Bhrigu Samhita

Dvitiya Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथद्वितीयोऽध्यायः.
athadvitīyo'dhyāyaḥ.
शङ्कुस्थापनम्
अतःपरंप्रवक्ष्यामि शङ्कुस्थापनमुत्तमं । मेषन्तथैववृषभङ्गते सूर्येदिनेतथा ।। २.१ ।।
ataḥparaṃpravakṣyāmi śaṅkusthāpanamuttamaṃ | meṣantathaivavṛṣabhaṅgate sūryedinetathā || 2.1 ||
कृत्वासमतलांभूमिं गोमयेनतुलेवयेथ् । तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः ।। २.२ ।।
kṛtvāsamatalāṃbhūmiṃ gomayenatulevayeth | tadbahibhrāmayetsū tradvayantenai vamānataḥ || 2.2 ||
प्राचीसाधनम्
पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेथ् । ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे ।। २.३ ।।
pūrvāhṇecāparāhṇeca śaṅkuchāyāntulāñchayeth | tatassūtratrayaṃvāthapāti yecchaṅkumathyame || 2.3 ||
भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेथ् । प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेथ् ।। २.४ ।।
bhrāmayedadhiker'ṣantu nyūnetāvadvivardhayeth | prācīntatsūtramānena madhyamenai vakalbayeth || 2.4 ||
उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकं । पञ्चगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेथ् ।। २.५ ।।
udaksūtraṃbhavettatra kṛtvātucaturaśrakaṃ | pañcagavyenasaṃprokṣya puṇyāhamapivācayeth || 2.5 ||
वास्तुपद देवतापूजनम्एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेथ् । ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः ।। २.६ ।।
vāstupada devatāpūjanamekāśītipadānkṛtvāvāstu devānprapūjayeth | īśānādi samabhyarcya dvātriṃśatbadabhāginaḥ || 2.6 ||
ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकं । आदित्यंसत्यकंभृशमन्त रिक्षञ्चपूर्वगान् ।। २.७ ।।
īśānañcaivaparjanyaṃ jayastañcamahendrakaṃ | ādityaṃsatyakaṃbhṛśamanta rikṣañcapūrvagān || 2.7 ||
अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा । गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः ।। २.८ ।।
agniḥpūṣācavitatha grahākṣatayamāstathā | gantharvobhṛṅgarājarṣī dakṣiṇepadadevatāḥ || 2.8 ||
पश्चिमेनिरृतिश्चैव दौवारिकस्तथैवच । सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा ।। २.९ ।।
paścimenirṛtiścaiva dauvārikastathaivaca | sugrīvaḥpuṣpadantaśca varuṇaścāsurastathā || 2.9 ||
शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः । उत्तरेजवनोनाग मुख्यौभल्लाट एवच ।। २.१० ।।
śoṣaṇaścaivarāgaścate cāṣṭaukadhitāssurāḥ | uttarejavanonāga mukhyaubhallāṭa evaca || 2.10 ||
सोमोर्ऽगलोऽदितिश्चैव सूरिदेवस्तथैवच । ब्रह्मानवपदंभुङ्कै वास्तुमध्येविशेषतः ।। २.११ ।।
somor'galo'ditiścaiva sūridevastathaivaca | brahmānavapadaṃbhuṅkai vāstumadhyeviśeṣataḥ || 2.11 ||
अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा । ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः ।। २.१२ ।।
aryamādaṇḍa bhṛccaivapāśabhṛddhanadastathā | brahmaṇaścacaturdikṣu sthitāṣṣaṭpadabhāginaḥ || 2.12 ||
अपश्चैवापवत्सश्च सवितासावित्र एवच । इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच ।। २.१३ ।।
apaścaivāpavatsaśca savitāsāvitra evaca | indraścaivatathendrājo rudrorudrāja evaca || 2.13 ||
एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः । चरकीदेवतारिश्च पूतनापापराक्षसी ।। २.१४ ।।
etedvipadabhoktāro vidikṣaṣṭausthitāssurāḥ | carakīdevatāriśca pūtanāpāparākṣasī || 2.14 ||
ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः । एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेथ् ।। २.१५ ।।
īśānādiṣukoṇeṣu bāhyasthāḥpadavarjitāḥ | evaṃ vinyasyadevāṃntu vāstu devaṃ prakalpayeth || 2.15 ||
