Bhrigu Samhita

Dashamo Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ दशमोऽध्यायः.
atha daśamo'dhyāyaḥ.

Adhyaya:   Dashamo Adhyaya

Shloka :   0

अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणां । देवदेवस्य विष्णोर्तु विधिना चांकुरार्पणं ।। १०.१ ।।
ataḥparaṃ pravakṣyāmi bhūparīkṣādikarmaṇāṃ | devadevasya viṣṇortu vidhinā cāṃkurārpaṇaṃ || 10.1 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   1

नवमे सप्तमेवापि पञ्चमे वात्षहेऽथ वा । आलयाभिमुखे वापि ऐशान्ये चोत्तरेऽपि वा ।। १०.२ ।।
navame saptamevāpi pañcame vātṣahe'tha vā | ālayābhimukhe vāpi aiśānye cottare'pi vā || 10.2 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   2

रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकं । वैश्यानां मुनिहस्तन्तु शूद्राणां पञ्चहस्तकं ।। १०.३ ।।
rudrahastaṃ dvijātīnāṃ nṛpāṇāṃ navahastakaṃ | vaiśyānāṃ munihastantu śūdrāṇāṃ pañcahastakaṃ || 10.3 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   3

षोडशस्तंभ संयुक्तं चतुर्द्वारसमायुतं । मण्डपं वात कूटं वा प्रपां वा विधिना चरेथ् ।। १०.४ ।।
ṣoḍaśastaṃbha saṃyuktaṃ caturdvārasamāyutaṃ | maṇḍapaṃ vāta kūṭaṃ vā prapāṃ vā vidhinā careth || 10.4 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   4

गोमयालेपनं कृत्वा "शाम्यऽन्त्विति च? मन्त्रतः । श्वेततन्त्तुलचूर्णं वा सुधाचूर्ण मथापि वा ।। १०.५ ।।
gomayālepanaṃ kṛtvā "śāmya'ntviti ca? mantrataḥ | śvetatanttulacūrṇaṃ vā sudhācūrṇa mathāpi vā || 10.5 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   5

सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा । प्राग्रगं चोत्तराग्रं च "सोमंराऽजेति मन्त्रतः ।। १०.६ ।।
sūkṣmacūrṇaṃ ca kṛtvā tu vālukairmiśritaṃ tathā | prāgragaṃ cottarāgraṃ ca "somaṃrā'jeti mantrataḥ || 10.6 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   6

युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरं । चक्रवालाद्यलङ्कृत्य पालिकांकुरशोभितैः? ।। १०.७ ।।
yugmaṃ ca srāyitvātu darśanīyaṃ ca sundaraṃ | cakravālādyalaṅkṛtya pālikāṃkuraśobhitaiḥ? || 10.7 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   7

मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेथ् । वितानैस्स्तंभवेष्टैश्च दर्भमालाद्यलङ्कृतं ।। १०.८ ।।
madhyecakraṃ ca kṛtvātu darśanīyaṃ ca kārayeth | vitānaisstaṃbhaveṣṭaiśca darbhamālādyalaṅkṛtaṃ || 10.8 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   8

धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयं । अन्तस्त्संभ चतुष्कोशे स्थापयेदधिदेवताः ।। १०.९ ।।
dharmaṃ jñānaṃ ca vairāgya maiśvaryaṃ ca catuṣṭayaṃ | antastsaṃbha catuṣkośe sthāpayedadhidevatāḥ || 10.9 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   9

बाह्यानां द्वादशादित्या द्वादशानान्तु देवताः । अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाचरेथ् ।। १०.१० ।।
bāhyānāṃ dvādaśādityā dvādaśānāntu devatāḥ | arcayitvā yadhānyāyyaṃ tattadvidhimadhācareth || 10.10 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   10

पञ्चहस्तं त्रिहस्तं वा एकहस्त मथापिवा । पञ्चविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेथ् ।। १०.११ ।।
pañcahastaṃ trihastaṃ vā ekahasta mathāpivā | pañcaviṃśatpadaṃ kṛtvā madhye brahmāsanaṃ careth || 10.11 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   11

