Bhrigu Samhita

Ekadasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथैकादशोऽध्यायः.
athaikādaśo'dhyāyaḥ.

Adhyaya:   Ekadasho Adhyaya

Shloka :   0

अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः ।। ११.१ ।।
athātassaṃpravakṣyāmi pratiṣṭhāvidhimuttamamsupraśaste muhūrte vai pratiṣṭhāṃ kārayedbudhaḥ || 11.1 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   1

वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् । विप्रान्वेदविदश्श्रेष्ठान्धार्मिकान्ज्ञापतत्परान् ।। ११.२ ।।
vaikhānasena sūtreṇa niṣekādikriyānvitān | viprānvedavidaśśreṣṭhāndhārmikānjñāpatatparān || 11.2 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   2

स्ॐयान्जितेन्द्रियान्शुद्धान्विष्णोराराधने परान् । ऊहापोहविधानेन ध्वस्तसंशयमानसान् ।। ११.३ ।।
sॐyānjitendriyānśuddhānviṣṇorārādhane parān | ūhāpohavidhānena dhvastasaṃśayamānasān || 11.3 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   3

पत्न्यपत्ययुतान्शान्तान्स्नानशीलान्सुरूपिणः । आहूय पूज्यतत्रैकं सर्वकार्योपदेशकं ।। ११.४ ।।
patnyapatyayutānśāntānsnānaśīlānsurūpiṇaḥ | āhūya pūjyatatraikaṃ sarvakāryopadeśakaṃ || 11.4 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   4

आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेथ् । भूमिः परीक्षिता येन गुरुणा विधिपूर्वकं ।। ११.५ ।।
ācāryaṃ varayitvaiva tenoktaṃ sarva mācareth | bhūmiḥ parīkṣitā yena guruṇā vidhipūrvakaṃ || 11.5 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   5

कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेथ् । ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेथ् ।। ११.६ ।।
karṣaṇādipratiṣṭhāntaṃ karma tenaiva kārayeth | ūrdhvepyācāryakarmāṇi tatra tenaiva kārayeth || 11.6 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   6

तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा । तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ।। ११.७ ।।
tadabhāve tu tatputraṃ pautraṃ naptārameva vā | tasyaiva bhrātaraṃ śiṣyaṃ praśiṣyaṃ gurumeva vā || 11.7 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   7

सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरं । तदनुज्ञात मितर माचार्यत्वे नियोजयेथ् ।। ११.८ ।।
sabrahmacāriṇaṃ vāpi pūrvābhāve tathottaraṃ | tadanujñāta mitara mācāryatve niyojayeth || 11.8 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   8

अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति । क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ।। ११.९ ।।
anyadhā ce nmahāndoṣo rājā rāṣṭraṃ ca naśyati | kṣīyante varṇadharmāśca jāyate varṇasaṃkaraḥ || 11.9 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   9

अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते । विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरं ।। ११.१० ।।
agnihotrā na sīdanti svādhyāyo na pravartate | viparītāni cānyāni bhaviṣyantyadharottaraṃ || 11.10 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   10

तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेथ् । श्वेतगन्धानुलेपैश्च श्वेतपुष्पांगुलीयकैः ।। ११.११ ।।
tasmācchāstroktavidhinā sarvakarmāṇi kārayeth | śvetagandhānulepaiśca śvetapuṣpāṃgulīyakaiḥ || 11.11 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   11

आचार्यादीन्समफ्यर्च्य नमस्कृत्य स्वदैववथ् । कर्मेदं मे कुरुऽष्वेति याचे दाचार्य मादराथ् ।। ११.१२ ।।
ācāryādīnsamaphyarcya namaskṛtya svadaivavath | karmedaṃ me kuru'ṣveti yāce dācārya mādarāth || 11.12 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   12

