Bhrigu Samhita

Ekatrimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथैक त्रिंशोऽध्यायः.
athaika triṃśo'dhyāyaḥ.

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   0

संप्रोक्षणत्रयम्.
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहं । जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा ।। ३१.१ ।।
atha vakṣyāmi tatroktaprāyaścittasya saṃgrahaṃ | jalasaṃprokṣaṇaṃ caiva laghusaṃprokṣaṇaṃ tathā || 31.1 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   1

महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतं । निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवं ।। ३१.२ ।।
mahāsaṃprokṣaṇaṃ ceti prāyaścittaṃ tridhā smṛtaṃ | nimitte samanuprāpte jñātvā gauravalāghavaṃ || 31.2 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   2

वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेथ् । संप्रोक्षणविधानस्य न कालनियमस्स्मृतः ।। ३१.३ ।।
vakṣyamāṇakrāreṇa sadyassaṃprokṣaṇaṃ careth | saṃprokṣaṇavidhānasya na kālaniyamassmṛtaḥ || 31.3 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   3

न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणं । तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेथ् ।। ३१.४ ।।
na kuryānmāsanakṣatra tithivārādyavekṣaṇaṃ | tasmānnimitte saṃprāpte sadyassaṃprokṣaṇaṃ careth || 31.4 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   4

देशकालाद्यवेक्षाया निमित्ते सति गौरवं । बहुबेरेषु चैकस्मिन्स्थावरे जङ्गमेऽथ वा ।। ३१.५ ।।
deśakālādyavekṣāyā nimitte sati gauravaṃ | bahubereṣu caikasminsthāvare jaṅgame'tha vā || 31.5 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   5

अर्चनायां विहीनायां कालातीते विपर्यये । निर्माल्यपूजने चैव निवेदितनिवेदने ।। ३१.६ ।।
arcanāyāṃ vihīnāyāṃ kālātīte viparyaye | nirmālyapūjane caiva niveditanivedane || 31.6 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   6

एकाहेऽप्यर्चनाहीने नित्यस्नापनवर्जने । बलिहोमादिहीनेच नित्योत्सवविवर्जने ।। ३१.७ ।।
ekāhe'pyarcanāhīne nityasnāpanavarjane | balihomādihīneca nityotsavavivarjane || 31.7 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   7

प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति । अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने ।। ३१.८ ।।
prākārābhyantare prāpte pramādādaśubhe sati | aspṛśyāgamane tatra caṇḍālādyaiḥ praveśane || 31.8 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   8

श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने । उदक्यया सूतिकया पाषण्डाद्यैरथापि वा ।। ३१.९ ।।
śvakukkuṭa varāhoṣṭragardabhānāṃ praveśane | udakyayā sūtikayā pāṣaṇḍādyairathāpi vā || 31.9 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   9

कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने । अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतोऽपिवा ।। ३१.१० ।।
kuṇḍagolavratabhraṣṭaturuṣkādipraveśane | anyasūtridvijaisspṛṣṭe mohādajñānato'pivā || 31.10 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   10

महावातहते बिंबे संसिक्ते वर्षबिन्दुभिः । विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने ।। ३१.११ ।।
mahāvātahate biṃbe saṃsikte varṣabindubhiḥ | viṇmūtrarudhirasrāve bahujalpe ca maithune || 31.11 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   11

एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेथ् । नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः ।। ३१.१२ ।।
evamādinimitte tu jalasaṃprokṣaṇaṃ careth | naivāsaṃprokṣite biṃbe harirvasati niścayaḥ || 31.12 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   12

तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेथ् । दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेथ् ।। ३१.१३ ।।
tasmādbiṃbaviśuddhyarthaṃ saṃprokṣyaiva samarcayeth | doṣādhikye samutpanne laghusaṃprokṣaṇaṃ careth || 31.13 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   13

राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसंकरदूषणे । शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि ।। ३१.१४ ।।
rāṣṭrakṣobhe ca durbhikṣe tantrasaṃkaradūṣaṇe | śūdrairvāthānulomairvāpāṣaṇḍairbhramitairapi || 31.14 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   14

उदक्यया सूतिकया पतितैर्वाथ पातकैः । चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः ।। ३१.१५ ।।
udakyayā sūtikayā patitairvātha pātakaiḥ | caṇḍālādyaiḥ praviṣṭe ca garbhāgāre viśeṣataḥ || 31.15 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   15

सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः । श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः ।। ३१.१६ ।।
sūtairvā kuṇḍagolādyaistathā devalakādibhiḥ | śvakukkuṭa varāhādyaiḥ praviṣṭe gārdabhādibhiḥ || 31.16 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   16

