Bhrigu Samhita

Dwadasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ द्वादशोऽध्यायः.
atha dvādaśo'dhyāyaḥ.

Adhyaya:   Dwadasho Adhyaya

Shloka :   0

भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेथ् । स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रविथ् ।। १२.१ ।।
athapradoṣe dharmātmā jalasthaṃ devamuddhareth | snānadravyāṇi cāhṛtya devaṃ saṃsnāpya mantravith || 12.1 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   1

क्ष्ॐअपट्टादिना छाद्य मणिहेमादिकैः पुनः । विविधैः पुष्पमालाद्यैरलङ्कृत्य मनोहरं ।। १२.२ ।।
kṣॐapaṭṭādinā chādya maṇihemādikaiḥ punaḥ | vividhaiḥ puṣpamālādyairalaṅkṛtya manoharaṃ || 12.2 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   2

यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् । तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणं ।। १२.३ ।।
yāna māropya deveśaṃ svaktisūktaṃ samuccaran | toyadhārāṃ puraskṛtya nītvā grāmaṃ pradakṣiṇaṃ || 12.3 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   3

श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः । उत्तरे यागशालायां वास्तु होमं समाचरेथ् ।। १२.४ ।।
śvabhrasya paścime bhāge sthāpayitvā viśeṣataḥ | uttare yāgaśālāyāṃ vāstu homaṃ samācareth || 12.4 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   4

मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा । संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके ।। १२.५ ।।
mathitvāgniṃ pragṛhṇīyā dvāstu homāgnimeva vā | saṃskṛtya vidhinādāya praṇaye dgārhapatyake || 12.5 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   5

त्रिस्संस्कृतो लौकिकाग्निर्मथिताग्निसमो भवेथ् । आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेथ् ।। १२.६ ।।
trissaṃskṛto laukikāgnirmathitāgnisamo bhaveth | āghāraṃ vidhivatkṛtvā vaiṣṇavāntaṃ samācareth || 12.6 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   6

ततोऽन्वाहार्यकुण्डे च पश्चादाहवनीयके । आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमाथ् ।। १२.७ ।।
tato'nvāhāryakuṇḍe ca paścādāhavanīyake | āvasathyetatassabhye tataḥpadmānalekramāth || 12.7 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   7

सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेथ् । द्वात्रिंशत्प्रस्थसंपूर्णं घटमादायचात्वरः ।। १२.८ ।।
sūtroktena vidhānena sarvatrāghāramācareth | dvātriṃśatprasthasaṃpūrṇaṃ ghaṭamādāyacātvaraḥ || 12.8 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   8

इषे त्वोर्जेऽत्वादि जपन्तन्तुना परिवेष्ट्य च । शुची वो हव्यऽ इत्युक्त्वा कुंभप्रक्षालनं चरेथ् ।। १२.९ ।।
iṣe tvorje'tvādi japantantunā pariveṣṭya ca | śucī vo havya' ityuktvā kuṃbhaprakṣālanaṃ careth || 12.9 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   9

नदीतोयं समादाय समुत्पूय च पूरयेथ् । वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात्प्रयत्नतः ।। १२.१० ।।
nadītoyaṃ samādāya samutpūya ca pūrayeth | vastrayugmena cāveṣṭya alaṅkuryātprayatnataḥ || 12.10 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   10

एलातक्कोलकर्पूरैर्गन्धोशीराक्षतैःक्रमाथ् । अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः ।। १२.११ ।।
elātakkolakarpūrairgandhośīrākṣataiḥkramāth | anyairgandhayutaiḥ puṣpairvāsayitvā vidhānataḥ || 12.11 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   11

सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः । गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेथ् ।। १२.१२ ।।
suvarṇaratnadhātūṃśca nyasitvā mantravittamaḥ | govālakuśadarbhaiśca kṛtaṃ kūrcaṃ tu nikṣipeth || 12.12 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   12

अथ वा निक्षिपेत्कूर्चं कृतं दर्भैस्तु केवलैः । अस्थि रत्नं सिरा स्तन्तुर्मांसो मृत्स्ना प्रकीर्तिता ।। १२.१३ ।।
atha vā nikṣipetkūrcaṃ kṛtaṃ darbhaistu kevalaiḥ | asthi ratnaṃ sirā stanturmāṃso mṛtsnā prakīrtitā || 12.13 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   13

शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च । शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितं ।। १२.१४ ।।
śoṇitaṃ raktamṛdbhintu jalaṃ medastathaiva ca | śukrantu kūrcamityuktaṃ vastraṃ syāccarma vaiṣṭitaṃ || 12.14 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   14

सप्त धातव इत्येते कुंभेषु करकेषु च । एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः ।। १२.१५ ।।
sapta dhātava ityete kuṃbheṣu karakeṣu ca | eteṣvekaṃ vinākuryānnāsti tatrāsya sannidhiḥ || 12.15 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   15

देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च । अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः ।। १२.१६ ।।
devasya dakṣiṇe pārśve kuṃbhaṃ tatra niveśya ca | alaṅkṛtastathācāryo vastrābharaṇakuṇḍalaiḥ || 12.16 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   16