शिष्यः समर्पयेत्सर्वं भरमाचार्यपादयोः । आचार्यः सुप्रसन्नात्मा शिष्यानुग्रहतत्परः ।। ११.१३ ।।
śiṣyaḥ samarpayetsarvaṃ bharamācāryapādayoḥ | ācāryaḥ suprasannātmā śiṣyānugrahatatparaḥ || 11.13 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   13

तथैवेति सुसंकल्प्य कुर्याच्चैवांकुरार्पणं । अङ्कुरार्पणकादूर्ध्व मारंभदिवसादधः ।। ११.१४ ।।
tathaiveti susaṃkalpya kuryāccaivāṃkurārpaṇaṃ | aṅkurārpaṇakādūrdhva māraṃbhadivasādadhaḥ || 11.14 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   14

कूश्माण्डहोम मब्जाग्नौकारयेद्गुरुरत्वरः । शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः ।। ११.१५ ।।
kūśmāṇḍahoma mabjāgnaukārayedgururatvaraḥ | śuddhadantanakhaścaiva śvetavastrottarīyakaḥ || 11.15 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   15

त्रिषवणस्नाननिरतो हविष्याशी जितेन्द्रियः । एवं क्रमेणवै विद्वानृत्विग्भिः सार्थमाचरेथ् ।। ११.१६ ।।
triṣavaṇasnānanirato haviṣyāśī jitendriyaḥ | evaṃ krameṇavai vidvānṛtvigbhiḥ sārthamācareth || 11.16 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   16

अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा । मङ्गलानि च दर्वीं च तोरणानि यथाक्रमं ।। ११.१७ ।।
araṇīṃ srukcruvaucaiva juhūmupabhṛtaṃ tathā | maṅgalāni ca darvīṃ ca toraṇāni yathākramaṃ || 11.17 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   17

न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा । तोरणार्थं समाहृत्य लक्षणेन समन्वितं ।। ११.१८ ।।
nyagrodhaplakṣā paśvadthaṃ pitṛvṛkṣayutaṃ tathā | toraṇārthaṃ samāhṛtya lakṣaṇena samanvitaṃ || 11.18 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   18

अथाष्टमङ्गलं वक्ष्येद्वितालायतमेव च । प्रादेशविस्तृतं कुर्यात्षडङ्गुल मथापि वा ।। ११.१९ ।।
athāṣṭamaṅgalaṃ vakṣyedvitālāyatameva ca | prādeśavistṛtaṃ kuryātṣaḍaṅgula mathāpi vā || 11.19 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   19

घनं स्याच्चतुरङ्गुल्य? मत वा द्व्यङ्गुलंभवेथ् । तस्य मध्ये लिखे द्विद्वान्तत्तद्रूपं पृथक्पृथक् ।। ११.२० ।।
ghanaṃ syāccaturaṅgulya? mata vā dvyaṅgulaṃbhaveth | tasya madhye likhe dvidvāntattadrūpaṃ pṛthakpṛthak || 11.20 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   20

श्रीवत्सं पूर्णकुंभं च भेरी मादर्शनं तथा । मत्स्ययुग्माङ्कुशौ शङ्ख मावर्तं चाष्टमङ्गलं ।। ११.२१ ।।
śrīvatsaṃ pūrṇakuṃbhaṃ ca bherī mādarśanaṃ tathā | matsyayugmāṅkuśau śaṅkha māvartaṃ cāṣṭamaṅgalaṃ || 11.21 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   21

आवर्तलक्षणं वक्ष्ये पञ्चविंशत्पदं तथा । ईशादिनैरृतान्तन्तु पदं त्रिस्त्रिःक्रमेण च ।। ११.२२ ।।
āvartalakṣaṇaṃ vakṣye pañcaviṃśatpadaṃ tathā | īśādinairṛtāntantu padaṃ tristriḥkrameṇa ca || 11.22 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   22

पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेथ् । वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे ।। ११.२३ ।।
pūrvamadhyamapāścātyapadānyevatu yojayeth | vāyuvye tvagnikoṇānta mudaṅmadhyamadakṣiṇe || 11.23 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   23

