| |
|

This overlay will guide you through the buttons:

अथद्वितीयोऽध्यायः.
athadvitīyo'dhyāyaḥ.
शङ्कुस्थापनम्
अतःपरंप्रवक्ष्यामि शङ्कुस्थापनमुत्तमं । मेषन्तथैववृषभङ्गते सूर्येदिनेतथा ॥ २.१ ॥
ataḥparaṃpravakṣyāmi śaṅkusthāpanamuttamaṃ . meṣantathaivavṛṣabhaṅgate sūryedinetathā .. 2.1 ..
कृत्वासमतलांभूमिं गोमयेनतुलेवयेथ् । तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः ॥ २.२ ॥
kṛtvāsamatalāṃbhūmiṃ gomayenatulevayeth . tadbahibhrāmayetsū tradvayantenai vamānataḥ .. 2.2 ..
प्राचीसाधनम्
पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेथ् । ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे ॥ २.३ ॥
pūrvāhṇecāparāhṇeca śaṅkuchāyāntulāñchayeth . tatassūtratrayaṃvāthapāti yecchaṅkumathyame .. 2.3 ..
भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेथ् । प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेथ् ॥ २.४ ॥
bhrāmayedadhiker'ṣantu nyūnetāvadvivardhayeth . prācīntatsūtramānena madhyamenai vakalbayeth .. 2.4 ..
उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकं । पञ्चगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेथ् ॥ २.५ ॥
udaksūtraṃbhavettatra kṛtvātucaturaśrakaṃ . pañcagavyenasaṃprokṣya puṇyāhamapivācayeth .. 2.5 ..
वास्तुपद देवतापूजनम्एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेथ् । ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः ॥ २.६ ॥
vāstupada devatāpūjanamekāśītipadānkṛtvāvāstu devānprapūjayeth . īśānādi samabhyarcya dvātriṃśatbadabhāginaḥ .. 2.6 ..
ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकं । आदित्यंसत्यकंभृशमन्त रिक्षञ्चपूर्वगान् ॥ २.७ ॥
īśānañcaivaparjanyaṃ jayastañcamahendrakaṃ . ādityaṃsatyakaṃbhṛśamanta rikṣañcapūrvagān .. 2.7 ..
अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा । गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः ॥ २.८ ॥
agniḥpūṣācavitatha grahākṣatayamāstathā . gantharvobhṛṅgarājarṣī dakṣiṇepadadevatāḥ .. 2.8 ..
पश्चिमेनिरृतिश्चैव दौवारिकस्तथैवच । सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा ॥ २.९ ॥
paścimenirṛtiścaiva dauvārikastathaivaca . sugrīvaḥpuṣpadantaśca varuṇaścāsurastathā .. 2.9 ..
शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः । उत्तरेजवनोनाग मुख्यौभल्लाट एवच ॥ २.१० ॥
śoṣaṇaścaivarāgaścate cāṣṭaukadhitāssurāḥ . uttarejavanonāga mukhyaubhallāṭa evaca .. 2.10 ..
सोमोर्ऽगलोऽदितिश्चैव सूरिदेवस्तथैवच । ब्रह्मानवपदंभुङ्कै वास्तुमध्येविशेषतः ॥ २.११ ॥
somor'galo'ditiścaiva sūridevastathaivaca . brahmānavapadaṃbhuṅkai vāstumadhyeviśeṣataḥ .. 2.11 ..
अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा । ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः ॥ २.१२ ॥
aryamādaṇḍa bhṛccaivapāśabhṛddhanadastathā . brahmaṇaścacaturdikṣu sthitāṣṣaṭpadabhāginaḥ .. 2.12 ..
अपश्चैवापवत्सश्च सवितासावित्र एवच । इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच ॥ २.१३ ॥
apaścaivāpavatsaśca savitāsāvitra evaca . indraścaivatathendrājo rudrorudrāja evaca .. 2.13 ..
एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः । चरकीदेवतारिश्च पूतनापापराक्षसी ॥ २.१४ ॥
etedvipadabhoktāro vidikṣaṣṭausthitāssurāḥ . carakīdevatāriśca pūtanāpāparākṣasī .. 2.14 ..
ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः । एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेथ् ॥ २.१५ ॥
īśānādiṣukoṇeṣu bāhyasthāḥpadavarjitāḥ . evaṃ vinyasyadevāṃntu vāstu devaṃ prakalpayeth .. 2.15 ..
वास्तुपुरुषलक्षणम्-पूजावास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेथ् । हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः ॥ २.१६ ॥
vāstupuruṣalakṣaṇam-pūjāvāstunaśśira īśānepādau nairṛtikecareth . hastausaritpataujñeyāvagnau bāhurudāhṛtaḥ .. 2.16 ..
अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके । नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके ॥ २.१७ ॥
apikaṇṭhaitiproktaṃ hṛdayañcāpavatsake . nābhirbrahmaṇisaṃkhyātā kukṣassavitṛsaṃjñake .. 2.17 ..
इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः । पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेथ् ॥ २.१८ ॥
indraindrājake guhyamūrumūlevidhānataḥ . pārśvantudakṣiṇaṃ proktaṃvāmamevaṃ prakalpayeth .. 2.18 ..
शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः । पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेथ् ॥ २.१९ ॥
śetevāstubhuvaṃ prāpyavāstudevastvadhomukhaḥ . puṇyāhaṃvācayitvātu prokṣaṇaiḥprokṣaṇañcareth .. 2.19 ..
पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेथ् । नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः ॥ २.२० ॥
puṣpairgandhaistathādhūpairdī paiścāpiprapūjayeth . namaskāraiścasaṃyuktaiḥ praṇavādyaissvanāmabhiḥ .. 2.20 ..
शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेथ् । वास्तुदेहेऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः ॥ २.२१ ॥
śalyaparīkṣā pūjanāntespṛśetkartā yamaṅgantannirīkṣayeth . vāstudehe'pitatraivaśalyaṃ brūyādyathārthataḥ .. 2.21 ..
अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः । कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेथ् ॥ २.२२ ॥
astiśalyaṃśirassparśe taddhastadvayamānataḥ . kaṇṭhasparśegalecaiva hastamātresamādiśeth .. 2.22 ..
उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेथ् । हस्तमात्रैकरस्पर्शात्खट्यापादंसमादिशेथ् ॥ २.२३ ॥
upasparśāttribhirhāstai śśruṅkhalāśalyamādiśeth . hastamātraikarasparśātkhaṭyāpādaṃsamādiśeth .. 2.23 ..
बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः । गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः ॥ २.२४ ॥
bahusaṃsparśanātkartu raṅgārastutrihastataḥ . gulbhaisarpādibhirduṣṭaṃ vitastidvayamānataḥ .. 2.24 ..
पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः । कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेथ् ॥ २.२५ ॥
pādekaṇṭakamityuktaṃ ṣaḍvitastipramāṇataḥ . kaniṣṭhāṅguṣṭhayosspṛrśāddhastantatrasamācareth .. 2.25 ..
व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरं । शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः ॥ २.२६ ॥
vyayādhikecaturhāste jānusparśāttataḥparaṃ . śalyaṃviśodhyabhūmintāṃ talaṅkṛtvāsamānataḥ .. 2.26 ..
पञ्चगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेथ् । वास्तुदेवताबलिः द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः ॥ २.२७ ॥
pañcagavyenasaṃprokṣya vāstudevānprapūjayeth . vāstudevatābaliḥ droṇandroṇārthakaṃvāpitaṇḍulānpācayettataḥ .. 2.27 ..
दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेथ् । ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेथ् ॥ २.२८ ॥
dadhiguḍājyasaṃyuktaṃ sarveṣāñcabalindadeth . brahmadīnāṃnamostaṃvā svāhāstaṃvābalirbhaveth .. 2.28 ..
कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेथ् ॥ २.२९ ॥
kṛtvātu balidānañca puṇyāhamapivācayeth .. 2.29 ..
इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयोऽध्यायः
itiśrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvitīyo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In