अथद्वात्रिंशोऽध्यायः.
athadvātriṃśo'dhyāyaḥ.
प्रकीर्णकम्.
अतःपरं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमं । ज्येष्ठे मासि तु संप्राप्ते ज्येष्ठानक्षत्र संयुते ।। ३२.१ ।।
ataḥparaṃ pravakṣyāmi jyeṣṭhāyāmutsavakramaṃ | jyeṣṭhe māsi tu saṃprāpte jyeṣṭhānakṣatra saṃyute || 32.1 ||
विष्णोरेव विशेषस्स्यात्सुगन्धं तैलमाहरेथ् । तैलक्रमं प्रवक्ष्यामि श्रुणुध्वं मुनिपुङ्गवाः ।। ३२.२ ।।
viṣṇoreva viśeṣassyātsugandhaṃ tailamāhareth | tailakramaṃ pravakṣyāmi śruṇudhvaṃ munipuṅgavāḥ || 32.2 ||
यागशालां प्रकल्प्यैव सर्वालङ्कालसंयुतां । सभ्यं च पैण्डरीकं च कारयित्वा सलक्षणं ।। ३२.३ ।।
yāgaśālāṃ prakalpyaiva sarvālaṅkālasaṃyutāṃ | sabhyaṃ ca paiṇḍarīkaṃ ca kārayitvā salakṣaṇaṃ || 32.3 ||
तद्दिनस्य तु पूर्वेद्युस्तृतीये पञ्चमेऽपि वा । सप्तमेऽहनि वा चापि अङ्कुरार्पणमाचरेथ् ।। ३२.४ ।।
taddinasya tu pūrvedyustṛtīye pañcame'pi vā | saptame'hani vā cāpi aṅkurārpaṇamācareth || 32.4 ||
आघारं विधिवत्कृत्वा सर्वकार्यमदः परं । वेद्यास्तथोत्तरे पार्श्वे भूम्यामपटमाचरेथ् ।। ३२.५ ।।
āghāraṃ vidhivatkṛtvā sarvakāryamadaḥ paraṃ | vedyāstathottare pārśve bhūmyāmapaṭamācareth || 32.5 ||
चतुस्तालप्रमाणेव विस्तारं निम्नमेव च । निम्नेतु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकं ।। ३२.६ ।।
catustālapramāṇeva vistāraṃ nimnameva ca | nimnetu vinyasedbhāṇḍaṃ dvidroṇaparimāṇakaṃ || 32.6 ||
भूः प्रतिऽऽ ष्ठेति मन्त्रेण निम्ने भाण्डं सुनिक्षिपेथ् । मलयागुरुदारूणि देवदारु तथैव च ।। ३२.७ ।।
bhūḥ prati'' ṣṭheti mantreṇa nimne bhāṇḍaṃ sunikṣipeth | malayāgurudārūṇi devadāru tathaiva ca || 32.7 ||
यानि चात्र सुगन्धीनि देवयोग्यानि तानि वै । गुग्गुलं च समाहृत्य मर्दयित्वासकृत्सकृथ् ।। ३२.८ ।।
yāni cātra sugandhīni devayogyāni tāni vai | guggulaṃ ca samāhṛtya mardayitvāsakṛtsakṛth || 32.8 ||
विष्णुऽगायत्रिया भाण्डे तानि द्रव्याणि निक्षिवेथ् । शरावेण पिधायाथ मृदा च परिलेपयेथ् ।। ३२.९ ।।
viṣṇu'gāyatriyā bhāṇḍe tāni dravyāṇi nikṣiveth | śarāveṇa pidhāyātha mṛdā ca parilepayeth || 32.9 ||
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेथ् । मन्दाग्निना पचेत्तत्तु यावत्तैलागमं भवेथ् ।। ३२.१० ।।
gokarīṣāṇi kāṣṭhāni tasyopari vinikṣipeth | mandāgninā pacettattu yāvattailāgamaṃ bhaveth || 32.10 ||
तावत्कालं पचेद्विद्वान्तैलमाहृत्य संभृतं । वासितानि तु वस्तूनि परिहृत्य तु तत्र वै ।। ३२.११ ।।
tāvatkālaṃ pacedvidvāntailamāhṛtya saṃbhṛtaṃ | vāsitāni tu vastūni parihṛtya tu tatra vai || 32.11 ||
सुगन्धिदैलभाण्डं च ध्यान्यपीठोपरि न्यसेथ् । पूर्वोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेथ् ।। ३२.१२ ।।
sugandhidailabhāṇḍaṃ ca dhyānyapīṭhopari nyaseth | pūrvoktenaiva mantreṇa tantunā pariveṣṭayeth || 32.12 ||
पितॄन्सोमं तथाभ्यर्च्य वनत्पतिमतः परं । तैले तस्मिन्विधानेन अर्घ्यान्तमभिपूजयेथ् ।। ३२.१३ ।।
pitṝnsomaṃ tathābhyarcya vanatpatimataḥ paraṃ | taile tasminvidhānena arghyāntamabhipūjayeth || 32.13 ||
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथैव च । जप्त्वातु विष्णुगायत्रीमष्टोत्तरसहस्रकं ।। ३२.१४ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tathaiva ca | japtvātu viṣṇugāyatrīmaṣṭottarasahasrakaṃ || 32.14 ||
आचार्यस्त्वरितो गत्वा सभ्याग्नेस्तु समीपतः । द्वितालविस्तृतं वृत्तं चतुरङ्गुलमुन्नतं ।। ३२.१५ ।।
ācāryastvarito gatvā sabhyāgnestu samīpataḥ | dvitālavistṛtaṃ vṛttaṃ caturaṅgulamunnataṃ || 32.15 ||
कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितं ।। ३२.१६ ।।
kūrmākṛtivadākāraṃ bilvādyaiḥ parikalpitaṃ || 32.16 ||
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु । देवकार्येषु सर्वेषु तथान्येषु च कर्मसु ।। ३२.१७ ।।
pratiṣṭhāyāmutsave ca japahomārcanādiṣu | devakāryeṣu sarveṣu tathānyeṣu ca karmasu || 32.17 ||
कूर्मपीठं तु गृह्णीयादन्यथा निष्फलं भवेथ् । असीनः कूर्मपीठे तु सभ्याग्नौ जुहुयात्तथा ।। ३२.१८ ।।
kūrmapīṭhaṃ tu gṛhṇīyādanyathā niṣphalaṃ bhaveth | asīnaḥ kūrmapīṭhe tu sabhyāgnau juhuyāttathā || 32.18 ||
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथेव च । जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ।। ३२.१९ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tatheva ca | juhuyātsarvadaivatyaṃ pāramātmikameva ca || 32.19 ||