अन्तरालपदांश्चाष्टौ विनैव तु विचक्षणः । एतैश्च सप्तदशभि रावर्त मभिधीयते ।। ११.२४ ।।
antarālapadāṃścāṣṭau vinaiva tu vicakṣaṇaḥ | etaiśca saptadaśabhi rāvarta mabhidhīyate || 11.24 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   24

शङ्खचक्रगदाचापा असिः पञ्चायुधान्यपि । स्रुचः स्रुवस्य दण्डं तु प्रादेशत्रय मायतं ।। ११.२५ ।।
śaṅkhacakragadācāpā asiḥ pañcāyudhānyapi | srucaḥ sruvasya daṇḍaṃ tu prādeśatraya māyataṃ || 11.25 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   25

मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकं । अग्रे बिल्वफलाकारं प्रादेश प्रतिमण्डलं ।। ११.२६ ।।
mūlaṃ prādeśamātraṃ syā dagranāhaṃ tadardhakaṃ | agre bilvaphalākāraṃ prādeśa pratimaṇḍalaṃ || 11.26 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   26

द्व्यङ्गुलं स्यात्तदास्यन्तु कर्तं माषद्वयावधि । स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथापिवा ।। ११.२७ ।।
dvyaṅgulaṃ syāttadāsyantu kartaṃ māṣadvayāvadhi | sruvamevaṃ prakurvīta dviprādeśa mathāpivā || 11.27 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   27

जुहूदण्डसमायामं चतुर्विंशतकाङ्गुलं । नाहं तदर्ध मित्युक्तं पद्मस्य मुकुलोपमं ।। ११.२८ ।।
juhūdaṇḍasamāyāmaṃ caturviṃśatakāṅgulaṃ | nāhaṃ tadardha mityuktaṃ padmasya mukulopamaṃ || 11.28 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   28

षडङ्गुलं तु तस्याग्रं नाहं तस्य विचक्षणः । युगाङ्गुलाग्रविस्तार मष्टांगुल मथायतं ।। ११.२९ ।।
ṣaḍaṅgulaṃ tu tasyāgraṃ nāhaṃ tasya vicakṣaṇaḥ | yugāṅgulāgravistāra maṣṭāṃgula mathāyataṃ || 11.29 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   29

शेषं तु त्षश्र मित्युक्तं विस्तृतोन्नत मङ्गुलं । मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः ।। ११.३० ।।
śeṣaṃ tu tṣaśra mityuktaṃ vistṛtonnata maṅgulaṃ | madhyagartānupūrvyeṇa juhvāścaivakramaṃ viduḥ || 11.30 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   30

पश्चादुपभृतं कुर्यात्प्रादेशत्रय मायतं । प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकं ।। ११.३१ ।।
paścādupabhṛtaṃ kuryātprādeśatraya māyataṃ | prādeśaṃ nāhamityuktaṃ mūlādagraṃ tadardhakaṃ || 11.31 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   31

आनुपूर्व्यात्कृशं दण्डं गलान्तमिति संज्ञितं । ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडङ्गुलं ।। ११.३२ ।।
ānupūrvyātkṛśaṃ daṇḍaṃ galāntamiti saṃjñitaṃ | ūrdhve prādeśamāyāmaṃ caturaśraṃ ṣaḍaṅgulaṃ || 11.32 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   32

तदूर्ध्वेर्ऽधाङ्गुलायामं कण्ठ मेवं प्रचक्षते । शेषं तु त्षश्रकं कुर्यात्तत्र तेनैव कारयेथ् ।। ११.३३ ।।
tadūrdhver'dhāṅgulāyāmaṃ kaṇṭha mevaṃ pracakṣate | śeṣaṃ tu tṣaśrakaṃ kuryāttatra tenaiva kārayeth || 11.33 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   33