वास्तुपुरुषलक्षणम्-पूजावास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेथ् । हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः ।। २.१६ ।।
vāstupuruṣalakṣaṇam-pūjāvāstunaśśira īśānepādau nairṛtikecareth | hastausaritpataujñeyāvagnau bāhurudāhṛtaḥ || 2.16 ||
अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके । नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके ।। २.१७ ।।
apikaṇṭhaitiproktaṃ hṛdayañcāpavatsake | nābhirbrahmaṇisaṃkhyātā kukṣassavitṛsaṃjñake || 2.17 ||
इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः । पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेथ् ।। २.१८ ।।
indraindrājake guhyamūrumūlevidhānataḥ | pārśvantudakṣiṇaṃ proktaṃvāmamevaṃ prakalpayeth || 2.18 ||
शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः । पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेथ् ।। २.१९ ।।
śetevāstubhuvaṃ prāpyavāstudevastvadhomukhaḥ | puṇyāhaṃvācayitvātu prokṣaṇaiḥprokṣaṇañcareth || 2.19 ||
पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेथ् । नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः ।। २.२० ।।
puṣpairgandhaistathādhūpairdī paiścāpiprapūjayeth | namaskāraiścasaṃyuktaiḥ praṇavādyaissvanāmabhiḥ || 2.20 ||
शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेथ् । वास्तुदेहेऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः ।। २.२१ ।।
śalyaparīkṣā pūjanāntespṛśetkartā yamaṅgantannirīkṣayeth | vāstudehe'pitatraivaśalyaṃ brūyādyathārthataḥ || 2.21 ||
अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः । कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेथ् ।। २.२२ ।।
astiśalyaṃśirassparśe taddhastadvayamānataḥ | kaṇṭhasparśegalecaiva hastamātresamādiśeth || 2.22 ||
उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेथ् । हस्तमात्रैकरस्पर्शात्खट्यापादंसमादिशेथ् ।। २.२३ ।।
upasparśāttribhirhāstai śśruṅkhalāśalyamādiśeth | hastamātraikarasparśātkhaṭyāpādaṃsamādiśeth || 2.23 ||
बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः । गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः ।। २.२४ ।।
bahusaṃsparśanātkartu raṅgārastutrihastataḥ | gulbhaisarpādibhirduṣṭaṃ vitastidvayamānataḥ || 2.24 ||
पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः । कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेथ् ।। २.२५ ।।
pādekaṇṭakamityuktaṃ ṣaḍvitastipramāṇataḥ | kaniṣṭhāṅguṣṭhayosspṛrśāddhastantatrasamācareth || 2.25 ||
व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरं । शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः ।। २.२६ ।।
vyayādhikecaturhāste jānusparśāttataḥparaṃ | śalyaṃviśodhyabhūmintāṃ talaṅkṛtvāsamānataḥ || 2.26 ||
पञ्चगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेथ् । वास्तुदेवताबलिः द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः ।। २.२७ ।।
pañcagavyenasaṃprokṣya vāstudevānprapūjayeth | vāstudevatābaliḥ droṇandroṇārthakaṃvāpitaṇḍulānpācayettataḥ || 2.27 ||
दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेथ् । ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेथ् ।। २.२८ ।।
dadhiguḍājyasaṃyuktaṃ sarveṣāñcabalindadeth | brahmadīnāṃnamostaṃvā svāhāstaṃvābalirbhaveth || 2.28 ||
कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेथ् ।। २.२९ ।।
kṛtvātu balidānañca puṇyāhamapivācayeth || 2.29 ||
इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयोऽध्यायः
itiśrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvitīyo'dhyāyaḥ

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In