उलूकगृध्रकाकाद्यैः प्रविष्टेऽन्तर्गृहे तथा । तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि ।। ३१.१७ ।।
ulūkagṛdhrakākādyaiḥ praviṣṭe'ntargṛhe tathā | turuṣkādyaiḥpraviṣṭe vā śukraṇoṇitayorapi || 31.17 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   17

विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे । त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने ।। ३१.१८ ।।
viṇmūtrādervisarge vā garbhāgārerdhamaṇḍape | tṣahādūrdhvaṃ vihīne tu pūjane dīpavarjane || 31.18 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   18

एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते । आग्निदाहेऽशनीपाते गर्भागारेर्ऽधमण्डपे ।। ३१.१९ ।।
eka rātramatikramya devegrāmāntarasthite | āgnidāhe'śanīpāte garbhāgārer'dhamaṇḍape || 31.19 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   19

अन्यसूत्षर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकं । अन्यैरनुक्तैर्देषैश्च लघुसंप्रोक्षणं चरेथ् ।। ३१.२० ।।
anyasūtṣarcite biṃbespṛṣṭe vā buddhipūrvakaṃ | anyairanuktairdeṣaiśca laghusaṃprokṣaṇaṃ careth || 31.20 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   20

महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेथ् । द्वादशाहात्समारभ्य वत्सरान्तं विधानतः ।। ३१.२१ ।।
mahānimitte saṃprāpte mahāsaṃprokṣaṇaṃ careth | dvādaśāhātsamārabhya vatsarāntaṃ vidhānataḥ || 31.21 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   21

हीनायामर्चनायां च नित्ये नैमित्तिके तथा । क्रियाहीने विपर्यासे हीने मासोत्सवादिके ।। ३१.२२ ।।
hīnāyāmarcanāyāṃ ca nitye naimittike tathā | kriyāhīne viparyāse hīne māsotsavādike || 31.22 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   22

नित्यस्नपनहीनेऽपि मात्रादानविहीनके । बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे ।। ३१.२३ ।।
nityasnapanahīne'pi mātrādānavihīnake | balihomādihīne ca saṃprāpte śāstrasaṃkare || 31.23 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   23

एवमादिषु हीनेषु वत्सरान्तं प्रमादतः । पर्षदां परिवाराणामाश्रितालयसेविनां ।। ३१.२४ ।।
evamādiṣu hīneṣu vatsarāntaṃ pramādataḥ | parṣadāṃ parivārāṇāmāśritālayasevināṃ || 31.24 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   24

ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके । विप्रादिमरणे प्राप्ते देवागारे विशेषतः ।। ३१.२५ ।।
dhvajārohaṇapūrvaṃ tu kṛte kālotsavādike | viprādimaraṇe prāpte devāgāre viśeṣataḥ || 31.25 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   25

गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते । गजादिमृगनाशे च देवागारे प्रमादतः ।। ३१.२६ ।।
gardabhāśvalulāyoṣṭraśvasūkaramukhe mṛte | gajādimṛganāśe ca devāgāre pramādataḥ || 31.26 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   26

चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः । शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः ।। ३१.२७ ।।
caṇḍālādyantyajātīnāṃ maraṇe vā viśeṣataḥ | śūdrairvāthānulomairvā pāṣaṇḍaiḥ patitādibhiḥ || 31.27 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   27

संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः । स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः ।। ३१.२८ ।।
saṃspṛṣṭe vaiṣṇave biṃbe turuṣkādyairmalimlucaiḥ | spṛṣṭe caṇḍālakādyairvā mahāpātakadūṣitaiḥ || 31.28 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   28

विमानेऽशनिपाते वा महोल्का पतनेऽपि वा । लोहितो पलवर्षे च वांसुवर्षे विशेषतः ।। ३१.२९ ।।
vimāne'śanipāte vā maholkā patane'pi vā | lohito palavarṣe ca vāṃsuvarṣe viśeṣataḥ || 31.29 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   29

भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे । शिथिलिभवने वापि चाष्टबन्धे विशेषतः ।। ३१.३० ।।
bhūkaṃpāccalite biṃbe valmīkasya samudbhave | śithilibhavane vāpi cāṣṭabandhe viśeṣataḥ || 31.30 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   30

जीर्णे स्तंभादिपतने देवागारेन वीकृते । अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा ।। ३१.३१ ।।
jīrṇe staṃbhādipatane devāgārena vīkṛte | agnisparśe ca berasya manuṣyaprasave tathā || 31.31 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   31

सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः । बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने ।। ३१.३२ ।।
suthākarmaṇi sarvatra garbhagehādike punaḥ | biṃbeṣu garbhagehe vā kṛmikīṭādidarśane || 31.32 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   32

हसने रोदने चैव भाषणे च विशेषतः । स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये ।। ३१.३३ ।।
hasane rodane caiva bhāṣaṇe ca viśeṣataḥ | svedaśoṇitayorvāpi darśane varṇasaṃkṣaye || 31.33 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   33

विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः । देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक् ।। ३१.३४ ।।
vimāne maṇḍape vātha yatra kutrāpi vā hareḥ | devāgāre samutpanne doṣeṣveteṣu vā pṛthak || 31.34 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   34

दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि । दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे ।। ३१.३५ ।।
durbhikṣe rāṣṭrasaṃkṣobhe durnimitteṣu caiva hi | dussvapne bhūmikaṃpe vā pararājādyupadrave || 31.35 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   35

भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते । अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते ।। ३१.३६ ।।
bhūgupte coddhṛte biṃbe ciramanyālaye sthite | atikramya trirātraṃ tu deve grāmāntare sthite || 31.36 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   36

कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते । अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च ।। ३१.३७ ।।
kuṇḍagolakasūtādyairdīkṣitairarcane kṛte | anuktāni ca karvāṇi duritānyadbhutāni ca || 31.37 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   37

दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः । ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः ।। ३१.३८ ।।
dṛṣṭvātu yajamānaśca ye tatparisare janāḥ | grāmasthitā canāścaiva rājā rāṣṭraṃ ca yatnataḥ || 31.38 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   38

ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलं । महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये ।। ३१.३९ ।।
jñātvā śāstroktavidhinā doṣajaṃ bhaktitaḥ phalaṃ | mahāsaṃprokṣaṇaṃ kuryānmahādoṣāpanuttaye || 31.39 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   39

महदोषेषु सर्वत्र महाशान्तिर्विथीयते । पूर्वं स्थापितबिंबस्य न साधारणहेतुना ।। ३१.४० ।।
mahadoṣeṣu sarvatra mahāśāntirvithīyate | pūrvaṃ sthāpitabiṃbasya na sādhāraṇahetunā || 31.40 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   40

स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेथ् । महासंप्रोक्षणविधेर्नूतनस्थापनस्य च ।। ३१.४१ ।।
syātpunasthsāpanaṃ tasmānmahāsaṃprokṣaṇaṃ careth | mahāsaṃprokṣaṇavidhernūtanasthāpanasya ca || 31.41 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   41

स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः । जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः ।। ३१.४२ ।।
svalpo bheda iti proktamṛṣibhiḥ kāśyapādibhiḥ | jalasaṃprokṣaṇavidhiṃ pravakṣyāmi tapodhanāḥ || 31.42 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   42

यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः । आलयाभिमुखे वापि दक्षिणे वा मनोरमे ।। ३१.४३ ।।
yajamānābhyanujñāto gurussnātvā vidhānataḥ | ālayābhimukhe vāpi dakṣiṇe vā manorame || 31.43 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   43

स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरं । वास्तुहोमावसाने च दोषदुष्टं तु यत्स्थलं ।। ३१.४४ ।।
sthaṇḍile saikate śuddhe puṇyāhāgnimukhātvaraṃ | vāstuhomāvasāne ca doṣaduṣṭaṃ tu yatsthalaṃ || 31.44 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   44

पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः । बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च ।। ३१.४५ ।।
paryagnipañcagavyābhyāṃ saṃskratya vidhinā budhaḥ | biṃbaṃ puruṣasūktena kalaśairabhiṣicya ca || 31.45 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   45

षट्द्रोणधान्य राशौ तु पञ्चकुंभान्निधाय च । वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ।। ३१.४६ ।।
ṣaṭdroṇadhānya rāśau tu pañcakuṃbhānnidhāya ca | vastrayugnena saṃveṣṭya pratimāsteṣu nikṣipeth || 31.46 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   46

नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक्घटान् । पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च ।। ३१.४७ ।।
nālikerāmrapatrādyairalaṅkṛtya pṛthakghaṭān | pañcasūktaṃ japitvaiva pañcaśāntibhireva ca || 31.47 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   47

पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः । पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र् ।। ३१.४८ ।।
pañcamūrtibhirāvāhya samabhyarcyāṣṭavigrahaiḥ | paścādagniṃ paristīrya pañcasūktaṃ hunetsudhīḥ r || 31.48 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   48