संचारार्थं फवन्त्यष्ट परितश्च पदानि वै । प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच ।। १०.१२ ।।
saṃcārārthaṃ phavantyaṣṭa paritaśca padāni vai | prāgādimadhyamāḥ proktā dvārā ścatvāra evaca || 10.12 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   12

शेषितार्कपदे धीमान्पालिकानां स्थितिं चरेथ् । व्रीहिभि स्तण्डुलैर्वापि पङ्क्तिं कुर्या द्विधानतः ।। १०.१३ ।।
śeṣitārkapade dhīmānpālikānāṃ sthitiṃ careth | vrīhibhi staṇḍulairvāpi paṅktiṃ kuryā dvidhānataḥ || 10.13 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   13

षोडशांगुल मायामं यथालाभसमुन्नतं । त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनं ।। १०.१४ ।।
ṣoḍaśāṃgula māyāmaṃ yathālābhasamunnataṃ | trivedisahitaṃ kuryā dvedāśraṃ brāhma māsanaṃ || 10.14 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   14

पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके । वक्रतुण्डस्य पीठं स्यात्पश्चिमद्वारदक्षिणे ।। १०.१५ ।।
pūrvadvārottare śeṣaṃ dakṣiṇadvārapūrvake | vakratuṇḍasya pīṭhaṃ syātpaścimadvāradakṣiṇe || 10.15 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   15

पङ्क्तीश मुत्तरद्वार पश्चिमे सोमपीठकं । कुंभे वाथ समभ्यर्च्येत्तत्पूर्वेशान्त मर्चयेथ् ।। १०.१६ ।।
paṅktīśa muttaradvāra paścime somapīṭhakaṃ | kuṃbhe vātha samabhyarcyettatpūrveśānta marcayeth || 10.16 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   16

षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेथ् । ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोर्ऽचयेथ् ।। १०.१७ ।।
ṣaṇṇāṃ pīṭhaṃ prakalpyaiva brahmaṇa ścoktavaccareth | aindrādica tathaiśāntaṃ jayādyapsarasor'cayeth || 10.17 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   17

आढकं वा तदर्धं वा पादं वा तण्डुरैः पृथक् । बाह्येऽष्टांगुलिविस्तारे पीठे वा स्थण्डिलेऽपिवा ।। १०.१८ ।।
āḍhakaṃ vā tadardhaṃ vā pādaṃ vā taṇḍuraiḥ pṛthak | bāhye'ṣṭāṃgulivistāre pīṭhe vā sthaṇḍile'pivā || 10.18 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   18

चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति । दण्डाकारं च पद्माभं वस्वश्रं समवृत्तकं ।। १०.१९ ।।
caturaśraṃ suvṛttaṃ catrikoṇaṃ dhanurākṛti | daṇḍākāraṃ ca padmābhaṃ vasvaśraṃ samavṛttakaṃ || 10.19 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   19

जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेथ् । दिक्पालानान्तुशक्तश्चे न्मण्डलानि तु कारयेथ् ।। १०.२० ।।
jayādīnāṃ kramātpīṭhaṃ pālikābāhyata śchareth | dikpālānāntuśaktaśce nmaṇḍalāni tu kārayeth || 10.20 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   20

भूम्यां वा पूजयेत्तद्वत्कुशकूर्चेषु सत्वरः । चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च ।। १०.२१ ।।
bhūmyāṃ vā pūjayettadvatkuśakūrceṣu satvaraḥ | caturaśraṃ trikāṇaṃ ca suvṛttaṃ vajrameva ca || 10.21 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   21

अर्धचन्द्रं च षट्कोणं वृत्तं नूपुरमेव च । दिगीशमण्डलाकार मन्येषां चतुरश्रकं ।। १०.२२ ।।
ardhacandraṃ ca ṣaṭkoṇaṃ vṛttaṃ nūpurameva ca | digīśamaṇḍalākāra manyeṣāṃ caturaśrakaṃ || 10.22 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   22

अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे । पालिकादीन्क्रमेणैव मृदा वापूरयेच्छुचिः ।। १०.२३ ।।
aśvadthapallavaṃ dūrvāṃ kuśaṃ cābaddhya madhyame | pālikādīnkrameṇaiva mṛdā vāpūrayecchuciḥ || 10.23 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   23

गायत्रीमन्त्रमुच्चार्य प्रणवेनादायमन्त्रविथ् । मेदिनीमन्त्र मुच्चार्य चैशान्यादिषु पालिकाः ।। १०.२४ ।।
gāyatrīmantramuccārya praṇavenādāyamantravith | medinīmantra muccārya caiśānyādiṣu pālikāḥ || 10.24 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   24

सन्न्यस्यैव ततः कुंभान्द्वारवामे च सन्न्यसेथ् । राकामहंऽ समुच्चार्य द्वारदक्षिणतः पुनः ।। १०.२५ ।।
sannyasyaiva tataḥ kuṃbhāndvāravāme ca sannyaseth | rākāmahaṃ' samuccārya dvāradakṣiṇataḥ punaḥ || 10.25 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   25

सिनीवाऽलीति मन्त्रेण आचार्यः सन्न्यसेत्क्रमाथ् । जातिक्रमेण चैशास्तं पालिकानां पदे पदे ।। १०.२६ ।।
sinīvā'līti mantreṇa ācāryaḥ sannyasetkramāth | jātikrameṇa caiśāstaṃ pālikānāṃ pade pade || 10.26 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   26

ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः । ब्राह्ममासन मास्थाय देवदेव मनुस्मरन् ।। १०.२७ ।।
brahmaṇo dakṣiṇe pārśva ācārya ścottarāmughaḥ | brāhmamāsana māsthāya devadeva manusmaran || 10.27 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   27

ब्रह्माद्यान्हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेथ् । स्थण्डिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमाथ् ।। १०.२८ ।।
brahmādyānhṛdayātpūrvaṃ praṇidhyāṃ sanniveśayeth | sthaṇḍilopari kūrceṣu pātrā dāvāhayetkramāth || 10.28 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   28

चतुर्मुखं चतुर्बाहुं सर्वाभरण बूषितं । अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितं ।। १०.२९ ।।
caturmukhaṃ caturbāhuṃ sarvābharaṇa būṣitaṃ | abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrupratiṣṭhitaṃ || 10.29 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   29

कुण्डिका मक्षमालाञ्च वहन्तं दक्षवामयोः । पद्मासनस्थं हेमाभं श्यामवस्त्रञ्च पद्मजं ।। १०.३० ।।
kuṇḍikā makṣamālāñca vahantaṃ dakṣavāmayoḥ | padmāsanasthaṃ hemābhaṃ śyāmavastrañca padmajaṃ || 10.30 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   30

मूर्तिमन्त्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेथ् । प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा ।। १०.३१ ।।
mūrtimantraissamāvāhya brahmāṇaṃ prāṅmukhaṃ yajeth | prāgdvāre prāṅmukhaṃ caiva dakṣiṇadvārake tathā || 10.31 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   31

प्रत्यग्द्वारविमानेऽपि चोत्तरद्वारके तधा । अब्जजं प्राङ्मुखञ्चान्यान्यथाविधि च संस्मरेथ् ।। १०.३२ ।।
pratyagdvāravimāne'pi cottaradvārake tadhā | abjajaṃ prāṅmukhañcānyānyathāvidhi ca saṃsmareth || 10.32 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   32

भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः । पङ्क्तिमध्ये समभ्यर्च्ये द्ब्राह्ममन्त्रं समुच्चरन् ।। १०.३३ ।।
bhavanaṃ prāṅmukhādīnāṃ prāṅmukhaśca prajāpatiḥ | paṅktimadhye samabhyarcye dbrāhmamantraṃ samuccaran || 10.33 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   33

हेमाङ्गं पीतवस्त्रं च द्विभुजं पद्मधारिणं । स्धितं करण्डिकामौलिं शेषं तत्पश्चिमामुखं ।। १०.३४ ।।
hemāṅgaṃ pītavastraṃ ca dvibhujaṃ padmadhāriṇaṃ | sdhitaṃ karaṇḍikāmauliṃ śeṣaṃ tatpaścimāmukhaṃ || 10.34 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   34

