathā bhūtabaliṃ kṣipeth | vīśāmitau vinā dhīmāntīrthāntaṃ sarvarātriṣu || 24.147 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   147

चक्रमेव नयेद्विद्वान्बलिरक्षणहेतवे । ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः ।। २४.१४८ ।।
cakrameva nayedvidvānbalirakṣaṇahetave | dhvajasyāropaṇaṃ yāvattāvannityaṃ samāhitaḥ || 24.148 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   148

त्रिकालं वा द्विकालं वाप्येककालमथापि वा । पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेथ् ।। २४.१४९ ।।
trikālaṃ vā dvikālaṃ vāpyekakālamathāpi vā | pūrvoktena krameṇaiva samabhyarcya nivedayeth || 24.149 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   149

ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न । उत्सवारंभदिवसात्तत्र ये ग्रामवासिनः ।। २४.१५० ।।
dhvajasyārohaṇaṃ rātrāvapi kurvanti ke ca na | utsavāraṃbhadivasāttatra ye grāmavāsinaḥ || 24.150 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   150

अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरं । गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयं ।। २४.१५१ ।।
anyakāryasamāsaktāna gaccheyusthsalāntaraṃ | gaccheyuratha vā tīrthe nivarteyurasaṃśayaṃ || 24.151 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   151

बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च । तावान्न तेषां निर्बन्धस्समीपस्थेषु यस्स्मृतः ।। २४.१५२ ।।
bahirvīthyāṃ tu tadgrāme janāssarve tathaiva ca | tāvānna teṣāṃ nirbandhassamīpastheṣu yassmṛtaḥ || 24.152 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   152

अहूतव्या उत्सवार्थे देवास्सम्यक्प्रकीर्तिताः । देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते ।। २४.१५३ ।।
ahūtavyā utsavārthe devāssamyakprakīrtitāḥ | devādīnāṃ ca sarveṣāṃ teṣāṃ sthānaṃ pravakṣyate || 24.153 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   153

इन्द्रादयो महादिक्षु विदिक्षु च समाश्रिताः । तथैकादश रुद्राश्च द्वादशाहस्करा अपि ।। २४.१५४ ।।
indrādayo mahādikṣu vidikṣu ca samāśritāḥ | tathaikādaśa rudrāśca dvādaśāhaskarā api || 24.154 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   154

वसवस्स्युरथाष्टौ च ओङ्कारश्च वषट्कृतं । एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा ।। २४.१५५ ।।
vasavassyurathāṣṭau ca oṅkāraśca vaṣaṭkṛtaṃ | ete devāstrayastriṃśāḥ kathitā brahmaṇā purā || 24.155 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   155

अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः । त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते ।। २४.१५६ ।।
aśvināvapi tatreti kecidāhurmanīṣiṇaḥ | trayastriṃśaddevatānāṃ sthānamaiśānyamucyate || 24.156 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   156

अपरे चापि कर्तव्या नदीपार्श्वे विशेषतः । अष्टादशगणानान्तु भुतपीठस्य दक्षिणे ।। २४.१५७ ।।
apare cāpi kartavyā nadīpārśve viśeṣataḥ | aṣṭādaśagaṇānāntu bhutapīṭhasya dakṣiṇe || 24.157 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   157

देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः । असुराश्चैव गन्धर्वा स्तथैवाप्सरपाङ्गणाः ।। २४.१५८ ।।
devāśca ṛṣayassarve pitaro daityadānavāḥ | asurāścaiva gandharvā stathaivāpsarapāṅgaṇāḥ || 24.158 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   158

यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः । अनावृष्टिगणाश्चैव तथामृतमुचां गणाः ।। २४.१५९ ।।
yakṣāśca rākṣasāścaiva nāgābhūtāḥ piśācakāḥ | anāvṛṣṭigaṇāścaiva tathāmṛtamucāṃ gaṇāḥ || 24.159 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   159

मातरश्चैव रोहिण्यः सूर्या अष्टादश स्मृताः । अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ।। २४.१६० ।।
mātaraścaiva rohiṇyaḥ sūryā aṣṭādaśa smṛtāḥ | aṣṭādaśagaṇāścaite proktā vai devayonayaḥ || 24.160 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   160

अनुक्तानन्यदेवांश्च इन्द्रपार्श्वे समर्चयेथ् । देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेथ् ।। २४.१६१ ।।
anuktānanyadevāṃśca indrapārśve samarcayeth | devānāṃ caiva patnīśca tattatpārśve samarcayeth || 24.161 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   161

स्कन्दो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती । तदालये बलिं दद्यात्प्राकारे चोत्तरेऽपि वा ।। २४.१६२ ।।
skando vighnaśca durgā ca jyeṣṭhā caiva sarasvatī | tadālaye baliṃ dadyātprākāre cottare'pi vā || 24.162 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   162

परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा । ऋषिपत्नीश्च तास्सप्त ऋषिभिस्सह चार्ऽचयेथ् ।। २४.१६३ ।।
parivāroktadeśe tu rohiṇyo mātarastathā | ṛṣipatnīśca tāssapta ṛṣibhissaha cār'cayeth || 24.163 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   163

सिद्धान्विद्याधरांश्चैव गरुडगन्धर्वकिन्नरान् । किपूरुषांश्चारणान्देवान्महादिक्षु समर्चयेथ् ।। २४.१६४ ।।
siddhānvidyādharāṃścaiva garuḍagandharvakinnarān | kipūruṣāṃścāraṇāndevānmahādikṣu samarcayeth || 24.164 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   164