उन्नतास्याङ्गुलार्धं स्याद्भित्त्युच्चमिति कथ्यते । ओष्ठ मेकाङ्गुलं ज्ञात्वा तन्मध्येनिम्न माचरेथ् ।। ११.३४ ।।
unnatāsyāṅgulārdhaṃ syādbhittyuccamiti kathyate | oṣṭha mekāṅgulaṃ jñātvā tanmadhyenimna mācareth || 11.34 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   34

पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकं । निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः ।। ११.३५ ।।
pūrṇacantrākṛtiṃ kṛtvā prādeśaṃ tasya nāhakaṃ | nimnaṃ caturyavāgāḍha magrāntastu kramādbudhaḥ || 11.35 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   35

अथ दर्व्यास्तथायामं चतुर्विंशतिकांगुलं । षडङ्गुलं तदग्रं स्यात्पुच्छं पञ्चांगुलं भवेथ् ।। ११.३६ ।।
atha darvyāstathāyāmaṃ caturviṃśatikāṃgulaṃ | ṣaḍaṅgulaṃ tadagraṃ syātpucchaṃ pañcāṃgulaṃ bhaveth || 11.36 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   36

शेषं त्रयोदशांगुल्यादण्ड मित्युच्यते क्रमाथ् । मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकं ।। ११.३७ ।।
śeṣaṃ trayodaśāṃgulyādaṇḍa mityucyate kramāth | mūlasthūlaṃ bhavennārī agrasthūlaṃ napuṃsakaṃ || 11.37 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   37

मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते । दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि ।। ११.३८ ।।
mūlādagraṃ kramādvṛttaṃ puṃrūpa mītikathyate | darbhairmālāṃ ca kṛtvaiva tasyāṃ parvaṇi parvaṇi || 11.38 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   38

द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लंबयेत्क्रमाथ् । द्वितालायामसंयुक्तं खादिरं दण्डमेव च ।। ११.३९ ।।
dvaudvaudarbhau vivikṣipya dvitālaṃ laṃbayetkramāth | dvitālāyāmasaṃyuktaṃ khādiraṃ daṇḍameva ca || 11.39 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   39

दशांगुलपरीणाहं समवृत्तं तथैव हि । शाखांगुलसमायुक्तं मूलादग्रं तु बन्धयेथ् ।। ११.४० ।।
daśāṃgulaparīṇāhaṃ samavṛttaṃ tathaiva hi | śākhāṃgulasamāyuktaṃ mūlādagraṃ tu bandhayeth || 11.40 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   40

तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः । तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकं ।। ११.४१ ।।
tattāmrāyasapaṭṭairvābandhayitvā vicakṣaṇaḥ | tanmūle suṣiraṃ kṛtvā golakaṃ tatpramāṇakaṃ || 11.41 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   41

एवन्तु मन्थदण्डस्स्यात्कुर्यात्तच्छास्त्रपारगः । शमीजात मथाश्वद्थ मरण्यर्थं प्रगृह्य च ।। ११.४२ ।।
evantu manthadaṇḍassyātkuryāttacchāstrapāragaḥ | śamījāta mathāśvadtha maraṇyarthaṃ pragṛhya ca || 11.42 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   42

षडङ्गुलं तु विस्तारं गोलकं तु घनं भवेथ् । दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः ।। ११.४३ ।।
ṣaḍaṅgulaṃ tu vistāraṃ golakaṃ tu ghanaṃ bhaveth | dairghyaṃ tasya dvitālaṃ syātphalakāṃ kārayedbudhaḥ || 11.43 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   43

तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः । मैञ्ज्यैव त्रिवृतां रज्जुं मन्थनार्थाय कारयेथ् ।। ११.४४ ।।
tathaivopari paṭṭiṃ ca kṛtvā tatra vicakṣaṇaḥ | maiñjyaiva trivṛtāṃ rajjuṃ manthanārthāya kārayeth || 11.44 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   44