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेथ् । प्रणिध्यां शङ्खपात्रे वा अग्निमारोपयेत्सुधीः? ।। ३२.२० ।।
mahāvyāhṛtibhirhutvā antahomaṃ samācareth | praṇidhyāṃ śaṅkhapātre vā agnimāropayetsudhīḥ? || 32.20 ||
तैलस्यालेपनात्पूर्वं ध्रुवादग्निं समाहरेथ् । स्रग्वस्त्रकुण्डलाद्यैश्च आचार्यं पूजयेत्ततः ।। ३२.२१ ।।
tailasyālepanātpūrvaṃ dhruvādagniṃ samāhareth | sragvastrakuṇḍalādyaiśca ācāryaṃ pūjayettataḥ || 32.21 ||
परिचारकमाहूय यथार्हं पूज्य तं ततः । उष्णीषं धारयित्वातं परिचारकमूर्धनि ।। ३२.२२ ।।
paricārakamāhūya yathārhaṃ pūjya taṃ tataḥ | uṣṇīṣaṃ dhārayitvātaṃ paricārakamūrdhani || 32.22 ||
सुगन्धितैलभाण्डं तु यत्नेनापि विनिक्षिपेथ् । शनैश्सनैश्च गत्वा तु सर्ववाद्यसमन्वितं ।। ३२.२३ ।।
sugandhitailabhāṇḍaṃ tu yatnenāpi vinikṣipeth | śanaiśsanaiśca gatvā tu sarvavādyasamanvitaṃ || 32.23 ||
सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितं । वीथिं प्रदक्षिणीकृत्य देवस्याग्रेतु निक्षिपेथ् ।। ३२.२४ ।।
sarvālaṅkārasaṃyuktaṃ brahmaghoṣasamanvitaṃ | vīthiṃ pradakṣiṇīkṛtya devasyāgretu nikṣipeth || 32.24 ||
अर्घ्यान्तमभिपूज्यैव देवेशं संप्रणम्य च । वैष्णवं विष्णुसूक्तं च नरसूक्तं जपेत्क्रमाथ् ।। ३२.२५ ।।
arghyāntamabhipūjyaiva deveśaṃ saṃpraṇamya ca | vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ japetkramāth || 32.25 ||
तैलेनालेपयेद्देवमाचार्य स्त्वरितस्तथा । देवीभ्यां च ततः पश्चात्तत्तन्मन्त्रेण लेपयेथ् ।। ३२.२६ ।।
tailenālepayeddevamācārya stvaritastathā | devībhyāṃ ca tataḥ paścāttattanmantreṇa lepayeth || 32.26 ||
सर्वेषां परिवाराणां तत्तन्मन्त्रैश्च कारयेथ् । आचार्यस्त्वरितोगत्वा चौत्सवस्य समीपतः ।। ३२.२७ ।।
sarveṣāṃ parivārāṇāṃ tattanmantraiśca kārayeth | ācāryastvaritogatvā cautsavasya samīpataḥ || 32.27 ||
परिलिखितऽमिति मन्त्रेण कवचं परिशोधयेथ् । जीर्णे भिन्ने च कवचे शिल्पिनैन सुसन्नयेथ् ।। ३२.२८ ।।
parilikhita'miti mantreṇa kavacaṃ pariśodhayeth | jīrṇe bhinne ca kavace śilpinaina susannayeth || 32.28 ||
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेथ् । कृत्वापि वास्तुशुद्धिं च यथोक्तां निष्कृतिं चरेथ् ।। ३२.२९ ।।
prakṣālya pañcagavyena jalena pariśodhayeth | kṛtvāpi vāstuśuddhiṃ ca yathoktāṃ niṣkṛtiṃ careth || 32.29 ||
विष्णोर्नुकादिमन्त्रैश्च संदध्यात्कवचं तथा । दृढीकृत्य तु पूर्वोक्तं यत्नेन परिकल्पयेथ् ।। ३२.३० ।।
viṣṇornukādimantraiśca saṃdadhyātkavacaṃ tathā | dṛḍhīkṛtya tu pūrvoktaṃ yatnena parikalpayeth || 32.30 ||
सहस्रकलशैर्देवं स्नापयित्वा यथाविधे । नित्यपूजाविधानेन देवमाराध्य पूर्ववथ् ।। ३२.३१ ।।
sahasrakalaśairdevaṃ snāpayitvā yathāvidhe | nityapūjāvidhānena devamārādhya pūrvavath || 32.31 ||
महाहविःप्रभूतं वा पायसं च निवेदयेथ् । क्षमस्वेऽऽति वदन्भूयः प्रणमेत्पुरुषोत्तमं ।। ३२.३२ ।।
mahāhaviḥprabhūtaṃ vā pāyasaṃ ca nivedayeth | kṣamasve''ti vadanbhūyaḥ praṇametpuruṣottamaṃ || 32.32 ||
ब्रह्मघोषं ततः कुर्याद्दद्यादाचार्यदक्षिणां । दिने पक्षे च मासे च तथा संनत्सरे चरेथ् ।। ३२.३३ ।।
brahmaghoṣaṃ tataḥ kuryāddadyādācāryadakṣiṇāṃ | dine pakṣe ca māse ca tathā saṃnatsare careth || 32.33 ||
यद्यद्रूपं तथाध्यायेत्तत्तद्बिंबेषु योजयेथ् । तस्मात्सर्वप्रयत्नेन बिंबरक्षां समाचरेथ् ।। ३२.३४ ।।
yadyadrūpaṃ tathādhyāyettattadbiṃbeṣu yojayeth | tasmātsarvaprayatnena biṃbarakṣāṃ samācareth || 32.34 ||
पवित्रारोपणम्
अथ वक्ष्ये विशेषण पवित्रारोपणं हरेः ।। ३२.३५ ।।
atha vakṣye viśeṣaṇa pavitrāropaṇaṃ hareḥ || 32.35 ||
सर्वदोषोपशमनं सर्वयज्ञफलप्रदं । सर्वकामप्रदं चैव सर्वतुष्टिकरं परं ।। ३२.३६ ।।
sarvadoṣopaśamanaṃ sarvayajñaphalapradaṃ | sarvakāmapradaṃ caiva sarvatuṣṭikaraṃ paraṃ || 32.36 ||
सर्वलोकस्य वृद्ध्यर्थं सर्वलोकस्य शान्तिदं । यद्यन्मन्त्रक्रियाहीनं द्रव्यहीनं च यत्कृतं ।। ३२.३७ ।।
sarvalokasya vṛddhyarthaṃ sarvalokasya śāntidaṃ | yadyanmantrakriyāhīnaṃ dravyahīnaṃ ca yatkṛtaṃ || 32.37 ||
तद्दोषशमनायैव पवित्रारोपणं चरेथ् । पवित्रारोपणे हीने या पूजा निष्फला भवेथ् ।। ३२.३८ ।।
taddoṣaśamanāyaiva pavitrāropaṇaṃ careth | pavitrāropaṇe hīne yā pūjā niṣphalā bhaveth || 32.38 ||