भूतेभ्यश्चाथ यक्षेभ्यः पिशाचेभ्य स्तथैव च । राक्षसेभ्यश्च नागेभ्यस्संधौ संधौ बलिं ददेथ् ।। २४.१६५ ।।
bhūtebhyaścātha yakṣebhyaḥ piśācebhya stathaiva ca | rākṣasebhyaśca nāgebhyassaṃdhau saṃdhau baliṃ dadeth || 24.165 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   165

राजवेश्माङ्गणे मध्ये इन्द्रं चैव समर्चयेथ् । तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेथ् ।। २४.१६६ ।।
rājaveśmāṅgaṇe madhye indraṃ caiva samarcayeth | tasya dakṣiṇapārśve tu jayaśrīkīrtīssamarcayeth || 24.166 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   166

उत्सवार्थं विशेषेण संभारानाहरेत्ततः । रथं च शिबिकां चैव यन्त्रडोलादिकांस्तथा ।। २४.१६७ ।।
utsavārthaṃ viśeṣeṇa saṃbhārānāharettataḥ | rathaṃ ca śibikāṃ caiva yantraḍolādikāṃstathā || 24.167 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   167

कारयित्वा च शिल्पोक्तं दीपानन्यान्प्रगृह्य च । भेर्यादीन्यपि वाद्यानि शङ्खकाहलकानि च ।। २४.१६८ ।।
kārayitvā ca śilpoktaṃ dīpānanyānpragṛhya ca | bheryādīnyapi vādyāni śaṅkhakāhalakāni ca || 24.168 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   168

तालवृन्तं ध्वजानन्यान्छत्रचामरबर्हिणः । नर्तकान्गायकानन्यान्यथोक्तं पूर्वमाहरेथ् ।। २४.१६९ ।।
tālavṛntaṃ dhvajānanyānchatracāmarabarhiṇaḥ | nartakāngāyakānanyānyathoktaṃ pūrvamāhareth || 24.169 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   169

आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च । परिचारान्समाहूय स्वस्वकर्म निवेदयेथ् ।। २४.१७० ।।
ālayaṃ samalaṅkṛtya toraṇādyairvibhūṣya ca | paricārānsamāhūya svasvakarma nivedayeth || 24.170 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   170

मण्टपादीनि सर्वाणि प्रपादीनि च सर्वशः । आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रविथ् ।। २४.१७१ ।।
maṇṭapādīni sarvāṇi prapādīni ca sarvaśaḥ | āstānārthaṃ ca nṛtyārthaṃ kārayecchilpaśāstravith || 24.171 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   171

अव धूऽतेति मन्त्रेण ग्रामवीथीर्विशेषतः । विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमं ।। २४.१७२ ।।
ava dhū'teti mantreṇa grāmavīthīrviśeṣataḥ | viprā vedavidaśśuddhāśśodhayeyurmanoramaṃ || 24.172 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   172

आशासु सप्तऽइत्युक्त्वा गव्याद्यैः सर्वतश्शुभं । समभ्युक्ष्योपलिप्यैव तण्डुलानवकीरयेथ् ।। २४.१७३ ।।
āśāsu sapta'ityuktvā gavyādyaiḥ sarvataśśubhaṃ | samabhyukṣyopalipyaiva taṇḍulānavakīrayeth || 24.173 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   173

कदलीपूगकुंभाद्यैरलङ्कुर्याद्गृहांगणं । वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभं ।। २४.१७४ ।।
kadalīpūgakuṃbhādyairalaṅkuryādgṛhāṃgaṇaṃ | vitānādyairviśeṣeṇa phūṣayetsarvataśśubhaṃ || 24.174 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   174

तद्ग्रामवासिनः सर्वेऽलङ्कृता नान्यतत्पराः । नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिं ।। २४.१७५ ।।
tadgrāmavāsinaḥ sarve'laṅkṛtā nānyatatparāḥ | naimittikādikaṃ hitvā dhyāyeyurmanasā hariṃ || 24.175 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   175

तद्ग्रामसीमन्यन्तस्थ्सा नित्यकर्मक्रियां विना । नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः ।। २४.१७६ ।।
tadgrāmasīmanyantasthsā nityakarmakriyāṃ vinā | naimittikāni kāmyāni tīrthāntaṃ nācaredbudhāḥ || 24.176 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   176

प्रवृत्ते चोत्सवे विष्णोस्स्ॐयमार्गेण वास्तुषु । अन्यदेवोत्सवं तत्र नाचरेदिति शासनं ।। २४.१७७ ।।
pravṛtte cotsave viṣṇossॐyamārgeṇa vāstuṣu | anyadevotsavaṃ tatra nācarediti śāsanaṃ || 24.177 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   177

अस्मिन्देवोत्सवे यागे तद्वास्तुषु विशेषतः । संकल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाचरेथ् ।। २४.१७८ ।।
asmindevotsave yāge tadvāstuṣu viśeṣataḥ | saṃkalpya cottarāṃ vediṃ pravṛtte'nyāni nācareth || 24.178 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   178

यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति । तस्मात्परिहरेद्धीमान्तीर्थान्तं तेषु वान्तुषु ।। २४.१७९ ।।
yadi cetsarvanāśassyātkartābhartā vinaśyati | tasmātparihareddhīmāntīrthāntaṃ teṣu vāntuṣu || 24.179 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   179

उत्सवादिदिनात्पूर्वं सप्तमे पञ्चमेऽथ वा । संस्नाप्य देवदेवेशमङ्कुरार्ऽपणमाचरेथ् ।। २४.१८० ।।
utsavādidinātpūrvaṃ saptame pañcame'tha vā | saṃsnāpya devadeveśamaṅkurār'paṇamācareth || 24.180 ||

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   180

इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्विंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāste bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturviṃśo'dhyāyaḥ.

Adhyaya:   Chaturvimsho Adhyaya

Shloka :   181

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In