दशाष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते । त्रिचतुःपञ्चतालं वाविस्तृतं वस्त्रमुच्यते ।। ११.४५ ।।
daśāṣṭanavabhirhastairvastra māyata mucyate | tricatuḥpañcatālaṃ vāvistṛtaṃ vastramucyate || 11.45 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   45

गव्यं घृतं चाहरेत कापिलं तु गवादिषु । आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेथ् ।। ११.४६ ।।
gavyaṃ ghṛtaṃ cāhareta kāpilaṃ tu gavādiṣu | ājaṃ ca māhiṣaṃ tyājyaṃ pakṣātītaṃ ca varjayeth || 11.46 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   46

पादौप्रक्षाल्यचाचम्य पूर्वोदङ्मुख एववा । ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन् ।। ११.४७ ।।
pādauprakṣālyacācamya pūrvodaṅmukha evavā | brāhmamāsasa māsthāya vaiṣṇavaṃ mantramuccaran || 11.47 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   47

परिस्तरणकूर्चादीन्समिथादीन्प्रगृह्यच । कूर्चं प्रदक्षिणावर्तं गृह्णीया द्विधिवित्तमः ।। ११.४८ ।।
paristaraṇakūrcādīnsamithādīnpragṛhyaca | kūrcaṃ pradakṣiṇāvartaṃ gṛhṇīyā dvidhivittamaḥ || 11.48 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   48

प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेथ् । यागशाला षोडशस्तंभसंयुक्तं मण्डपं कूटमेववा ।। ११.४९ ।।
pramukhe dakṣiṇe vāpi yāgaśālāṃ prakalpayeth | yāgaśālā ṣoḍaśastaṃbhasaṃyuktaṃ maṇḍapaṃ kūṭamevavā || 11.49 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   49

प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेथ् । निम्नोन्नतं विभज्यैव जलस्थलसमीपकं ।। ११.५० ।।
prapāṃ vā tatra kurvīta madhye kūṭaṃ ca kārayeth | nimnonnataṃ vibhajyaiva jalasthalasamīpakaṃ || 11.50 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   50

पूर्वोक्तेन विधानेन अलङ्कृत्य यथाक्रमं । मध्ये वेदिं प्रकल्प्यैवबिंबाध्यर्ध प्रमाणतः ।। ११.५१ ।।
pūrvoktena vidhānena alaṅkṛtya yathākramaṃ | madhye vediṃ prakalpyaivabiṃbādhyardha pramāṇataḥ || 11.51 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   51

तद्बहिःपूर्वभागेतु सभ्यकुण्डं प्रकल्पयेथ् । सभ्यस्य पूर्वभागेतु कुण्ड माहवनीयकं ।। ११.५२ ।।
tadbahiḥpūrvabhāgetu sabhyakuṇḍaṃ prakalpayeth | sabhyasya pūrvabhāgetu kuṇḍa māhavanīyakaṃ || 11.52 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   52

उत्तरेवापुनः कुर्या दौपासनविधानतः । सभ्यस्य दक्षिणे कुण्डं पैण्डरीकं प्रकल्पयेथ् ।। ११.५३ ।।
uttarevāpunaḥ kuryā daupāsanavidhānataḥ | sabhyasya dakṣiṇe kuṇḍaṃ paiṇḍarīkaṃ prakalpayeth || 11.53 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   53

वेद्यास्तु दक्षिणेकुण्डमन्वाहार्यं प्रकल्पयेथ् । नैरृते देवतास्थानं कल्पयेत्त द्विचक्षणः ।। ११.५४ ।।
vedyāstu dakṣiṇekuṇḍamanvāhāryaṃ prakalpayeth | nairṛte devatāsthānaṃ kalpayetta dvicakṣaṇaḥ || 11.54 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   54

वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेथ् । वायव्ये संचयस्थानं कल्पयेत्तद्विधानतः ।। ११.५५ ।।
vaidyāntu paścime bhāge gārhapatyaṃ prakalpayeth | vāyavye saṃcayasthānaṃ kalpayettadvidhānataḥ || 11.55 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   55

वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेथ् । ऐशान्ये स्नापनश्वभ्रं कल्पयेत्तद्विधानतः ।। ११.५६ ।।
vedyāstathottare bhāge tvāvasadhyaṃ prakalpayeth | aiśānye snāpanaśvabhraṃ kalpayettadvidhānataḥ || 11.56 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   56

सभ्यस्य पैण्डरीकस्य मैखलात्रयमुच्यते । अन्येषां चैव कुण्डानां मेखलाद्वयमेव हि ।। ११.५७ ।।
sabhyasya paiṇḍarīkasya maikhalātrayamucyate | anyeṣāṃ caiva kuṇḍānāṃ mekhalādvayameva hi || 11.57 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   57

एकैकवेद्या विस्तार मुन्नतं चतुरङ्गुलं । सभ्यस्य मध्यमं पञ्च पद्मस्याधष्षडङ्गुलं ।। ११.५८ ।।
ekaikavedyā vistāra munnataṃ caturaṅgulaṃ | sabhyasya madhyamaṃ pañca padmasyādhaṣṣaḍaṅgulaṃ || 11.58 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   58

औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियङ्गुलं । दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः ।। ११.५९ ।।
aupāsananorthvavedyāssyā dunnataṃ tu dviyaṅgulaṃ | dakṣiṇottarayoścaiva saṃsthānaṃ brahmasomayoḥ || 11.59 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   59

द्वादशांगुलसंयुक्तं चतुरश्रं सुवृत्तकं । शल्यलोष्टतुषांगारतृणभस्मादिहीनया ।। ११.६० ।।
dvādaśāṃgulasaṃyuktaṃ caturaśraṃ suvṛttakaṃ | śalyaloṣṭatuṣāṃgāratṛṇabhasmādihīnayā || 11.60 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   60

मृदा वा वालुकैस्तत्र पृथक्कुण्डं प्रकल्पयेथ् । यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः ।। ११.६१ ।।
mṛdā vā vālukaistatra pṛthakkuṇḍaṃ prakalpayeth | yāgasthānasya pūrvetu prapāṃ kṛtvā vicakṣaṇaḥ || 11.61 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   61

नयनोन्मीलनार्ऽथाय यागशालां प्रकल्पयेथ् । नयनोन्मीलनम् उक्तक्रियावसाने तु बेरमादायचात्वरः ।। ११.६२ ।।
nayanonmīlanār'thāya yāgaśālāṃ prakalpayeth | nayanonmīlanam uktakriyāvasāne tu beramādāyacātvaraḥ || 11.62 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   62

शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनं । देवस्य प्रमुखे कुर्याद्धान्यराशिं विशेषतः ।। ११.६३ ।।
śilpinā śāstramārgeṇa kārayedakṣimocanaṃ | devasya pramukhe kuryāddhānyarāśiṃ viśeṣataḥ || 11.63 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   63

हेमश्रुङ्गां रौप्यखुरां सवत्सां कांस्यदोहनां । सवत्सांगां समादाय देवस्य प्रमुखे न्यसेथ् ।। ११.६४ ।।
hemaśruṅgāṃ raupyakhurāṃ savatsāṃ kāṃsyadohanāṃ | savatsāṃgāṃ samādāya devasya pramukhe nyaseth || 11.64 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   64

घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने । रुक्मन्तत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेथ् ।। ११.६५ ।।
ghṛtaṃ madhudadhikṣīraṃ gṛhītvā kāṃsyabhājane | rukmantatraiva nikṣipya dīpayuktaṃ tu vinyaseth || 11.65 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   65

हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेथ् । हूलिकां ताटनीञ्चैव शीलां लोहमयस्यवै ।। ११.६६ ।।
hemapātraistu sūcībhyāṃ rajatairvāpi cāhareth | hūlikāṃ tāṭanīñcaiva śīlāṃ lohamayasyavai || 11.66 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   66