अनन्तं सर्वनागाना मधिपं वारुणीपतिं । फणसप्तकसंयुक्तं सिताभं प्राञ्जलिं स्मरेथ् ।। १०.३५ ।।
anantaṃ sarvanāgānā madhipaṃ vāruṇīpatiṃ | phaṇasaptakasaṃyuktaṃ sitābhaṃ prāñjaliṃ smareth || 10.35 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   35

प्रवालाभं गजमुख मासीनं चोत्तरामुखं । कदलीचूतपनसपाशांकुशधरं प्रभुं ।। १०.३६ ।।
pravālābhaṃ gajamukha māsīnaṃ cottarāmukhaṃ | kadalīcūtapanasapāśāṃkuśadharaṃ prabhuṃ || 10.36 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   36

एकदंष्ट्रं चतुर्बाहुं वग्रतुण्डं स्मरेद्बुधः । पीतांबरे तं श्यामाभं खड्गखेटकधारिणं ।। १०.३७ ।।
ekadaṃṣṭraṃ caturbāhuṃ vagratuṇḍaṃ smaredbudhaḥ | pītāṃbare taṃ śyāmābhaṃ khaḍgakheṭakadhāriṇaṃ || 10.37 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   37

करण्डिकामौलिं पङ्क्तीशं प्राङ्मुखं स्मरेथ् । सितं श्यामांबरं सौन्युं द्विभुजं दण्डधारिणं ।। १०.३८ ।।
karaṇḍikāmauliṃ paṅktīśaṃ prāṅmukhaṃ smareth | sitaṃ śyāmāṃbaraṃ saunyuṃ dvibhujaṃ daṇḍadhāriṇaṃ || 10.38 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   38

करण्डमकुटसंयुक्तं सुस्थितं दक्षिणामुघं । अभ्राभांरक्तवस्त्रान्तां द्विहस्तांबुजधारिणीं ।। १०.३९ ।।
karaṇḍamakuṭasaṃyuktaṃ susthitaṃ dakṣiṇāmughaṃ | abhrābhāṃraktavastrāntāṃ dvihastāṃbujadhāriṇīṃ || 10.39 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   39

सर्वभूषाभूषिताङ्गां जयामैन्द्रपदेर्ऽचयेथ् । नीलाभां पीतवस्त्रां तां द्विकरांबुजधारिणीं ।। १०.४० ।।
sarvabhūṣābhūṣitāṅgāṃ jayāmaindrapader'cayeth | nīlābhāṃ pītavastrāṃ tāṃ dvikarāṃbujadhāriṇīṃ || 10.40 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   40

भूषाभूषितसर्वाङ्गां विजया मनलेर्ऽचयेथ् । कुमुदाभां हरिद्वस्त्रां द्विकरांपङ्कजाङ्कितां ।। १०.४१ ।।
bhūṣābhūṣitasarvāṅgāṃ vijayā manaler'cayeth | kumudābhāṃ haridvastrāṃ dvikarāṃpaṅkajāṅkitāṃ || 10.41 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   41

नानाभूषाभूषिताङ्गां विन्दां याम्यपदेर्ऽचयेथ् । धातकीपत्र संकाशां नीलनीलांबरावृतां ।। १०.४२ ।।
nānābhūṣābhūṣitāṅgāṃ vindāṃ yāmyapader'cayeth | dhātakīpatra saṃkāśāṃ nīlanīlāṃbarāvṛtāṃ || 10.42 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   42

द्विकरामंबुजधरां नन्दांनैरृतिपदेर्ऽचयेथ् । धौताभां पीतवस्त्रां तां द्विहस्तांबुजधारिणीं ।। १०.४३ ।।
dvikarāmaṃbujadharāṃ nandāṃnairṛtipader'cayeth | dhautābhāṃ pītavastrāṃ tāṃ dvihastāṃbujadhāriṇīṃ || 10.43 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   43

पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेर्ऽचयेथ् । स्वर्णाभां रक्तवस्त्रां तां द्विहस्तांबुजधारिणीं ।। १०.४४ ।।
puṣpābharaṇasaṃyuktāṃ puṣṭikāṃ vāruṇer'cayeth | svarṇābhāṃ raktavastrāṃ tāṃ dvihastāṃbujadhāriṇīṃ || 10.44 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   44

कुमुद्वतीं भूषिताङ्गां वायव्ये चार्चयेत्क्रमाथ् । रक्ताभा मभ्रसंकाशवसनां भूषणैर्वृतां ।। १०.४५ ।।
kumudvatīṃ bhūṣitāṅgāṃ vāyavye cārcayetkramāth | raktābhā mabhrasaṃkāśavasanāṃ bhūṣaṇairvṛtāṃ || 10.45 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   45

द्विकरा मंबुजधरां स्ॐये चोत्बलकां यजेथ् । हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकां ।। १०.४६ ।।
dvikarā maṃbujadharāṃ sॐye cotbalakāṃ yajeth | hāṭakābhāṃ haridvastrāṃ padmasaṃyutabāhukāṃ || 10.46 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   46

सर्वालङ्कार संयुक्तां विशोगा मर्चयेत्ततः) । रक्ताभां हाटकाभां च हरिणीं नीलवर्णकां ।। १०.४७ ।।
sarvālaṅkāra saṃyuktāṃ viśogā marcayettataḥ) | raktābhāṃ hāṭakābhāṃ ca hariṇīṃ nīlavarṇakāṃ || 10.47 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   47

धातकीपद्र संताशां कुमुदोत्पलसन्निभां । अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः ।। १०.४८ ।।
dhātakīpadra saṃtāśāṃ kumudotpalasannibhāṃ | aśokābhāṃ kramādetā dvibhujāḥ padmadhāriṇīḥ || 10.48 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   48

विपरीतांबरधराः सुखासीना स्तदासनाः । जयाद्यास्सर्वभूषांगा ध्यायेदत्रेति केचन ।। १०.४९ ।।
viparītāṃbaradharāḥ sukhāsīnā stadāsanāḥ | jayādyāssarvabhūṣāṃgā dhyāyedatreti kecana || 10.49 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   49

मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः । मेदिनीं पीदवस्त्रान्तां श्यामाङ्गीं द्विभुजां स्थितां ।। १०.५० ।।
medinīṃ caiva rākāṃ ca sinīvālīṃ smaredbudhaḥ | medinīṃ pīdavastrāntāṃ śyāmāṅgīṃ dvibhujāṃ sthitāṃ || 10.50 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   50

हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननां । पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननां ।। १०.५१ ।।
hastayoḥ pālikāṃ dhṛtvā sukeśīṃ taddigānanāṃ | pūrṇacandrapriyāṃ devīṃ pūrṇacandranibhānanāṃ || 10.51 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   51

हेमाङ्गीं रक्तवस्त्रान्तां राकां कुंभधरां स्थितां । शेषं तद्वच्छिनीवालीं सितांगीं श्यामलांबरां ।। १०.५२ ।।
hemāṅgīṃ raktavastrāntāṃ rākāṃ kuṃbhadharāṃ sthitāṃ | śeṣaṃ tadvacchinīvālīṃ sitāṃgīṃ śyāmalāṃbarāṃ || 10.52 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   52

शरावं दधतीं मन्ये मेदिनीसदृशां तथा । ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चार्ऽचयेथ् ।। १०.५३ ।।
śarāvaṃ dadhatīṃ manye medinīsadṛśāṃ tathā | dhyātvātattatpade samyagāsīnāṃ vātha cār'cayeth || 10.53 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   53

बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणं । स्थानकं वाथचासीवं चोत्तरे दक्षिणामुखं ।। १०.५४ ।।
bījesomaṃ tathā dhyātvā hastābhyāṃ bījadhāriṇaṃ | sthānakaṃ vāthacāsīvaṃ cottare dakṣiṇāmukhaṃ || 10.54 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   54

एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेथ् । हविः सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः ।। १०.५५ ।।
evaṃ dhyātvā tatodeva māsanādibhirarcayeth | haviḥ samyaṅmi vedyaiva baliṃ vā dāpaye dbudhaḥ || 10.55 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   55

जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु । वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखं ।। १०.५६ ।।
jayādīnāṃ kramādvarṇaḥ prādakṣiṇyakrameṇatu | vitastiḥ pālikotsedhaṃ tadardhaṃ vipulaṃ mukhaṃ || 10.56 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   56

अधोविपुलनाहेन मध्यनाहं दशांगुलं । कुंभोदयं तु तत्तुल्यं रसमात्रं मुखायतं ।। १०.५७ ।।
adhovipulanāhena madhyanāhaṃ daśāṃgulaṃ | kuṃbhodayaṃ tu tattulyaṃ rasamātraṃ mukhāyataṃ || 10.57 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   57

कुंभोष्ठमिव वक्तव्यं कुंभकुक्षिर्दशांगुलं । आश्रमद्वार संयुक्तं शेषं तत्पालिकासमं ।। १०.५८ ।।
kuṃbhoṣṭhamiva vaktavyaṃ kuṃbhakukṣirdaśāṃgulaṃ | āśramadvāra saṃyuktaṃ śeṣaṃ tatpālikāsamaṃ || 10.58 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   58

तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमं । आलयस्योत्तरे वापि ऐशान्ये वा विशेषतः ।। १०.५९ ।।
tārotsedhaṃ śarāvaṃ syānmukhaṃ tatpālikāsamaṃ | ālayasyottare vāpi aiśānye vā viśeṣataḥ || 10.59 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   59

गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेथ् । चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदं ।। १०.६० ।।
gomayenopalipyaiva medinīṃ tu samarcayeth | cakraṃ śāntaṃ samabhyarcya harettajjaṭhare mṛdaṃ || 10.60 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   60

कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेथ् । ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणं ।। १०.६१ ।।
kāṃsyapātre nusannyasya śiṣyasya śirasi nyaseth | grāmaṃ pradakṣiṇaṃ kṛtvā ālayaṃ vā pradakṣiṇaṃ || 10.61 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   61

पालिकादीन्प्रपूर्यैव गायत्रीमन्त्र मुच्चरन् । ऐशान्यादिषु कोणेषु स्थापयेत्ताश्च पालिकाः ।। १०.६२ ।।
pālikādīnprapūryaiva gāyatrīmantra muccaran | aiśānyādiṣu koṇeṣu sthāpayettāśca pālikāḥ || 10.62 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   62

द्वारवामे तु कुंभं स्याच्छरावं द्वारदक्षिणे । नववस्त्रैस्समावेष्ट्य पालिकादीन्समर्चयेथ् ।। १०.६३ ।।
dvāravāme tu kuṃbhaṃ syāccharāvaṃ dvāradakṣiṇe | navavastraissamāveṣṭya pālikādīnsamarcayeth || 10.63 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   63

कङ्कुमुद्गयवाश्चापिनिष्पावाः सर्षपास्तथा । चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेथ् ।। १०.६४ ।।
kaṅkumudgayavāścāpiniṣpāvāḥ sarṣapāstathā | caṇakā stilatilvāśca pātredhānyānicāhareth || 10.64 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   64

हविःपात्रं तु संगृह्य वायव्ये सोम मर्चयेथ् । पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेथ् ।। १०.६५ ।।
haviḥpātraṃ tu saṃgṛhya vāyavye soma marcayeth | puṇyāhaṃ vācya tatkāle tūryaghoṣaṇa mācareth || 10.65 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   65

इमेबीऽजेति मन्त्रेण वापयेदङ्कुरां स्ततः । विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः ।। १०.६६ ।।
imebī'jeti mantreṇa vāpayedaṅkurāṃ stataḥ | viṣṇusūktaṃ samuccārya yajamānayuto guruḥ || 10.66 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   66

सोमं राऽ जेति मन्त्रेण वापयेदङ्कुरां स्ततः । वारुणं मन्त्रमुच्चार्य जलनेकं तु कारयेथ् ।। १०.६७ ।।
somaṃ rā' jeti mantreṇa vāpayedaṅkurāṃ stataḥ | vāruṇaṃ mantramuccārya jalanekaṃ tu kārayeth || 10.67 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   67