संक्षोभो जायते तत्र तस्माद्यत्नेन कारयेथ् । आषाढे श्रावणे मासि प्रोष्ठपद्यां विशेषतः ।। ३२.३९ ।।
saṃkṣobho jāyate tatra tasmādyatnena kārayeth | āṣāḍhe śrāvaṇe māsi proṣṭhapadyāṃ viśeṣataḥ || 32.39 ||
द्वादश्यां शुक्लपक्षे तु विष्णुपञ्चदिनेऽथ वा । संसर्पमधिमासं च तिथिवारं च शून्यकं ।। ३२.४० ।।
dvādaśyāṃ śuklapakṣe tu viṣṇupañcadine'tha vā | saṃsarpamadhimāsaṃ ca tithivāraṃ ca śūnyakaṃ || 32.40 ||
दशम्येकादशीमिश्रं तद्दिनं च विवर्जयेथ् । हरितिथ्यां च निर्दुष्टे पवित्रारोपणं शुभं ।। ३२.४१ ।।
daśamyekādaśīmiśraṃ taddinaṃ ca vivarjayeth | haritithyāṃ ca nirduṣṭe pavitrāropaṇaṃ śubhaṃ || 32.41 ||
नवाहं वाथ सप्ताहं पञ्चाहमथ वा त्षहं । उक्तलक्षणसंपन्नमाचार्यं वरयेत्क्रमाथ् ।। ३२.४२ ।।
navāhaṃ vātha saptāhaṃ pañcāhamatha vā tṣahaṃ | uktalakṣaṇasaṃpannamācāryaṃ varayetkramāth || 32.42 ||
ऋत्विजो वरयेत्तद्वच्छिष्यांश्च वरयेत्ततः । तद्दिनात्पूर्वरात्रौ तु देवेशं प्रार्थयेद्गुरुः ।। ३२.४३ ।।
ṛtvijo varayettadvacchiṣyāṃśca varayettataḥ | taddinātpūrvarātrau tu deveśaṃ prārthayedguruḥ || 32.43 ||
भगवतो बलेऽऽनेति प्रोच्य नम्राङ्गस्सुसमाहितः । पाद्याद्यैश्च विशेषेण देवमभ्यर्च्य सत्वरः ।। ३२.४४ ।।
bhagavato bale''neti procya namrāṅgassusamāhitaḥ | pādyādyaiśca viśeṣeṇa devamabhyarcya satvaraḥ || 32.44 ||
प्रार्थनासूक्तमुच्चार्य वेदाध्ययनमारभेथ् । परितो यागशालायाश्शिष्यैः परिवृतोगुरुः ।। ३२.४५ ।।
prārthanāsūktamuccārya vedādhyayanamārabheth | parito yāgaśālāyāśśiṣyaiḥ parivṛtoguruḥ || 32.45 ||
चतुर्षु द्वारदेशेषु क्रमात्प्रागादिषु स्वयं । चतुर्वेदान्दिमन्त्रांश्च शक्त्याध्ययनमाचरेथ् ।। ३२.४६ ।।
caturṣu dvāradeśeṣu kramātprāgādiṣu svayaṃ | caturvedāndimantrāṃśca śaktyādhyayanamācareth || 32.46 ||
पुण्याहं च ततः कृत्वा मृत्संग्रहणमाचरेथ् । अङ्कुरानल्पयित्वैव मुद्गान्नं च निवेदयेथ् ।। ३२.४७ ।।
puṇyāhaṃ ca tataḥ kṛtvā mṛtsaṃgrahaṇamācareth | aṅkurānalpayitvaiva mudgānnaṃ ca nivedayeth || 32.47 ||
औपासनाग्निकुण्डे तु आघारं विधिवद्यजेथ् । वास्तुहोमं च हुत्वा तु गव्यं कृत्वा विधानतः ।। ३२.४८ ।।
aupāsanāgnikuṇḍe tu āghāraṃ vidhivadyajeth | vāstuhomaṃ ca hutvā tu gavyaṃ kṛtvā vidhānataḥ || 32.48 ||
पर्यग्नि पञ्चगव्याभ्यां योगशालां विशोधयेथ् । तमेकनेमिऽऽ मित्युक्त्वा आमावाजस्यऽऽ इत्यपि ।। ३२.४९ ।।
paryagni pañcagavyābhyāṃ yogaśālāṃ viśodhayeth | tamekanemi'' mityuktvā āmāvājasya'' ityapi || 32.49 ||
तन्तुन्तव्वऽऽन्निति प्रोच्य यन्मेगर्भऽऽ इतीरयन् । षड्भिश्च वैष्णवैर्मन्त्रैर्विष्णुगायत्रिया तथा ।। ३२.५० ।।
tantuntavva''nniti procya yanmegarbha'' itīrayan | ṣaḍbhiśca vaiṣṇavairmantrairviṣṇugāyatriyā tathā || 32.50 ||
पवित्राणि सुसंप्रोक्ष्य विधिना पञ्चगव्यकैः । प्रतद्विष्णुस्तवतऽऽ इति इदं विष्णुऽऽ रितीरयन् ।। ३२.५१ ।।
pavitrāṇi susaṃprokṣya vidhinā pañcagavyakaiḥ | pratadviṣṇustavata'' iti idaṃ viṣṇu'' ritīrayan || 32.51 ||
विष्णुगायत्रिया पश्चात्पवित्रं संप्रणम्य च ।। ३२.५२ ।।
viṣṇugāyatriyā paścātpavitraṃ saṃpraṇamya ca || 32.52 ||
उत्तमं स्वर्णसूत्रं च मध्यमं रौप्यसूत्रकं । कार्पासमधमं गृह्य सर्वदोषविवर्जितं ।। ३२.५३ ।।
uttamaṃ svarṇasūtraṃ ca madhyamaṃ raupyasūtrakaṃ | kārpāsamadhamaṃ gṛhya sarvadoṣavivarjitaṃ || 32.53 ||
सुमङ्गलीभिर्युग्माभिर्ब्राह्मणीभिर्विशेषतः । अलाभे कन्यकाभिर्वा निर्मितं सूत्रमुत्तमं ।। ३२.५४ ।।
sumaṅgalībhiryugmābhirbrāhmaṇībhirviśeṣataḥ | alābhe kanyakābhirvā nirmitaṃ sūtramuttamaṃ || 32.54 ||
गृह्णीयाद्बिंबमानेन चाष्टोत्तरसहस्रकं । ग्रन्थयोंगुष्ठमात्रास्स्युस्ताभिर्मालां च कारयेथ् ।। ३२.५५ ।।
gṛhṇīyādbiṃbamānena cāṣṭottarasahasrakaṃ | granthayoṃguṣṭhamātrāssyustābhirmālāṃ ca kārayeth || 32.55 ||
वनमाला समाख्याता विष्णोःप्रियतमा भवेथ् । विष्णुसूक्तं च जप्त्वातु "अणोरणीयाऽऽनिति ब्रुर्न ।। ३२.५६ ।।
vanamālā samākhyātā viṣṇoḥpriyatamā bhaveth | viṣṇusūktaṃ ca japtvātu "aṇoraṇīyā''niti brurna || 32.56 ||
प्रोक्ष्य हारिद्रतोयेन "इमे धूऽऽ पेति धूपयेथ् । चतुर्वेदादिमन्त्रैश्च तोरणाद्यैरलङ्कृतं ।। ३२.५७ ।।
prokṣya hāridratoyena "ime dhū'' peti dhūpayeth | caturvedādimantraiśca toraṇādyairalaṅkṛtaṃ || 32.57 ||
नभ्याग्निकुण्डं कृत्वैव आघारं विधिवद्यजेथ् ।। ३२.५८ ।।