बिंबस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः । पर्यग्नि चैव कृत्वातु प्रोक्षयेत्पञ्चगव्यकैः ।। ११.६७ ।।
biṃbasya cottare pārśve vāstuhomaṃ yajettataḥ | paryagni caiva kṛtvātu prokṣayetpañcagavyakaiḥ || 11.67 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   67

उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः । हूलिकां ताटनीञ्चैव गृहीत्वा मन्त्रपूर्वकं ।। ११.६८ ।।
uttarābhimukho dehaghuddhiṃ kṛtvā gurustataḥ | hūlikāṃ tāṭanīñcaiva gṛhītvā mantrapūrvakaṃ || 11.68 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   68

विष्णुस्त्वां रक्षऽत्वित्युक्त्वा विष्णुसूक्तं च संस्मरन् । पटस्य चान्तर्देवस्य मूर्धादीन्संस्पृशेत्क्रमाथ् ।। ११.६९ ।।
viṣṇustvāṃ rakṣa'tvityuktvā viṣṇusūktaṃ ca saṃsmaran | paṭasya cāntardevasya mūrdhādīnsaṃspṛśetkramāth || 11.69 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   69

विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेथ् । देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा ।। ११.७० ।।
viṣṇugāyatrī muccārya tatra karma samācareth | devībhyāṃ ca krameṇaiva tattanmastraṃ japettadā || 11.70 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   70

पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाक्षिमोचनं । षण्मण्डलानि संस्कुर्यादधिदेव मनुस्मरन् ।। ११.७१ ।।
paścāttupātre sūcībhyāṃ kṛhītvā cākṣimocanaṃ | ṣaṇmaṇḍalāni saṃskuryādadhideva manusmaran || 11.71 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   71

पक्ष्मवर्म च रक्तञ्च श्वेतं कृष्णं च तैजसं । एतैस्तु मण्डलं ध्यात्वा दृढीकृत्वात्वरः क्रमाथ् ।। ११.७२ ।।
pakṣmavarma ca raktañca śvetaṃ kṛṣṇaṃ ca taijasaṃ | etaistu maṇḍalaṃ dhyātvā dṛḍhīkṛtvātvaraḥ kramāth || 11.72 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   72

हित्वार्ऽकराहुसौराणा मुदयन्तु द्विलोचने । नयनोन्मीलनं कुर्यात्सर्वसंपत्समृद्धये ।। ११.७३ ।।
hitvār'karāhusaurāṇā mudayantu dvilocane | nayanonmīlanaṃ kuryātsarvasaṃpatsamṛddhaye || 11.73 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   73

अन्धनक्षत्रके कुर्यात्सर्वनाशं न संशयः । पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेथ् ।। ११.७४ ।।
andhanakṣatrake kuryātsarvanāśaṃ na saṃśayaḥ | puruṣasūktaṃ japitvaiva dakṣiṇe nayane nyaseth || 11.74 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   74

तधैव वामनेत्रेतु वैष्णवं मन्त्र मुच्चरन् । तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेथ् ।। ११.७५ ।।
tadhaiva vāmanetretu vaiṣṇavaṃ mantra muccaran | tatsūktābhyāṃ viśeṣeṇa śrībhūmyośca samācareth || 11.75 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   75

देवस्यांगं स्पृशन्हुत्वा मौलिमालादिपूर्वकं । तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक् ।। ११.७६ ।।
devasyāṃgaṃ spṛśanhutvā maulimālādipūrvakaṃ | tathā devyośca hutvātu dadbhyassyāhādinā pṛthak || 11.76 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   76

विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेथ् । पर्षदां मूर्तिमन्त्रेण कारयेन्मन्त्रवित्तमः ।। ११.७७ ।।
vimānaṃ nūtanaṃ cettu sdhūpyādīnāṃ hutaṃ careth | parṣadāṃ mūrtimantreṇa kārayenmantravittamaḥ || 11.77 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   77