स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनं । कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखोऽपिवा ।। १२.१७ ।।
sraggandhairveṣṭito dhṛtmā mukhasyoṣṇīṣabandhanaṃ | kuṃbhasya dakṣiṇe bhāge prāṅmukhodaṅmukho'pivā || 12.17 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   17

स्वस्तिकासन मास्थाय ऋजुकायः समाहितः । ललाटादिषु स्थानेषु केशवादीन्प्रणम्यच ।। १२.१८ ।।
svastikāsana māsthāya ṛjukāyaḥ samāhitaḥ | lalāṭādiṣu sthāneṣu keśavādīnpraṇamyaca || 12.18 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   18

अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु । पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेथ् ।। १२.१९ ।।
akārādyakṣaraṃ sarvaṃ nyasitvā sarvasandhiṣu | paścātkuṃbhaṃ susaṃtpṛśya kramātsūktādikaṃ japeth || 12.19 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   19

आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च । सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परं ।। १२.२० ।।
ātmasūktantato japtvā pauruṣaṃ sūktameva ca | sūktamekākṣaraṃ japtvā viṣṇusūkta mataḥ paraṃ || 12.20 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   20

श्रीभूसूक्तं ततो जप्त्वा सहस्रशीर्षंऽसमुच्चरन् । वैष्णवं तु ततोजप्त्वा ध्यायेत्सम्यक्समाहितः ।। १२.२१ ।।
śrībhūsūktaṃ tato japtvā sahasraśīrṣaṃ'samuccaran | vaiṣṇavaṃ tu tatojaptvā dhyāyetsamyaksamāhitaḥ || 12.21 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   21

प्राणायामं ततः कुर्यात्रेचपूरककुंभकैः । एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधं ।। १२.२२ ।।
prāṇāyāmaṃ tataḥ kuryātrecapūrakakuṃbhakaiḥ | etatphalaṃ kramādvakṣye trividhaṃ tatpṛthagvidhaṃ || 12.22 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   22

तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकं । पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः ।। १२.२३ ।।
tatraiva recakaṃ pūrvaṃ sarvapāpasyadāhakaṃ | paścāttu pūrakaṃ kuryā damṛtāpyāyanaṃ tataḥ || 12.23 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   23

तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेथ् । तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेथ् ।। १२.२४ ।।
tṛtīyaṃ kuṃbhakaṃ kuryā damṛtatvaṃ ca saṃsmareth | tasmātsarvaprayatnena recakādīni kārayeth || 12.24 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   24

कुंभगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः । अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेथ् ।। १२.२५ ।।
kuṃbhagantu jalaṃ smṛtvā vāruṇaṃ maṇḍalaṃ budhaḥ | ardhacandrākṛtiṃ smṛtvā tasya bījākṣaraṃ nyaseth || 12.25 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   25

तमोङ्कारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलं । आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेथ् ।। १२.२६ ।।
tamoṅkāreṇa saṃveṣṭya bandhayuktaṃ? tu niśmalaṃ | ādityamaṇḍalāntasthaṃ devaṃ tatraiva cāhvayeth || 12.26 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   26

आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितं । पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनं ।। १२.२७ ।।
ādibījaṃ suvarṇābhaṃ praṇavaiḥ pariveṣṭitaṃ | paścāddevaṃ samabhyarcya kuryā darghyānta marcanaṃ || 12.27 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   27

बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेथ् । श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेथ् ।। १२.२८ ।।
biṃbaṃ kuṃbhaṃ ca saṃgṛhya snānaśvabhre niveśayeth | śvabhrasya pūrvabhāge tu daṇḍapaṅktiṃ ca kārayeth || 12.28 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   28

कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु । देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेथ् ।। १२.२९ ।।
kalaśaiḥ snāpayetsamya kcaturdaśabhirevatu | devaṃ sarvatra saṃsnāpya dīpāntaṃ ca samarcayeth || 12.29 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   29

नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः । एवं देव्यौ समादाय स्नापये दत्वरं बुधः- ।। १२.३० ।।
nairṛte viṣṭare nyasya nameddevāṃ tsamāhitaḥ | evaṃ devyau samādāya snāpaye datvaraṃ budhaḥ- || 12.30 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   30

पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च । पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः ।। १२.३१ ।।
pādyamācamanaṃ datvā devadevaṃ praṇamya ca | pātraṃ tu taṇḍulaiḥ pūrṇaṃ gṛhītvātra viśeṣataḥ || 12.31 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   31

सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेथ् । अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि ।। १२.३२ ।।
sauvarṇaṃ rājataṃ vāpi kautukaṃ tatra nikṣipeth | atha vā tantu māhṛtya nyasitvā taṇḍulopari || 12.32 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   32

तांबूलसहिते पात्रे? देवस्याग्रे निधायच । पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन् ।। १२.३३ ।।
tāṃbūlasahite pātre? devasyāgre nidhāyaca | puṇyāhaṃ vācya tatkālesvastisūktaṃ samuccaran || 12.33 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   33

देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः । स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमाथ् ।। १२.३४ ।।
devasya dakṣiṇehaste devyoryai vāmahastayoḥ | svastidā' vītimantreṇa kautukaṃ bandhayetkramāth || 12.34 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   34

वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् । षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेथ् ।। १२.३५ ।।
vedamantrajña ācāryo rakṣāmantraṃ samuccaran | ṣaḍdroṇaṃ dhānyamardhaṃ vā vedikopari cāstareth || 12.35 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   35

तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि । तदग्धं यवमादाय तदर्धं तिल्वमेव च ।। १२.३६ ।।
tadardhaṃ taṇḍulāṃścaiva tadagdhaṃ tu tilānapi | tadagdhaṃ yavamādāya tadardhaṃ tilvameva ca || 12.36 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   36

अण्डजं मुण्डजं चैवरोमजं वामजं तथा । चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि ।। १२.३७ ।।
aṇḍajaṃ muṇḍajaṃ caivaromajaṃ vāmajaṃ tathā | carmajaṃ cāstaretpañca śayanaṃ vedikopari || 12.37 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   37

अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेथ् । मूर्धोपधानं कर्तव्यमूर्ध्वेऽनस्तं समर्चयेथ् ।। १२.३८ ।।
alābhe tu tathaitaiṣāṃ pañcavastrāṇi vāstareth | mūrdhopadhānaṃ kartavyamūrdhve'nastaṃ samarcayeth || 12.38 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   38

देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः । शाययेच्छयने विद्वान्यद्वैष्णवऽमिति ब्रुवन् ।। १२.३९ ।।
devaṃ devyau samādāya yaddigdvāraṃ tathā śiraḥ | śāyayecchayane vidvānyadvaiṣṇava'miti bruvan || 12.39 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   39

देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमाथ् । उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? ।। १२.४० ।।
devyoścāpi tathā kuryāttattatsūktaṃ japetkramāth | uttarācchādanaṃ kuryādgalāntaṃ tatra nikṣipet? || 12.40 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   40

शय्यावेद्यास्तुपरितस्सर्वान्देवान्त्समर्चयेर्थ् । इशानादिक्रमाद्देवान्बल्यन्तन्तु समर्चयेथ् ।। १२.४१ ।।
śayyāvedyāstuparitassarvāndevāntsamarcayerth | iśānādikramāddevānbalyantantu samarcayeth || 12.41 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   41

शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ । अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान्क्रमाथ् ।। १२.४२ ।।
śaṅkaraṃ balirakṣaṃ ca vāgdevīṃ baliśrakrakau | agniṃ pavitraṃ śailūṣaṃ prācyāṃ pratyaṅmukhānkramāth || 12.42 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   42

भ्ॐअं गुहं च दुर्गां च यमं मन्दं च नैरृतिं । रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान् ।। १२.४३ ।।
bhॐaṃ guhaṃ ca durgāṃ ca yamaṃ mandaṃ ca nairṛtiṃ | rohiṇīṃ saptamātṝśca dakṣiṇe cottarāmukhān || 12.43 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   43

पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमाथ् । वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च ।। १२.४४ ।।
paścime nairṛtādyādīnarcayettadanukramāth | vaiṣṇavīṃ puruṣaṃ caiva budhaṃ jyeṣṭhāṃ tathaiva ca || 12.44 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   44

पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेथ् । वायव्यादीशपर्यस्तं दक्षिणाभिमूखान्क्रमाथ् ।। १२.४५ ।।
puṣparakṣakavāyū ca prāṅmukhāṃśca samarcayeth | vāyavyādīśaparyastaṃ dakṣiṇābhimūkhānkramāth || 12.45 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   45

शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि । भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेथ् ।। १२.४६ ।।
śukraṃ caiva bhṛguṃ śāntaṃ tathā sapta ṛṣīnapi | bhāgīrathīṃ kuberaṃ ca candraṃ bhūtāni cār'cayeth || 12.46 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   46

द्वारे द्वारे च धात्रादीन्द्वारदेवान्त्समर्चयेथ् । विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमाथ् ।। १२.४७ ।।
dvāre dvāre ca dhātrādīndvāradevāntsamarcayeth | vimānaṃ parito bhyarcya nyakṣādīnarcayetkramāth || 12.47 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   47

देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः । भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः ।। १२.४८ ।।
devasyāgre prasannātmā pūjayedanapāyinaḥ | bhūtadvayaṃ tathā tārkṣyaṃ tathā caivāmitaṃ budhaḥ || 12.48 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   48

चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः । वेदानध्यापयेद्दिक्षु "ऋचां प्राऽचीरिति श्रुतिः ।। १२.४९ ।।
cakraśaṅkhāravindāni devasyāgrer'cayedbudhaḥ | vedānadhyāpayeddikṣu "ṛcāṃ prā'cīriti śrutiḥ || 12.49 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   49

संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमाथ् । हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतं ।। १२.५० ।।
saṃbhāravedyāmāstīrya dhānyaṃ vastrovarikramāth | hemādipātre ratnādīṃ tsannyasyaivādhidaivataṃ || 12.50 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   50

विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनं । विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः ।। १२.५१ ।।
viṣṇumabhyarcya vidhinā kārayitvādhivāsanaṃ | viṣṇusūktaṃ samuccārya vastreṇācchādayedbudhaḥ || 12.51 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   51

पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतं । पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितं ।। १२.५२ ।।
paścāddhotāramāhūya yathoktaguṇasaṃyutaṃ | pādauprakṣālya cācamya kūrcayuktaṃ samāhitaṃ || 12.52 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   52

अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः । सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः ।। १२.५३ ।।
alaṅkuryācca puṣpādyaiḥ pañcāṅgocitabhūṣaṇaiḥ | sabhyasya pūrvabhāge tu paścimābhimukhaḥsthitaḥ || 12.53 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   53

सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेथ् । होतरेहिऽ पदे उक्तेततो होता समुच्चरेथ् ।। १२.५४ ।।
sabhyādhvaryuṃ samīkṣyaiva hotā praṇavamuccareth | hotarehi' pade uktetato hotā samuccareth || 12.54 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   54

अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेथ् । पूर्ववत्तत्र चस्थित्वा "ओं नमः प्रवक्त्रेऽ ब्रुवन् ।। १२.५५ ।।
adhvaryo deva'tetyuktvā pādau prakṣālya cācameth | pūrvavattatra casthitvā "oṃ namaḥ pravaktre' bruvan || 12.55 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   55

होता च नाम शर्मान्तं संयोज्यैव समुच्चरेथ् । भूते भविष्यऽतीत्युक्त्वा ब्रूयाद्धिंऽकारपूर्वकं ।। १२.५६ ।।
hotā ca nāma śarmāntaṃ saṃyojyaiva samuccareth | bhūte bhaviṣya'tītyuktvā brūyāddhiṃ'kārapūrvakaṃ || 12.56 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   56

भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणं । अदध्यात्समिधोऽध्वर्युः प्रत्योङ्कारं ततोऽनले ।। १२.५७ ।।
bhūrbhuvassuva' rityeva prāṅmukhaśca pradakṣiṇaṃ | adadhyātsamidho'dhvaryuḥ pratyoṅkāraṃ tato'nale || 12.57 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   57

होत्राग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते । राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेथ् ।। १२.५८ ।।
hotrāgne mahā'mityukteprabhauḥ pravara iṣyate | rājño vā rājapatmyā vā tathāmātyasya vā bhaveth || 12.58 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   58

ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेथ् । अथ वा कारयेद्विद्वान्काश्यप्रवरं वदन् ।। १२.५९ ।।
grāmaścedyajamānastu vasiṣṭhapravaraṃ vadeth | atha vā kārayedvidvānkāśyapravaraṃ vadan || 12.59 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   59

वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि । तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेथ् ।। १२.६० ।।
vaiśyādanyatra jātīyo yajamāno bhavedyadi | tasya tu pravaraṃ hitvā kāśyapapravaraṃ vadeth || 12.60 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   60

तत "आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः । विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेथ् ।। १२.६१ ।।
tata "āyātu bhagavā'nuktvā paścimadiṅmukhaḥ | viṣṇvādi bhūta paryantaṃ sarvamūrtī stadāhvayeth || 12.61 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   61

ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः । आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेथ् ।। १२.६२ ।।
nanadhoktena mārgeṇa pārṣadānāhvayedbudhaḥ | āvāhana krameṇaiva nirupyā'jyāhutīryajeth || 12.62 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   62

सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकं । स्वस्तिचैऽवेति हुत्वातु तथा चैव प्रजापतेःऽ ।। १२.६३ ।।
sabhyāgniṃ ca paristīrya prāṇāyāmādipūrvakaṃ | svasticai'veti hutvātu tathā caiva prajāpateḥ' || 12.63 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   63

अग्निर्धीमतऽयेत्युक्त्वा आदित्येभ्यऽस्तथैव च । विश्वेभ्यो देवेभ्यऽश्चैव मरुद्गणेभ्यऽएव च ।। १२.६४ ।।
agnirdhīmata'yetyuktvā ādityebhya'stathaiva ca | viśvebhyo devebhya'ścaiva marudgaṇebhya'eva ca || 12.64 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   64

भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेथ् । दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते ।। १२.६५ ।।
bhūragnaye'caivamādyāścatasro vyāhṛtīryajeth | daśabhiśsataśastvetaissahasrāhutirucyate || 12.65 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   65

स्रुवेण स्रावयन्विद्वानविच्छिन्नं समाचरेथ् । विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च ।। १२.६६ ।।
sruveṇa srāvayanvidvānavicchinnaṃ samācareth | viṣṇusūktaṃ samuccārya sūktaṃ pauruṣameva ca || 12.66 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   66

श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवं । एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतं ।। १२.६७ ।।
śrīsūktaṃ bhūmidaivatya matodevādi vaiṣṇavaṃ | ekākṣarādisūktaṃ tu viṣṇugāyatriyā yutaṃ || 12.67 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   67

एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयतां । एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेथ् ।। १२.६८ ।।
etaintu saptabhissūktaiścaturāvartya hūyatāṃ | etatkartumaśaktaścetsakṛdvātra samācareth || 12.68 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   68

अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा । वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन ।। १२.६९ ।।
aṣṭākṣareṇa mantreṇa dvādaśākṣarakeṇa vā | vaiṣṇavaṃ viṣṇugāyatrīṃ juhuyāditi ke cana || 12.69 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   69

ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमं । यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः ।। १२.७० ।।
tataścāhāvanīyāgnikuṇḍe samyagyathākramaṃ | yajetpuruṣasūktaṃ tu ṣoḍaśāvartya yatnataḥ || 12.70 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   70

अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयतां । ब्राह्मञ्च व्याहृतीश्चैव जयादीन्जुहुयात्क्रमाथ् ।। १२.७१ ।।
anvāhārvāgnikuṇḍe tu viṣṇusūktaṃ suhūyatāṃ | brāhmañca vyāhṛtīścaiva jayādīnjuhuyātkramāth || 12.71 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   71

श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके । आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकं ।। १२.७२ ।।
śrīsūktaṃ vaiṣṇavaṃ caiva juhuyādgārhapatyake | āvasadthye viśeṣeṇa vaiṣṇavaṃ rudrasūktakaṃ || 12.72 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   72

महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकं । पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतं ।। १२.७३ ।।
mahīsūktaṃ ca juhuyatsūktamekākṣarādikaṃ | paiṇḍarīke tu juhuyātpāramātmikasaṃyutaṃ || 12.73 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   73

रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे । घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः ।। १२.७४ ।।
raktābjaṃ bilvapatraṃ ca śvetābjānāmasaṃbhave | ghṛtenāplutya juhuyādviṣṇugāyatriyā budhaḥ || 12.74 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   74

समिदाज्यं चरुर्लाजाः सर्षपाश्च यवास्तथा । तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा ।। १२.७५ ।।
samidājyaṃ carurlājāḥ sarṣapāśca yavāstathā | tilaṃ tilvaṃ tathā mudgā māṣāssakturguḍaṃ tathā || 12.75 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   75

मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितं । एतैस्सप्तदशद्रव्यैर्वैष्णवं जुहुयाद्बुधः ।। १२.७६ ।।
madhvapūpā dadhi kṣīraṃ homadravyamitīritaṃ | etaissaptadaśadravyairvaiṣṇavaṃ juhuyādbudhaḥ || 12.76 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   76

जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयतां । सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेथ् ।। १२.७७ ।।
juhvācaivopajuhvā ca viṣṇusūktaṃ suhūyatāṃ | sabhye ca vaiṇḍarīke ca sviṣṭākāraṃ vinā careth || 12.77 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   77

अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेथ् । ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमाथ् ।। १२.७८ ।।
agniṣvāhavanīyādiṣvantahomaṃ samācareth | ṛgādīṃśca caturdikṣu vedānadhyāpayetkramāth || 12.78 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   78

एवमध्ययनं प्रोक्तमृचां प्राचीऽरिति श्रुतिः । नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमाथ् ।। १२.७९ ।।
evamadhyayanaṃ proktamṛcāṃ prācī'riti śrutiḥ | nṛttaigenyaiśca vādyaiśca rātriśeṣaṃ nayatkramāth || 12.79 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   79

ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः । ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश ।। १२.८० ।।
tataḥprabhāte dharmātmā snātvāsnānavidhānataḥ | brahmayajñaṃ ca kṛtvā tu japetsūktāni dvādaśa || 12.80 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   80

पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवथ् । पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च ।। १२.८१ ।।
pādau prakṣyālya cācamya devānuddhāpya mantravath | pūrvavastraṃ visṛjyaiva punaranyadvibhūṣya ca || 12.81 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   81

ब्रह्मस्थाने विशेषेण पीठं सम्यक्प्रकल्पयेथ् । तदूर्ध्वे कल्पयेद्विद्वान्नवभागं विभज्य च ।। १२.८२ ।।
brahmasthāne viśeṣeṇa pīṭhaṃ samyakprakalpayeth | tadūrdhve kalpayedvidvānnavabhāgaṃ vibhajya ca || 12.82 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   82

पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेथ् । सुधया परिपूर्यैव क्ष्ॐएनाच्छादयेद्बुधः ।। १२.८३ ।।
pūrvoktena krameṇaiva ratnanyāse samācareth | sudhayā paripūryaiva kṣॐenācchādayedbudhaḥ || 12.83 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   83

यजमानस्तु तत्काले आचार्यादीन्प्रणम्यच । सपादनवनिष्कं च गुरवे दक्षिणां ददेथ् ।। १२.८४ ।।
yajamānastu tatkāle ācāryādīnpraṇamyaca | sapādanavaniṣkaṃ ca gurave dakṣiṇāṃ dadeth || 12.84 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   84

प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा । सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च ।। १२.८५ ।।
pratyekaṃ sthāpakādīnāṃ pañcaniṣkaṃ dadettadā | sabhyādhvaryorviśeṣeṇa hotuścāpi tathaiva ca || 12.85 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   85

पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककं । अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेथ् ।। १२.८६ ।।
paiṇḍarīkasya cādhvaryoḥ pratyekaṃ pañcaniṣkakaṃ | anyeṣvāhavanīyādiṣvadhvaryūṇāṃ catubhanveth || 12.86 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   86

पषन्द्धामसु चाध्वर्योरन्येषां च पृथक्पृथक् । निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते ।। १२.८७ ।।
paṣanddhāmasu cādhvaryoranyeṣāṃ ca pṛthakpṛthak | niṣkaṃ pādādhikaṃ dadyātsaṃpūrṇamiti paṭhyate || 12.87 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   87

आचार्यस्य नियोगेन दक्षिणादानमीरितं । यजमानस्स्वतन्त्रेण न कुर्यादिति शासनं ।। १२.८८ ।।
ācāryasya niyogena dakṣiṇādānamīritaṃ | yajamānassvatantreṇa na kuryāditi śāsanaṃ || 12.88 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   88

हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः । अदक्षिणं तु यजनं निष्फलं त्विति शासनं ।। १२.८९ ।।
hantyalpadakṣiṇo yajño yajamānaṃ viśeṣataḥ | adakṣiṇaṃ tu yajanaṃ niṣphalaṃ tviti śāsanaṃ || 12.89 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   89

मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितं । तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन् ।। १२.९० ।।
muhūrte samanuprāpte vādyaghoṣasamanvitaṃ | toyadhārāsamāyuktaṃ svastisūktaṃ samuccaran || 12.90 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   90

आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमाथ् । नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतं ।। १२.९१ ।।
ācāryaḥ kuṃbhamādāya vrajetpūrvaṃ tataḥkramāth | nayeyusthsāpakāḥ paścāddevaṃ depyādisaṃyutaṃ || 12.91 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   91

प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च । पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते ।। १२.९२ ।।
pradakṣiṇaṃ śanaigantvā devāgāraṃ praviśya ca | pīṭhasya dakṣiṇe bhāge dhānyapīṭhe prakalpite || 12.92 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   92

आचार्यस्सन्न्यसेत्कुंभं देवं चादायचात्वरः । कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ।। १२.९३ ।।
ācāryassannyasetkuṃbhaṃ devaṃ cādāyacātvaraḥ | kautukaṃ brahmasthāne tu sthāpayitvā vicakṣaṇaḥ || 12.93 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   93

भूरसि भूंऽ इत्युक्त्वा पीठे देवं सुयोजयेथ् । तस्य दक्षिणपाशेन्व्तु श्रीदेवीं स्थापयेद्बुधः ।। १२.९४ ।।
bhūrasi bhūṃ' ityuktvā pīṭhe devaṃ suyojayeth | tasya dakṣiṇapāśenvtu śrīdevīṃ sthāpayedbudhaḥ || 12.94 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   94

तथैव वामपाशेन्व्तु भूमिं कुर्यात्प्रतिष्ठितां । देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवं ।। १२.९५ ।।
tathaiva vāmapāśenvtu bhūmiṃ kuryātpratiṣṭhitāṃ | devasya vāmabhāge tu sthāpayedbiṃbamotsavaṃ || 12.95 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   95

स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः । विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा ।। १२.९६ ।।
snāpanaṃ baliberaṃ ca dakṣiṇe sthāpayedbudhaḥ | viṣṇusūktaṃ ca japtyaiva puruṣasūktayutaṃ tathā || 12.96 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   96

ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक्पृथक् । श्रीभूसूक्तं पृथक्जप्त्वा पश्चान्न्यासं समाचरेथ् ।। १२.९७ ।।
dhruvasūktaṃ vaiṣṇavaṃ ca devībhyāṃ ca pṛthakpṛthak | śrībhūsūktaṃ pṛthakjaptvā paścānnyāsaṃ samācareth || 12.97 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   97

सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः । पादयोरन्तरे विद्वान्यकारं विन्यसेत्ततः ।। १२.९८ ।।
suvabhunvabhūn'rityuktvā cākṣarāṇi viśeṣataḥ | pādayorantare vidvānyakāraṃ vinyasettataḥ || 12.98 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   98

बिंबस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परं । रुक्माभं परमं बीजं सर्वकारणकारणं ।। १२.९९ ।।
biṃbasya hṛdaye samyaṅnyasedbījākṣaraṃ paraṃ | rukmābhaṃ paramaṃ bījaṃ sarvakāraṇakāraṇaṃ || 12.99 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   99

तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतं । पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसं ।। १२.१०० ।।
taruṇārka sahasrābhaṃ brahmeśābhyāṃ namaskṛtaṃ | padmāsanasthaṃ deveśaṃ śrīvatkālaṅkṛtorasaṃ || 12.100 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   100

शङ्खचक्रधरं स्ॐयं सर्वाभरण भूषितं । ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते ।। १२.१०१ ।।
śaṅkhacakradharaṃ sॐyaṃ sarvābharaṇa bhūṣitaṃ | o'mityekākṣaraṃ brahma praṇavaḥ paripaṭhyate || 12.101 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   101