nabhyāgnikuṇḍaṃ kṛtvaiva āghāraṃ vidhivadyajeth || 32.58 ||
बिंबाध्यर्धप्रमाणेन शय्यावेदिं प्रकल्पयेथ् । तिलतण्डुलधान्यैश्च धान्यपीठं प्रकल्प्य च ।। ३२.५९ ।।
biṃbādhyardhapramāṇena śayyāvediṃ prakalpayeth | tilataṇḍuladhānyaiśca dhānyapīṭhaṃ prakalpya ca || 32.59 ||
दर्भांस्तत्र समास्तीर्य चाण्डजादीनि चास्तरेथ् । प्रतद्विष्णुऽऽरिति प्रोच्य पवित्रं सन्निधाय च ।। ३२.६० ।।
darbhāṃstatra samāstīrya cāṇḍajādīni cāstareth | pratadviṣṇu''riti procya pavitraṃ sannidhāya ca || 32.60 ||
पञ्चमूर्तभिरावाह्य समभ्यर्च्य प्रणम्य च । जप्त्वा प्रतिसरं मन्त्रं धूपदीपादि दर्शयेत्? ।। ३२.६१ ।।
pañcamūrtabhirāvāhya samabhyarcya praṇamya ca | japtvā pratisaraṃ mantraṃ dhūpadīpādi darśayet? || 32.61 ||
अतो देवाऽऽ दिना पश्चाद्देवेशं प्रार्थयेद्गुरुः । पाद्यादिभिस्समभ्यर्च्य धूपदीपादिदर्शयेथ् ।। ३२.६२ ।।
ato devā'' dinā paścāddeveśaṃ prārthayedguruḥ | pādyādibhissamabhyarcya dhūpadīpādidarśayeth || 32.62 ||
बद्ध्वा प्रतिसरं देवं श्रीभूम्यौ च तथैव च । आचार्यस्यर्त्विजां चैव बद्ध्वाप्रतिसरं तथा ।। ३२.६३ ।।
baddhvā pratisaraṃ devaṃ śrībhūmyau ca tathaiva ca | ācāryasyartvijāṃ caiva baddhvāpratisaraṃ tathā || 32.63 ||
यद्वैष्णवं समुच्चार्य पवित्रं शयनं चरेथ् । सूक्ष्मवस्त्रेण चाच्छाद्य चार्पयेत्पुष्बमक्षतं ।। ३२.६४ ।।
yadvaiṣṇavaṃ samuccārya pavitraṃ śayanaṃ careth | sūkṣmavastreṇa cācchādya cārpayetpuṣbamakṣataṃ || 32.64 ||
विष्णुसूक्तं च गोदानसूक्तं चैवात्मसूक्तकं । एकाक्षरादिसूक्तं च वैष्णवं सूक्तमेव च ।। ३२.६५ ।।
viṣṇusūktaṃ ca godānasūktaṃ caivātmasūktakaṃ | ekākṣarādisūktaṃ ca vaiṣṇavaṃ sūktameva ca || 32.65 ||
नृसूक्तं रुद्र सूक्तं च दुर्गासूक्तं तथैव च । सारस्वतं तथा सूक्तं रात्रिसूक्तमतः परं ।। ३२.६६ ।।
nṛsūktaṃ rudra sūktaṃ ca durgāsūktaṃ tathaiva ca | sārasvataṃ tathā sūktaṃ rātrisūktamataḥ paraṃ || 32.66 ||
ऋतं च सत्यंऽऽ जप्त्वैव "सहस्रशीर्षऽऽमेव च । श्रीभूसूक्तञ्च जप्त्वैव कारयेद्देशिकोत्तमः ।। ३२.६७ ।।
ṛtaṃ ca satyaṃ'' japtvaiva "sahasraśīrṣa''meva ca | śrībhūsūktañca japtvaiva kārayeddeśikottamaḥ || 32.67 ||
दशानां चैव पञ्चानां सूक्तानां जप उत्तमं । मध्यमं दशसूक्तानां पञ्चानामधमं भवेथ् ।। ३२.६८ ।।
daśānāṃ caiva pañcānāṃ sūktānāṃ japa uttamaṃ | madhyamaṃ daśasūktānāṃ pañcānāmadhamaṃ bhaveth || 32.68 ||
प्रागादिदिक्षु च तथा विदिक्षु च चतुर्ष्वपि । क्रमाच्छान्तं खगाधीशं चक्रं शङ्खं तथैव च ।। ३२.६९ ।।
prāgādidikṣu ca tathā vidikṣu ca caturṣvapi | kramācchāntaṃ khagādhīśaṃ cakraṃ śaṅkhaṃ tathaiva ca || 32.69 ||
विमानपालांश्चावाह्य समभ्यर्च्य विशेषतः । मुद्गान्नं विनिवेद्यैव प्रणामं मुहुराचरेथ् ।। ३२.७० ।।
vimānapālāṃścāvāhya samabhyarcya viśeṣataḥ | mudgānnaṃ vinivedyaiva praṇāmaṃ muhurācareth || 32.70 ||
सर्वरक्षाकरं चक्रं पवित्रोपरि चार्चयेथ् । निवेदयेत्तदान्नेन शान्तादीनां बलिं ददेथ् ।। ३२.७१ ।।
sarvarakṣākaraṃ cakraṃ pavitropari cārcayeth | nivedayettadānnena śāntādīnāṃ baliṃ dadeth || 32.71 ||
पादौ प्रक्षाल्य चाचम्य यथोक्तेन विधानतः । हौत्रं प्रशंस्य विधिवदावाहन मथाचरेथ् ।। ३२.७२ ।।
pādau prakṣālya cācamya yathoktena vidhānataḥ | hautraṃ praśaṃsya vidhivadāvāhana mathācareth || 32.72 ||
जुष्टाकारं च कृत्वा तु जुहुयाच्च यथाक्रमं । हावयेत्पञ्चभिस्सुक्तैस्तत्तद्दैवत्यमेव च ।। ३२.७३ ।।
juṣṭākāraṃ ca kṛtvā tu juhuyācca yathākramaṃ | hāvayetpañcabhissuktaistattaddaivatyameva ca || 32.73 ||
वश्चादग्निं विसृज्यैव रात्रिशेषं नयेद्गुरुः । ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ।। ३२.७४ ।।
vaścādagniṃ visṛjyaiva rātriśeṣaṃ nayedguruḥ | tataḥ prabhāte dharmātmā snātvā snānavidhānataḥ || 32.74 ||
नित्यपूजा विधेरन्ते देवेशं प्रार्थयेद्गुरुः । अष्टोत्तरशतैर्देवं स्नापयेत्कलशैस्ततः ।। ३२.७५ ।।
nityapūjā vidherante deveśaṃ prārthayedguruḥ | aṣṭottaraśatairdevaṃ snāpayetkalaśaistataḥ || 32.75 ||
अलङ्कृत्यच देवेशं धूपदीपादिकं ददेथ् ।। ३२.७६ ।।
alaṅkṛtyaca deveśaṃ dhūpadīpādikaṃ dadeth || 32.76 ||
औद्यन्तम्ऽऽ इतिमन्त्रेण पवित्रं मूर्ध्नि धारयन् । सर्ववाद्यसमायुक्तं तो यधारापुरस्सरं ।। ३२.७७ ।।
audyantam'' itimantreṇa pavitraṃ mūrdhni dhārayan | sarvavādyasamāyuktaṃ to yadhārāpurassaraṃ || 32.77 ||