शूद्रस्तु यजमानश्चेन्नपपस्त्रैर्गुरुं पुनः । संपूज्य दक्षिणां दत्वाततस्तेनैव वापयेथ् ।। १०.६८ ।।
śūdrastu yajamānaścennapapastrairguruṃ punaḥ | saṃpūjya dakṣiṇāṃ datvātatastenaiva vāpayeth || 10.68 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   68

प्रणवेनार्कपत्रैर्वातथा चैरण्डपत्रकैः । आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतं ।। १०.६९ ।।
praṇavenārkapatrairvātathā cairaṇḍapatrakaiḥ | ācchādaye dyāvadantaṃ trikālābhyarcanaṃ mataṃ || 10.69 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   69

अत्र देवान्विसृज्यैव गुप्तेदेशे निधापयेथ् । वस्त्रैर्नवैः समाच्छाद्य पालिकादीन्समर्चयेथ् ।। १०.७० ।।
atra devānvisṛjyaiva guptedeśe nidhāpayeth | vastrairnavaiḥ samācchādya pālikādīnsamarcayeth || 10.70 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   70

अमावास्याव्यवहिते कुर्यात्सद्या एंकुरार्पणं । संक्रमव्यवधानेऽपि सद्य एवेति के च न ।। १०.७१ ।।
amāvāsyāvyavahite kuryātsadyā eṃkurārpaṇaṃ | saṃkramavyavadhāne'pi sadya eveti ke ca na || 10.71 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   71

सद्या एंकुरश्चेद्रात्रौ वा दिवावापि च कारयेथ् । तथा सर्वक्रियां कृत्वा पुष्पैर्वा तण्डुरैस्तथा ।। १०.७२ ।।
sadyā eṃkuraścedrātrau vā divāvāpi ca kārayeth | tathā sarvakriyāṃ kṛtvā puṣpairvā taṇḍuraistathā || 10.72 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   72

वापयेत्कर्मण स्तस्यसद्य एवतु कारयेथ् । पात्रालाभेशरावेवा यथालाभं च कारयेथ् ।। १०.७३ ।।
vāpayetkarmaṇa stasyasadya evatu kārayeth | pātrālābheśarāvevā yathālābhaṃ ca kārayeth || 10.73 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   73

अर्चयेत्तण्डुलान्शुद्धान्सद्यःकालांकुरार्पणे । गृह्णीयात्पालिका एव नवपञ्चैककल्पने ।। १०.७४ ।।
arcayettaṇḍulānśuddhānsadyaḥkālāṃkurārpaṇe | gṛhṇīyātpālikā eva navapañcaikakalpane || 10.74 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   74

ब्रह्मणोऽभिमुखेचैकं शेषान्तु परितोदिशि । तत्तद्दिगीश मभ्यर्च्य तत्तन्मन्त्रेणचार्ऽचयेथ् ।। १०.७५ ।।
brahmaṇo'bhimukhecaikaṃ śeṣāntu paritodiśi | tattaddigīśa mabhyarcya tattanmantreṇacār'cayeth || 10.75 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   75

एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवथ् । लक्षणं च तथैवोक्तं तत्रैव च गुणागुणाः ।। १०.७६ ।।
eṣa eva viśeṣassyā danyatsarvaṃ khiloktavath | lakṣaṇaṃ ca tathaivoktaṃ tatraiva ca guṇāguṇāḥ || 10.76 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   76

अजस्रदीपदानं तु सर्वत्र विधिना चरेथ् । कर्मान्ते जलमध्येतु निक्षिपे द्विजयांकुरान् ।। १०.७७ ।।
ajasradīpadānaṃ tu sarvatra vidhinā careth | karmānte jalamadhyetu nikṣipe dvijayāṃkurān || 10.77 ||

Adhyaya:   Dashamo Adhyaya

Shloka :   77

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे दशमोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre daśamo'dhyāyaḥ

Adhyaya:   Dashamo Adhyaya

Shloka :   78

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In