वैष्णवं विष्णुसूक्तञ्च स्विष्टाकारं च हूयतां । गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च ।। ११.७८ ।।
vaiṣṇavaṃ viṣṇusūktañca sviṣṭākāraṃ ca hūyatāṃ | godānasūkta muccārya kavādīnabhimṛśya ca || 11.78 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   78

पटं पश्चा द्विसृज्यैव गवादीन्संप्रदर्शयेथ् । गवादिद्रव्य मादाय दद्याच्च गुरवे ततः ।। ११.७९ ।।
paṭaṃ paścā dvisṛjyaiva gavādīnsaṃpradarśayeth | gavādidravya mādāya dadyācca gurave tataḥ || 11.79 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   79

कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै । बेरपीठे च संपाद्य रत्नादीनि विनिक्षिपेथ् ।। ११.८० ।।
kautukādī nviśeṣeṇa pūrvoktena krameṇavai | berapīṭhe ca saṃpādya ratnādīni vinikṣipeth || 11.80 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   80

रत्नं धातूंश्च बीजानि सुवर्णं चाऽत्र निक्षिपेथ् । एवं संस्थाप्य मतिमान्संताप्यैव दृढं यथा ।। ११.८१ ।।
ratnaṃ dhātūṃśca bījāni suvarṇaṃ cā'tra nikṣipeth | evaṃ saṃsthāpya matimānsaṃtāpyaiva dṛḍhaṃ yathā || 11.81 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   81

ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेथ् । पश्चाज्जलाधिवासादीन्कुर्यात्तन्मन्त्रपारगः ।। ११.८२ ।।
dhruvaberoktavatkṛtvā nayanonmīlanaṃ careth | paścājjalādhivāsādīnkuryāttanmantrapāragaḥ || 11.82 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   82

पञ्चगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः । वसोःपवित्रमित्युक्त्वातत्र कार्यं सम्चरेथ् ।। ११.८३ ।।
pañcagavyaṃ pragṛhyaiva prokṣayitvā vicakṣaṇaḥ | vasoḥpavitramityuktvātatra kāryaṃ samcareth || 11.83 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   83

पश्चात्क्षीरं समादाय प्रोक्षयित्वा समाहितः । शन्नो देवीऽरितिप्रोच्य तेन कर्म समाचरेथ् ।। ११.८४ ।।
paścātkṣīraṃ samādāya prokṣayitvā samāhitaḥ | śanno devī'ritiprocya tena karma samācareth || 11.84 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   84

अर्थदर्शी प्रगृह्यैव देवस्याग्रे निधायच । प्रदीप मर्पये द्वद्वान्जले तत्राधिवासयेथ् ।। ११.८५ ।।
arthadarśī pragṛhyaiva devasyāgre nidhāyaca | pradīpa marpaye dvadvānjale tatrādhivāsayeth || 11.85 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   85

एवञ्चात्राधिवास्यैव चास्यबेरेषुवै पुनः । पञ्चगव्याधिवासं च तथा क्षीराधिवासनं ।। ११.८६ ।।
evañcātrādhivāsyaiva cāsyabereṣuvai punaḥ | pañcagavyādhivāsaṃ ca tathā kṣīrādhivāsanaṃ || 11.86 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   86

एतद्द्वयं विना तत्र कुर्यात्तोयाधिवासनं । ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिं ।। ११.८७ ।।
etaddvayaṃ vinā tatra kuryāttoyādhivāsanaṃ | grāme sarvatra tadrātrau prabhūtaṃ nikṣipedbaliṃ || 11.87 ||

Adhyaya:   Ekadasho Adhyaya

Shloka :   87

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकादशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekādaśo'dhyāyaḥ

Adhyaya:   Ekadasho Adhyaya

Shloka :   88

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In