प्रदक्षिणं शनैर्गत्वादेवाग्रेसन्निधायच । सुर्यऽऽ च मन्त्रेण शतञ्जप्त्वा तु पल्लवं ।। ३२.७८ ।।
pradakṣiṇaṃ śanairgatvādevāgresannidhāyaca | surya'' ca mantreṇa śatañjaptvā tu pallavaṃ || 32.78 ||
आचार्यस्सुप्रसन्नात्मा स्वात्मरक्षां विधायच । विष्णुसूक्तं समुच्चार्य कनिष्ठादि च रोपयेथ् ।। ३२.७९ ।।
ācāryassuprasannātmā svātmarakṣāṃ vidhāyaca | viṣṇusūktaṃ samuccārya kaniṣṭhādi ca ropayeth || 32.79 ||
पाद्याद्यैर्देवमभ्यर्च्य मुखवासान्तमादराथ् । कुंभांस्तु सप्तदश च अलङ्कृत्य यथाविधि ।। ३२.८० ।।
pādyādyairdevamabhyarcya mukhavāsāntamādarāth | kuṃbhāṃstu saptadaśa ca alaṅkṛtya yathāvidhi || 32.80 ||
वेद्यामारोपयेत्कुंभान्स्वस्तिके सन्निधाय च । शय्यावेदि च तत्प्राच्यां सभ्यकुण्डं प्रकल्प्यच ।। ३२.८१ ।।
vedyāmāropayetkuṃbhānsvastike sannidhāya ca | śayyāvedi ca tatprācyāṃ sabhyakuṇḍaṃ prakalpyaca || 32.81 ||
भादस्यस्थितिरत्रऽशङ्कितापि निवेश्यते । परस्तीर्य विधानेन पावकं विधिवद्यजेथ् ।। ३२.८२ ।।
bhādasyasthitiratra'śaṅkitāpi niveśyate | parastīrya vidhānena pāvakaṃ vidhivadyajeth || 32.82 ||
लाजापूपै राज्य मिश्रैर्मूलमन्त्रं समुच्चरन् । अष्टात्तरशतेनैव होमयेद्देशिकोत्तमः ।। ३२.८३ ।।
lājāpūpai rājya miśrairmūlamantraṃ samuccaran | aṣṭāttaraśatenaiva homayeddeśikottamaḥ || 32.83 ||
पुरुषसूक्तं च जुहुयात्ततो द्वात्रिंशसंख्यया । पश्चादग्निं परिस्तीर्य क्षयऽऽस्वेति प्रणम्य च ।। ३२.८४ ।।
puruṣasūktaṃ ca juhuyāttato dvātriṃśasaṃkhyayā | paścādagniṃ paristīrya kṣaya''sveti praṇamya ca || 32.84 ||
एवं प्रतिदिनं कुर्यादन्ते देवं तु रोपयेथ् । सायं संध्यामुपासित्वा यागशालां प्रविश्य च ।। ३२.८५ ।।
evaṃ pratidinaṃ kuryādante devaṃ tu ropayeth | sāyaṃ saṃdhyāmupāsitvā yāgaśālāṃ praviśya ca || 32.85 ||
सभ्याग्निं पैण्डरीकाग्निं चासाद्याघारमाचरेथ् । अब्जाग्नौ शान्तिहोमं च हुत्वैव गुरुरत्वरः ।। ३२.८६ ।।
sabhyāgniṃ paiṇḍarīkāgniṃ cāsādyāghāramācareth | abjāgnau śāntihomaṃ ca hutvaiva gururatvaraḥ || 32.86 ||
कुंभं विना महाशान्तिहोमं के चिद्वदन्तिहि । वेद्यां तु पुरतस्तिष्ठन्प्राणायामादिकं चरेथ् ।। ३२.८७ ।।
kuṃbhaṃ vinā mahāśāntihomaṃ ke cidvadantihi | vedyāṃ tu puratastiṣṭhanprāṇāyāmādikaṃ careth || 32.87 ||
नवमूर्तिभिरावाह्य दिक्पालानावहेत्क्रमाथ् । अष्टोपचारैरभ्यर्छ्य मुद्गान्नं विनिवेदयेथ् ।। ३२.८८ ।।
navamūrtibhirāvāhya dikpālānāvahetkramāth | aṣṭopacārairabhyarchya mudgānnaṃ vinivedayeth || 32.88 ||
पानीयाचमनं दत्वा मुखवासं ददेत्ततः । आपो वाऽऽ इति मन्त्रेण पवित्रं धारयेद्घटं ।। ३२.८९ ।।
pānīyācamanaṃ datvā mukhavāsaṃ dadettataḥ | āpo vā'' iti mantreṇa pavitraṃ dhārayedghaṭaṃ || 32.89 ||
अग्नावग्निऽऽरिति प्रोच्य पवित्रं चाग्निकुण्डके । कुण्डस्यैव तु मानेन समलङ्कृत्य पावकं ।। ३२.९० ।।
agnāvagni''riti procya pavitraṃ cāgnikuṇḍake | kuṇḍasyaiva tu mānena samalaṅkṛtya pāvakaṃ || 32.90 ||
पवित्रन्तुऽऽ इति प्रोच्य पवित्रं धारयेद्गुरुः । समिन्थ्यैव तु सभ्याग्निं परिषिच्य विधानतः ।। ३२.९१ ।।
pavitrantu'' iti procya pavitraṃ dhārayedguruḥ | saminthyaiva tu sabhyāgniṃ pariṣicya vidhānataḥ || 32.91 ||
हौत्रं प्रशंस्य विधिवत्समिद्भिर्हावयेद्गुरुः । तदालयगतान्श्चैव देवानावाहयेत्क्रमाथ् ।। ३२.९२ ।।
hautraṃ praśaṃsya vidhivatsamidbhirhāvayedguruḥ | tadālayagatānścaiva devānāvāhayetkramāth || 32.92 ||
जुष्टाकारं ततः पश्चात्स्वाहाकालं ततः परं । विष्णुसूक्तं सुहुत्वा तु पुरुषसूक्तमतः परं ।। ३२.९३ ।।
juṣṭākāraṃ tataḥ paścātsvāhākālaṃ tataḥ paraṃ | viṣṇusūktaṃ suhutvā tu puruṣasūktamataḥ paraṃ || 32.93 ||
चरुं लाजांस्तथापूपानाज्यमिश्रांश्च हावयेथ् । पश्चात्तु वैष्णवैर्मन्त्रैश्चतमष्टोत्तरं यजेर्थ् ।। ३२.९४ ।।
caruṃ lājāṃstathāpūpānājyamiśrāṃśca hāvayeth | paścāttu vaiṣṇavairmantraiścatamaṣṭottaraṃ yajerth || 32.94 ||
इङ्कारादींस्ततः पश्चात्पारमात्मिकसंयुतं । अष्टाशीतिं ततो हुत्वा तत्तद्दैवत्यमेव च ।। ३२.९५ ।।
iṅkārādīṃstataḥ paścātpāramātmikasaṃyutaṃ | aṣṭāśītiṃ tato hutvā tattaddaivatyameva ca || 32.95 ||
सर्वदैवत्यमन्त्रांश्च धातादीन्पञ्च वारुणं । मूलहोमं ततो हुत्वा तथान्ते परिषिच्य च ।। ३२.९६ ।।
sarvadaivatyamantrāṃśca dhātādīnpañca vāruṇaṃ | mūlahomaṃ tato hutvā tathānte pariṣicya ca || 32.96 ||