श्रीऽकारं श्रिय इत्युक्त्वा "लऽकारं भुव इत्यपि । कूर्चेनादाय तत्तोयं कुंभस्थं शक्तिसंयुतं ।। १२.१०२ ।।
śrī'kāraṃ śriya ityuktvā "la'kāraṃ bhuva ityapi | kūrcenādāya tattoyaṃ kuṃbhasthaṃ śaktisaṃyutaṃ || 12.102 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   102

इदं विष्णुऽस्समुच्चार्य समादाय समाहितः । आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि ।। १२.१०३ ।।
idaṃ viṣṇu'ssamuccārya samādāya samāhitaḥ | āyātu bhagavā'nuktvādhruvaberasya mūrdhavi || 12.103 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   103

विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं । अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः ।। १२.१०४ ।।
viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakaṃ | acale devadeveśo vyāpya tiṣṭhatīti śrutiḥ || 12.104 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   104

श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः । मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेथ् ।। १२.१०५ ।।
śriye jā'teti mantreṇa śriyamāvāhayedbudhaḥ | medi'nīti ca mantreṇa hariṇīṃ samyagāhvayeth || 12.105 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   105

कौतुकेचौत्सवेचैव स्नापने बलिबेरके । प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमाथ् ।। १२.१०६ ।।
kautukecautsavecaiva snāpane baliberake | praṇidhimuddhṛtya tatkāle dīpāddīpamiva kramāth || 12.106 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   106

ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमाथ् । नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया ।। १२.१०७ ।।
dhruvaberātsamāvāhya kūrcenāvāhayetkramāth | navadhā mārgamālokya yatheṣṭaṃ karturicchayā || 12.107 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   107

अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेथ् । अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेथ् ।। १२.१०८ ।।
avicchinnār'canaṃ nityaṃ vidhinaiva prakalpayeth | aśaktaścettathākartuṃ pratiṣṭhāṃ naiva kārayeth || 12.108 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   108

आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरं । स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च ।। १२.१०९ ।।
āḍhyassarvasamastyāgī cikīrṣurviṣṇumandiraṃ | svārthaṃ kṛtvā tridhaikāṃśaṃ kuṭuṃbārthe vidhāya ca || 12.109 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   109

अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेथ् । आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः ।। १२.११० ।।
aṃśābhyāmavaśiṣṭābhyāṃ vimānārcanamārabheth | āpadyapi ca kaṣṭāyāṃ na druhyedātmane budhaḥ || 12.110 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   110

अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते । तथा प्रकल्पयेद्विद्वान्भूमिभोगेन वै स्थितिं ।। १२.१११ ।।
avicchinnā yathā pūjā vidhinā saṃpravartate | tathā prakalpayedvidvānbhūmibhogena vai sthitiṃ || 12.111 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   111

अर्चकस्यार्ऽचनार्ऽथं च कुटुंबार्थं च यत्नतः । अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा ।। १२.११२ ।।
arcakasyār'canār'thaṃ ca kuṭuṃbārthaṃ ca yatnataḥ | atyantapuṣkalāṃ bhūmiṃ bahusasyocitāṃ tathā || 12.112 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   112

करग्रहादि रहितामर्चकाय समर्पयेथ् । ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयं ।। १२.११३ ।।
karagrahādi rahitāmarcakāya samarpayeth | tataśca tāmrapaṭṭādau lekhya sīmāviniścayaṃ || 12.113 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   113

देवनाम्नैव तां भूमिं दद्यादर्चकजीविकां । इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः ।। १२.११४ ।।
devanāmnaiva tāṃ bhūmiṃ dadyādarcakajīvikāṃ | idamagre prakurvīti tadadhīnā sthitirhareḥ || 12.114 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   114

पिता हरिस्तु भगवानर्चकः पुत्र उच्यते । पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमाथ् ।। १२.११५ ।।
pitā haristu bhagavānarcakaḥ putra ucyate | putrasyana likhennāma sannidhāne pituḥkramāth || 12.115 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   115

अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलं । अथ वा विलिखेद्विद्वान्नाम्ना वा पूजक स्य च ।। १२.११६ ।।
arcakassuprasannātmā harideva hi kevalaṃ | atha vā vilikhedvidvānnāmnā vā pūjaka sya ca || 12.116 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   116

तथार्ऽचकस्य चावासमालयस्य समीपतः । शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते ।। १२.११७ ।।
tathār'cakasya cāvāsamālayasya samīpataḥ | śilābhissudṛḍhaṃ kṛtvā vāsāyāsya praśasyate || 12.117 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   117

अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः । यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः ।। १२.११८ ।।
akleśena yathā jīvedarcakassusamāhitaḥ | yāvaccandradivānāthaṃ tathā kuryātprayatnataḥ || 12.118 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   118

अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान्हरिः । अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः ।। १२.११९ ।।
arcake kleśayuktetu kliśyate bhagavānhariḥ | arcake tu susaṃtuṣṭe tadā tuṣṭo janārdanaḥ || 12.119 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   119

रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच । बिंबे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके ।। १२.१२० ।।
rūpadvayaṃ hareḥ proktaṃ biṃbamarcaka evaca | biṃbe tvāvāhanādarvāksadā sannihitor'cake || 12.120 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   120

पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः । शक्तिलोभमकृत्वैव करोति विभवान्तरं ।। १२.१२१ ।।
punarvicintya dharmātmā yajamāno mudānvitaḥ | śaktilobhamakṛtvaiva karoti vibhavāntaraṃ || 12.121 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   121

पञ्चपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च । विशेष पूजनार्थञ्च हविरर्थं च यत्नतः ।। १२.१२२ ।।
pañcaparvasu saṃkrāntau puṇyāheṣvitareṣu ca | viśeṣa pūjanārthañca havirarthaṃ ca yatnataḥ || 12.122 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   122

स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च । नटनर्तकदासीनाङ्गायकानां चशक्तितः ।। १२.१२३ ।।
snapanārthaṃ cotsavārthaṃ prāyaścittārthameva ca | naṭanartakadāsīnāṅgāyakānāṃ caśaktitaḥ || 12.123 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   123

विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च । वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः ।। १२.१२४ ।।
vidyārthināṃ ca bhaktānāmanyasya vibhavasya ca | vṛttiṃ tuparikalpyaiva bhūrūpāṃ purato hareḥ || 12.124 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   124

ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरं । अन्येषां विभवानां चतथैवान्यपदार्थिनां ।। १२.१२५ ।।
dadātyācāryahaste tu mantrodakapurassaraṃ | anyeṣāṃ vibhavānāṃ catathaivānyapadārthināṃ || 12.125 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   125

तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः । आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमां ।। १२.१२६ ।।
tattannāmnaiva bhūmyādiṃ dāpayeddeśikottamaḥ | ācāryasyāpi tannāmnā kalpayedvṛttimuttamāṃ || 12.126 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   126

एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलं । पशुभृत्यादिभोगांश्च वाहनादीन्विशेषतः ।। १२.१२७ ।।
evaṃ yaḥ kurute bhaktyā aihikāmuṣmikaṃ phalaṃ | paśubhṛtyādibhogāṃśca vāhanādīnviśeṣataḥ || 12.127 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   127

सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयाथ् । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ।। १२.१२८ ।।
suvarṇaratnadhānyādīnatyantaṃ samavāpnuyāth | tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 12.128 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   128

यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयं । पूर्वजातिगतास्तस्य पितरः पितुरन्वये ।। १२.१२९ ।।
yaṃ yaṃ kāmayate sarvantaṃ tamāpnotyasaṃśayaṃ | pūrvajātigatāstasya pitaraḥ pituranvaye || 12.129 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   129

मातृपक्षे च येजातास्तस्य मातामहादयः । सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरं ।। १२.१३० ।।
mātṛpakṣe ca yejātāstasya mātāmahādayaḥ | sarvepi tridivaṃ yānti modante tridive ciraṃ || 12.130 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   130

ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः । यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेथ् ।। १२.१३१ ।।
tato yāsyanti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ | yassamyakpālayedetadadhikaṃ yaśca vardhayeth || 12.131 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   131

आद्येष्टकादि निर्माणफलमेव प्रपद्यते । सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च ।। १२.१३२ ।।
ādyeṣṭakādi nirmāṇaphalameva prapadyate | sarvāśubhavināśaṃ ca labdhvāceṣṭamavāpya ca || 12.132 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   132

अन्ते विमानमारुह्य विष्णोर्याति परं पदं । किं बहूक्तेन विधिना न दैवं केशवात्परं ।। १२.१३३ ।।
ante vimānamāruhya viṣṇoryāti paraṃ padaṃ | kiṃ bahūktena vidhinā na daivaṃ keśavātparaṃ || 12.133 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   133

तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनं । सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदं ।। १२.१३४ ।।
taṃ viṣṇuṃ pūjayennityaṃ sarvasādhanasādhanaṃ | sarvamuktipradaṃ nityaṃ sarvakāmaphalapradaṃ || 12.134 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   134

ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनां । सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनं ।। १२.१३५ ।।
grāmāgrahārayossamyagarcanaṃ tatra vāsināṃ | sarvasiddhipradaṃ nityaṃ putrapautrapravardhanaṃ || 12.135 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   135

सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः । साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते ।। १२.१३६ ।।
sāmānyamagni hotraṃ syādanagnīnāṃ tapodhanāḥ | sāgnīnāmapyavijñātaprāyaścittāya kalpate || 12.136 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   136

तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः ।। १२.१३७ ।।
tasmātkuryādavicchinnamarcanaṃ sarvayatnataḥ || 12.137 ||

Adhyaya:   Dwadasho Adhyaya

Shloka :   137

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वादशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvādaśo'dhyāyaḥ.

Adhyaya:   Dwadasho Adhyaya

Shloka :   138

त्रयोदशोऽध्यायः
trayodaśo'dhyāyaḥ

Adhyaya:   Dwadasho Adhyaya

Shloka :   139

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In