यागशालाचतुर्द्वारे चतुर्वेदानथोच्चरेथ् । ऐशान्यां तु विशेषेण जपेदष्टाक्षरं मनुं ।। ३२.९७ ।।
yāgaśālācaturdvāre caturvedānathoccareth | aiśānyāṃ tu viśeṣeṇa japedaṣṭākṣaraṃ manuṃ || 32.97 ||
द्वादशाक्षरमन्त्रं च गायत्रीं वैष्णवं तथा । नारायणाख्यगायत्रीं पारमात्मिकमित्यपि ।। ३२.९८ ।।
dvādaśākṣaramantraṃ ca gāyatrīṃ vaiṣṇavaṃ tathā | nārāyaṇākhyagāyatrīṃ pāramātmikamityapi || 32.98 ||
व्यापकत्रयसंयुक्तं विष्णुगायत्रिया युतं । ततश्च वैष्णवं जप्त्वा यो वा भूऽऽ तेति पञ्चकं ।। ३२.९९ ।।
vyāpakatrayasaṃyuktaṃ viṣṇugāyatriyā yutaṃ | tataśca vaiṣṇavaṃ japtvā yo vā bhū'' teti pañcakaṃ || 32.99 ||
पुष्बाञ्जलिं जपित्वैव न्यसेद्देवस्य पादयोः । नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ।। ३२.१०० ।।
puṣbāñjaliṃ japitvaiva nyaseddevasya pādayoḥ | nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ || 32.100 ||
ततः प्रभाते धर्मात्मा स्नात्वा संध्यामुपास्य च । यागशालां प्रविश्यैव देवेशं प्रार्थयेत्ततः ।। ३२.१०१ ।।
tataḥ prabhāte dharmātmā snātvā saṃdhyāmupāsya ca | yāgaśālāṃ praviśyaiva deveśaṃ prārthayettataḥ || 32.101 ||
भूरग्नयऽऽ इति प्रोच्य वेदिं संप्रोक्ष्य चात्वरः । कुंभाराधनहोमादीन्सर्वं पूर्ववदाचरेथ् ।। ३२.१०२ ।।
bhūragnaya'' iti procya vediṃ saṃprokṣya cātvaraḥ | kuṃbhārādhanahomādīnsarvaṃ pūrvavadācareth || 32.102 ||
कुंभमाराधयेत्पूर्वं बिंबपूजा त्वनन्तरं । पश्चाद्धोमं प्रकुर्वीत बलिदानं ततः परं ।। ३२.१०३ ।।
kuṃbhamārādhayetpūrvaṃ biṃbapūjā tvanantaraṃ | paścāddhomaṃ prakurvīta balidānaṃ tataḥ paraṃ || 32.103 ||
एवं कुर्याद्विधानेन दिनं प्रति गुरूत्तमः । समाप्ते तु दिने सायं पूर्णाहुति मथाचरेथ् ।। ३२.१०४ ।।
evaṃ kuryādvidhānena dinaṃ prati gurūttamaḥ | samāpte tu dine sāyaṃ pūrṇāhuti mathācareth || 32.104 ||
तदग्निं त्रियहादूर्ध्वं साधयेदग्निकुण्डके? ।। ३२.१०५ ।।
tadagniṃ triyahādūrdhvaṃ sādhayedagnikuṇḍake? || 32.105 ||
कुंभमादाय शिरसा तोयधारापुरस्सरं । प्रदक्षिणं शनैर्गत्वा देवाग्रे सन्निधाय च ।। ३२.१०६ ।।
kuṃbhamādāya śirasā toyadhārāpurassaraṃ | pradakṣiṇaṃ śanairgatvā devāgre sannidhāya ca || 32.106 ||
हिरण्य पवमानाऽऽ द्यैःकुंभतोयेन प्रोक्षयेथ् । देवमभ्यर्च्य पाद्याद्यैः प्रभूतं च निवेदयेथ् ।। ३२.१०७ ।।
hiraṇya pavamānā'' dyaiḥkuṃbhatoyena prokṣayeth | devamabhyarcya pādyādyaiḥ prabhūtaṃ ca nivedayeth || 32.107 ||
पानीयाचमलं दत्वा मुखवासं ददेत्पुनः । क्षमामन्त्रं समुच्चार्य "क्षमऽऽ स्वेति नमेन्मुहुः ।। ३२.१०८ ।।
pānīyācamalaṃ datvā mukhavāsaṃ dadetpunaḥ | kṣamāmantraṃ samuccārya "kṣama'' sveti namenmuhuḥ || 32.108 ||
यजमानोऽपि शुद्धात्मा भक्तिनम्रस्समाहितः । आचार्यं पूजयेत्तत्र गन्धमार्यानुलेपनैः ।। ३२.१०९ ।।
yajamāno'pi śuddhātmā bhaktinamrassamāhitaḥ | ācāryaṃ pūjayettatra gandhamāryānulepanaiḥ || 32.109 ||
पञ्चाङ्गभूषणैश्चैव दुकूलैश्च नवैस्तथा । ततो गुरुः प्रसन्नात्मा प्रयुञ्ज्यादाशिषस्तदा ।। ३२.११० ।।
pañcāṅgabhūṣaṇaiścaiva dukūlaiśca navaistathā | tato guruḥ prasannātmā prayuñjyādāśiṣastadā || 32.110 ||
तदुक्तं भगवत्प्रोक्तं प्रतिगृह्णीयुरादराथ् । एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः ।। ३२.१११ ।।
taduktaṃ bhagavatproktaṃ pratigṛhṇīyurādarāth | evaṃ kurvīta pratyabdaṃ pavitrāropaṇaṃ hareḥ || 32.111 ||
इहलोके सुखीभूत्वा स याति परमां गतिं । प्रियतां भगवान्विष्णुः प्रार्थनासूक्तमुच्यते ।। ३२.११२ ।।
ihaloke sukhībhūtvā sa yāti paramāṃ gatiṃ | priyatāṃ bhagavānviṣṇuḥ prārthanāsūktamucyate || 32.112 ||
कनिक्रदाऽऽपिमन्त्राश्च शाकुनं सूक्तमीरितं ।
स्वस्तिनो मिमीऽऽतेत्युक्त्वा स्वस्तिसूक्तमिति स्मृतं ।। ३२.११३ ।।
kanikradā''pimantrāśca śākunaṃ sūktamīritaṃ |
svastino mimī''tetyuktvā svastisūktamiti smṛtaṃ || 32.113 ||
शुद्धा इमे पशवऽऽ इति गोसूक्तं समुदाहृतं ।
ऋतं च सत्यंऽऽ चेत्यादि अघमर्षणमुच्यते ।। ३२.११४ ।।
śuddhā ime paśava'' iti gosūktaṃ samudāhṛtaṃ |
ṛtaṃ ca satyaṃ'' cetyādi aghamarṣaṇamucyate || 32.114 ||
अणोरणीयाऽऽ नित्युक्त्वासूक्तं प्रोक्षणमीरितं ।
अपो हिरण्यवर्णाश्च पवमानऽऽ इति त्रयः ।। ३२.११५ ।।
aṇoraṇīyā'' nityuktvāsūktaṃ prokṣaṇamīritaṃ |
apo hiraṇyavarṇāśca pavamāna'' iti trayaḥ || 32.115 ||
प्रोक्षणं सूक्तमिति तु केचिद्वैकल्पिकं जगुः । या जाताऽऽ इति मन्त्राश्च ओषधीसूक्तमुच्यते ।। ३२.११६ ।।
prokṣaṇaṃ sūktamiti tu kecidvaikalpikaṃ jaguḥ | yā jātā'' iti mantrāśca oṣadhīsūktamucyate || 32.116 ||
कृणुष्व पाजऽऽ इत्यादि सूक्तं प्रतिसराह्वयं । ("अतोदेवाऽऽदि षड्भिस्तु वैष्णवं सूक्तमुच्यतेः) ।। ३२.११७ ।।
kṛṇuṣva pāja'' ityādi sūktaṃ pratisarāhvayaṃ | ("atodevā''di ṣaḍbhistu vaiṣṇavaṃ sūktamucyateḥ) || 32.117 ||
अतोदेवादि षण्मन्त्राऽऽष्,ड्वैष्णवपदाह्वयाः ।
विष्णोर्नुऽऽकादि षण्मन्त्रा विष्णुसूक्तमुदीरितं ।। ३२.११८ ।।
atodevādi ṣaṇmantrā''ṣ,ḍvaiṣṇavapadāhvayāḥ |
viṣṇornu''kādi ṣaṇmantrā viṣṇusūktamudīritaṃ || 32.118 ||
सहस्रशीर्षा पुरुषऽऽ इति पौरुषसूक्तकं ।
हिरण्य वर्णाऽऽ इत्यादि श्रीसूक्तं सर्वकामदं ।। ३२.११९ ।।
sahasraśīrṣā puruṣa'' iti pauruṣasūktakaṃ |
hiraṇya varṇā'' ityādi śrīsūktaṃ sarvakāmadaṃ || 32.119 ||
भूमिर्भूम्नेऽऽत्यादिमन्त्रा भूमिसूक्तमुदाहृतं ।
उप श्वासयऽऽ इत्यादि दुन्दुभीसूक्तमुच्यते ।। ३२.१२० ।।
bhūmirbhūmne''tyādimantrā bhūmisūktamudāhṛtaṃ |
upa śvāsaya'' ityādi dundubhīsūktamucyate || 32.120 ||
सुपर्णोऽसि गरुत्माऽऽनित्युक्तं सूक्तं च गारुडं ।
हिरण्यगर्भऽऽइत्यादि ब्रह्मसूक्तमुधृतं ।। ३२.१२१ ।।
suparṇo'si garutmā''nityuktaṃ sūktaṃ ca gāruḍaṃ |
hiraṇyagarbha''ityādi brahmasūktamudhṛtaṃ || 32.121 ||
इन्द्रं वो विश्वतऽऽ इति इन्द्रसूक्तमिहोच्यते ।
अग्ने नयेत्याऽऽदिषड्भिरग्निसूक्तं प्रचक्षते ।। ३२.१२२ ।।
indraṃ vo viśvata'' iti indrasūktamihocyate |
agne nayetyā''diṣaḍbhiragnisūktaṃ pracakṣate || 32.122 ||
आयातुदेवऽऽ इत्यादियमसूक्तंप्रकीर्तितं ।
नमस्सुते निरृतेऽऽ सूक्तंनैरृतमुच्यते ।। ३२.१२३ ।।
āyātudeva'' ityādiyamasūktaṃprakīrtitaṃ |
namassute nirṛte'' sūktaṃnairṛtamucyate || 32.123 ||
अस्तभ्नाद्यामृषभऽऽइति वारुणसूक्तकं ।
पीवोन्नांरयि वृधस्सुमेधाऽऽइति वायवं ।। ३२.१२४ ।।
astabhnādyāmṛṣabha''iti vāruṇasūktakaṃ |
pīvonnāṃrayi vṛdhassumedhā''iti vāyavaṃ || 32.124 ||
अद्भ्यस्तिरोधाऽऽइत्यादि कौवेरं सूक्तमुच्यते ।
स्तुहि श्रुतं गर्तऽऽइति रुद्रसूक्तं प्रकीर्तितं ।। ३२.१२५ ।।
adbhyastirodhā''ityādi kauveraṃ sūktamucyate |
stuhi śrutaṃ garta''iti rudrasūktaṃ prakīrtitaṃ || 32.125 ||
ओमासश्चर्षणीऽऽत्यादि सूक्तं सारस्वतं भवेथ् ।
विश्वजितेधनऽऽइति विश्वजित्सूक्तमुच्यते ।। ३२.१२६ ।।
omāsaścarṣaṇī''tyādi sūktaṃ sārasvataṃ bhaveth |
viśvajitedhana''iti viśvajitsūktamucyate || 32.126 ||
रात्री व्यख्यऽऽदित्यादि रात्रिसूक्तमुदाहृतं ।
जातवेदसऽऽइत्यादि षड्दुर्गासूक्तमुच्यते ।। ३२.१२७ ।।
rātrī vyakhya''dityādi rātrisūktamudāhṛtaṃ |
jātavedasa''ityādi ṣaḍdurgāsūktamucyate || 32.127 ||
आ गोदानाऽऽदिति प्रोच्यगोदानं सूक्तमुच्यते ।
एकाक्षरम्ऽऽ इतिप्रोच्य सूक्तमेकाक्षरादिकं ।। ३२.१२८ ।।
ā godānā''diti procyagodānaṃ sūktamucyate |
ekākṣaram'' itiprocya sūktamekākṣarādikaṃ || 32.128 ||
आत्मात्मा परमेत्यादि आत्मसूक्तं प्रकीर्तितं ।। ३२.१२९ ।।
ātmātmā parametyādi ātmasūktaṃ prakīrtitaṃ || 32.129 ||
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तमतः परं । श्रीभूसूक्तं च पञ्चैतं पञ्चसूक्तमिहोच्यते ।। ३२.१३० ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktamataḥ paraṃ | śrībhūsūktaṃ ca pañcaitaṃ pañcasūktamihocyate || 32.130 ||
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तमतः परं । एकाक्षरादि सूक्तं च पञ्चसूक्तं जगुःपरे ।। ३२.१३१ ।।
viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktamataḥ paraṃ | ekākṣarādi sūktaṃ ca pañcasūktaṃ jaguḥpare || 32.131 ||
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तं च वैष्णवं । एकाक्षरादिसूक्तं च विष्णुगायत्रिया सहा ।। ३२.१३२ ।।
viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktaṃ ca vaiṣṇavaṃ | ekākṣarādisūktaṃ ca viṣṇugāyatriyā sahā || 32.132 ||
आहत्य सप्तभिश्चैतैस्सप्तसूक्तं समीरितं । रुद्रसूक्तं ध्रुवसूक्तं दुर्गासूक्तं ततः परं ।। ३२.१३३ ।।
āhatya saptabhiścaitaissaptasūktaṃ samīritaṃ | rudrasūktaṃ dhruvasūktaṃ durgāsūktaṃ tataḥ paraṃ || 32.133 ||
रात्रिसूक्तं तथा सूक्तं सारस्वतमपि क्रमाथ् । विश्वजित्सूक्तमथ च सहस्रशीर्षमित्यपि ।। ३२.१३४ ।।
rātrisūktaṃ tathā sūktaṃ sārasvatamapi kramāth | viśvajitsūktamatha ca sahasraśīrṣamityapi || 32.134 ||
अघमर्षणसूक्तं च गोदानं सूक्तमेव च । आत्मसूक्तेन संयुक्तं दशमूक्तमुदाहृतं ।। ३२.१३५ ।।
aghamarṣaṇasūktaṃ ca godānaṃ sūktameva ca | ātmasūktena saṃyuktaṃ daśamūktamudāhṛtaṃ || 32.135 ||
दशसूक्तं पञ्चसूक्तं कृत्वा संहृतमेव च एवं । भवेत्पञ्च दशसूक्तमिति संज्ञा प्रभाषिता ।। ३२.१३६ ।।
daśasūktaṃ pañcasūktaṃ kṛtvā saṃhṛtameva ca evaṃ | bhavetpañca daśasūktamiti saṃjñā prabhāṣitā || 32.136 ||
अतःपरं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । मण्डलाराधनं नित्यं पुण्याहं स्नपनं चरेथ् ।। ३२.१३७ ।।
ataḥparaṃ pravakṣyāmi śruṇudhvaṃ munisattamāḥ | maṇḍalārādhanaṃ nityaṃ puṇyāhaṃ snapanaṃ careth || 32.137 ||
चत्पारिंशद्धिनादूर्ध्वं मण्डलं दिनपञ्चकं । पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तण्डुलोपरि ।। ३२.१३८ ।।
catpāriṃśaddhinādūrdhvaṃ maṇḍalaṃ dinapañcakaṃ | puṇyāhaṃ vidhivatkṛtvā vrīhibhistaṇḍulopari || 32.138 ||
नवं कलशमादाय पूर्वोक्तेन विधानतः । समभ्यर्च्य जपं कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः ।। ३२.१३९ ।।
navaṃ kalaśamādāya pūrvoktena vidhānataḥ | samabhyarcya japaṃ kuryādbrāhmaṇairbrahmavādibhiḥ || 32.139 ||
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तमतः परं । श्रीभूसूक्तं तथा पञ्चशान्तिं चैव पृथक्पृथक् ।। ३२.१४० ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktamataḥ paraṃ | śrībhūsūktaṃ tathā pañcaśāntiṃ caiva pṛthakpṛthak || 32.140 ||
चतुरावर्त्य जप्त्वा तु स्नापयेद्ध्रुवमच्युतं । तथैव कौतुकादींश्च स्नापयेद्विधिना बुधः ।। ३२.१४१ ।।
caturāvartya japtvā tu snāpayeddhruvamacyutaṃ | tathaiva kautukādīṃśca snāpayedvidhinā budhaḥ || 32.141 ||
दध्योदनं गुडान्नं च पायसं च विशेषतः । निवेद्य देवदेवस्य मुखवासं प्रदापयेथ् ।। ३२.१४२ ।।
dadhyodanaṃ guḍānnaṃ ca pāyasaṃ ca viśeṣataḥ | nivedya devadevasya mukhavāsaṃ pradāpayeth || 32.142 ||
आचार्यदक्षिणां दद्यादृत्विजां च तथैव च । प्रतिष्ठादिनमारभ्य मण्डलान्तं दिनं प्रति ।। ३२.१४३ ।।
ācāryadakṣiṇāṃ dadyādṛtvijāṃ ca tathaiva ca | pratiṣṭhādinamārabhya maṇḍalāntaṃ dinaṃ prati || 32.143 ||
एवमेव क्रमेणैव कारयेत्तु विशेषतः । मण्डलार्धं तु कुर्याच्छेन्मध्यमं तत्प्रचक्षते ।। ३२.१४४ ।।
evameva krameṇaiva kārayettu viśeṣataḥ | maṇḍalārdhaṃ tu kuryācchenmadhyamaṃ tatpracakṣate || 32.144 ||
मण्डलान्ते विशेषेण कारयेद्द्विजभोजनं । सभ्याग्निकुण्डं कृत्वैव पुण्याहमसि वाचयेथ् ।। ३२.१४५ ।।
maṇḍalānte viśeṣeṇa kārayeddvijabhojanaṃ | sabhyāgnikuṇḍaṃ kṛtvaiva puṇyāhamasi vācayeth || 32.145 ||
आघारं विधिवद्धुत्वा वैष्णवं सूक्तमेव च । विष्णुसूक्तं ततो हुत्वा पुरुषसूक्त समन्वितं ।। ३२.१४६ ।।
āghāraṃ vidhivaddhutvā vaiṣṇavaṃ sūktameva ca | viṣṇusūktaṃ tato hutvā puruṣasūkta samanvitaṃ || 32.146 ||
श्रीभूसूक्तं समुच्चार्य पञ्चशान्तिमतः परं । पारमात्मिकमीङ्काराद्यष्टाशीतिं क्रमाद्धुनेथ् ।। ३२.१४७ ।।
śrībhūsūktaṃ samuccārya pañcaśāntimataḥ paraṃ | pāramātmikamīṅkārādyaṣṭāśītiṃ kramāddhuneth || 32.147 ||
अष्टाक्षरं समुच्चार्य तथैव द्वादशाक्षरं । पूर्णाहुतिं ततो हुत्वा अन्तहोमश्चहूयते ।। ३२.१४८ ।।
aṣṭākṣaraṃ samuccārya tathaiva dvādaśākṣaraṃ | pūrṇāhutiṃ tato hutvā antahomaścahūyate || 32.148 ||
संस्नापयेच्छ कलशैरष्टाधिकशतैःक्रमाथ् । वर्णयुक्तन्ध्रुवं बेरं प्राङ्गयेत्(?) स्नापयेन्नतु ।। ३२.१४९ ।।
saṃsnāpayeccha kalaśairaṣṭādhikaśataiḥkramāth | varṇayuktandhruvaṃ beraṃ prāṅgayet(?) snāpayennatu || 32.149 ||
द्वादशाराधनं कुर्यान्मध्ये मध्ये विधानतः । ग्रामं प्रदक्षिणीकृत्य सर्ववाद्यसमन्वितं ।। ३२.१५० ।।
dvādaśārādhanaṃ kuryānmadhye madhye vidhānataḥ | grāmaṃ pradakṣiṇīkṛtya sarvavādyasamanvitaṃ || 32.150 ||
पक्षिराजोपरि स्थाप्य रक्षादीपं च दर्शयेथ् । जीवस्थाने सुसंस्थाप्य प्रणामं कारयेत्ततः ।। ३२.१५१ ।।
pakṣirājopari sthāpya rakṣādīpaṃ ca darśayeth | jīvasthāne susaṃsthāpya praṇāmaṃ kārayettataḥ || 32.151 ||
एवं यःकुरुते भक्त्या मण्डलाराधनं हरेः । सर्वान्कामानवाप्यैव स याति परमाङ्गतिं ।। ३२.१५२ ।।
evaṃ yaḥkurute bhaktyā maṇḍalārādhanaṃ hareḥ | sarvānkāmānavāpyaiva sa yāti paramāṅgatiṃ || 32.152 ||
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे. द्वात्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre. dvātriṃśo'dhyāyaḥ.
ॐ श्री परमात्मने नमः