इङ्कारादींश्च जुहुयादष्टाशीतिमतः परं । पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह ।। ३१.४९ ।।
iṅkārādīṃśca juhuyādaṣṭāśītimataḥ paraṃ | pañcavāruṇamantraiśca mahāvyāhṛtibhissaha || 31.49 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   49

पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेथ् । निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान् ।। ३१.५० ।।
paścādagniṃ visṛjyaiva gurave dakṣiṇāṃ dadeth | niṣkāhīnasuvarṇaṃ ca vastrābharaṇakuṇḍalān || 31.50 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   50

पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकं । प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेथ् ।। ३१.५१ ।।
paścātkuṃbhajalenaiva prokṣayitvā samantrakaṃ | prabhūtaṃ ca nivedyaiva nityārcanamathācareth || 31.51 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   51

अनेन विधिना दोषा नश्यत्येव न संशयः । तद्बिंबे देवसान्निध्यं भवेदित्याह चाङ्गिराः ।। ३१.५२ ।।
anena vidhinā doṣā naśyatyeva na saṃśayaḥ | tadbiṃbe devasānnidhyaṃ bhavedityāha cāṅgirāḥ || 31.52 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   52

एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः । लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः ।। ३१.५३ ।।
etāvāneva saṃprokto jalasaṃprokṣaṇakramaḥ | laghusaṃprokṣaṇaṃ kuryādyajamānena vai guruḥ || 31.53 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   53

यथार्हं पूजितः पूर्वमारंभदिवसादधः । त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणं ।। ३१.५४ ।।
yathārhaṃ pūjitaḥ pūrvamāraṃbhadivasādadhaḥ | tṣahe vā dviyahe vāpi kṛtvā caivāṅkurārpaṇaṃ || 31.54 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   54

औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च । पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः ।। ३१.५५ ।।
aupāsanāgnau śvobhūte vāstuhomaṃ vidhāya ca | paryagni pañcagavyābhyāṃ śodhayitvā samantataḥ || 31.55 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   55

अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः । शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान् ।। ३१.५६ ।।
abhiṣicya ca deveśamaṣṭottaraśatairghuṭaiḥ | śothayitvā vidhānena vastuvāstuparicchadān || 31.56 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   56

पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः । कुंभपूजां ततः कुर्यात्सम्यक्ध्यानयुतो गुरुः ।। ३१.५७ ।।
paścātpadmāgnimāsādya kṛtāghāraṃ vidhānataḥ | kuṃbhapūjāṃ tataḥ kuryātsamyakdhyānayuto guruḥ || 31.57 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   57

द्वात्रिंशत्प्रस्थसंपूर्णान्कुंभानाहृत्य शोभनान् । तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत ।। ३१.५८ ।।
dvātriṃśatprasthasaṃpūrṇānkuṃbhānāhṛtya śobhanān | tantunā veṣṭayitvā tu toyairāpūrya mantrata || 31.58 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   58

षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमाथ् । वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ।। ३१.५९ ।।
ṣaḍbhāradhānyarośau tu vedyāṃ saptadaśa kramāth | vastrayugmena saṃveṣṭya pratimāsteṣu nikṣipeth || 31.59 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   59

निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः । रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे ।। ३१.६० ।।
niṣkatrayakṛtāṃstatra nava ratnāni yatnataḥ | ratnālābhe suvarṇaṃ vā pratyekaṃ nikṣipedghaṭe || 31.60 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   60

गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः । आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः ।। ३१.६१ ।।
gandhapuṣpaissamabhyarcya nālikerāmrapallavaiḥ | āyudhaiḥpañcabhistadvattoraṇairaṣṭamaṅgalaiḥ || 31.61 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   61

अलङ्कृत्य गुरुर्धीमान्त्पृष्ट्वा कूर्चेन तान्घटान् । पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकं ।। ३१.६२ ।।
alaṅkṛtya gururdhīmāntpṛṣṭvā kūrcena tānghaṭān | pañcasūktaṃ pañcaśāntiṃ tato dvādaśasūktakaṃ || 31.62 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   62

सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणं । स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकं ।। ३१.६३ ।।
sārasvatādisūktaṃ ca diksūktaṃ pañcavāruṇaṃ | svastisūktaṃ japitvaiva tathaivauṣadhisūktakaṃ || 31.63 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   63

नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः । द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेथ् ।। ३१.६४ ।।
navamūrtibhirāvāhya devībhyāṃ saha pārṣadaiḥ | dvātriṃśadvigrahaissamyagabhyarcya tu nivedayeth || 31.64 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   64

पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं । पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः ।। ३१.६५ ।।
paiṇḍarīkāgnimāsādya pariṣicya ca pāvakaṃ | pañcasūktena juhuyādvyāpakatrayamantrataḥ || 31.65 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   65

अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा । रिङ्कारादींश्च जुहुयादष्टाशीतिमतः परं ।। ३१.६६ ।।
aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā | riṅkārādīṃśca juhuyādaṣṭāśītimataḥ paraṃ || 31.66 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   66

धातादिं मूलहोमं च पञ्चवारुणमेव च । हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च ।। ३१.६७ ।।
dhātādiṃ mūlahomaṃ ca pañcavāruṇameva ca | hutvā kūśmāṇḍahomaṃ ca pañcavāruṇameva ca || 31.67 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   67

पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः । अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेथ् ।। ३१.६८ ।।
paṅkajairbilvapatrairvā viṣṇugāyatriyā tataḥ | aṣṭottaraśataṃ hutvā paścādagniṃ visarcayeth || 31.68 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   68

पश्चाद्गुरुः पूजितस्सन्वस्त्राभरणकुण्डलैः । कुंभमादाय शिरसो ग्राममालयमेव वा ।। ३१.६९ ।।
paścādguruḥ pūjitassanvastrābharaṇakuṇḍalaiḥ | kuṃbhamādāya śiraso grāmamālayameva vā || 31.69 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   69

प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ । कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः ।। ३१.७० ।।
pradakṣiṇaṃ parītyātha devadevasya sannidhau | kūrcenādāya tattoyaṃ prokṣayetpañcamūrtibhiḥ || 31.70 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   70

शुची वो हव्यऽऽ मन्त्रेण प्रोक्षयेत्सर्वमन्दिरं । उपचारैस्समभ्यर्च्य क्षमऽऽस्वेति प्रणम्य च ।। ३१.७१ ।।
śucī vo havya'' mantreṇa prokṣayetsarvamandiraṃ | upacāraissamabhyarcya kṣama''sveti praṇamya ca || 31.71 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   71

महाहविः प्रभूतं वा देवेशाय निवेदयेथ् । ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह ।। ३१.७२ ।।
mahāhaviḥ prabhūtaṃ vā deveśāya nivedayeth | brāhmaṇānāṃ sahasraṃ ca bhojayedguruṇā saha || 31.72 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   72

गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककं । प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीं ।। ३१.७३ ।।
gurave dakṣiṇāṃ dadyātsuvarṇaṃ pañcaniṣkakaṃ | pradadyādbhūmimiṣṭāṃ ca pronmiṣatsasyamālinīṃ || 31.73 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   73

दशदानं ततः कृत्वा नित्यार्चनमथाचरेथ् । एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः ।। ३१.७४ ।।
daśadānaṃ tataḥ kṛtvā nityārcanamathācareth | evaṃ yaḥ kurute bhaktyā laghusaṃprokṣaṇaṃ hareḥ || 31.74 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   74

विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते । राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेथ् ।। ३१.७५ ।।
viṣṇusānnidhyamāpnoti doṣaśāntiśca jāyate | rājarāṣṭrābhivṛddhiśca jagatpuṣṭikaraṃ bhaveth || 31.75 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   75

लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल । काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः ।। ३१.७६ ।।
laghusaṃprokṣaṇavidhirmayā prakhyāpitaḥ kila | kāśyapādyaiśca munibhirevameva pracoditaḥ || 31.76 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   76

महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया । जलाधिवासरहितं नेत्रोन्मीलनवर्जनं ।। ३१.७७ ।।
mahāsaṃprokṣaṇa vidhau viśeṣo vakṣyate mayā | jalādhivāsarahitaṃ netronmīlanavarjanaṃ || 31.77 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   77

प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेथ् । नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः ।। ३१.७८ ।।
pratiṣṭhoktavidhānena sarvaṃ pūrvavadācareth | netrayostejane tadvaddṛṣṭidoṣe viśeṣataḥ || 31.78 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   78

जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः । महाशान्तिविधानस्य विशेषोऽत्र प्रकीर्तितः ।। ३१.७९ ।।
jalādhivāsanaṃ kuryādakṣṇorunmīlanaṃ punaḥ | mahāśāntividhānasya viśeṣo'tra prakīrtitaḥ || 31.79 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   79

जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरं । प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेथ् ।। ३१.८० ।।
jaṅgamapratimāssarvā adhivāsapurassaraṃ | prokṣayitvā vidhānena devaṃ pūrvavadarcayeth || 31.80 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   80

महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः । प्रतिष्ठोक्तदिने विद्वानृत्विग्भिर्लक्षणान्वितैः ।। ३१.८१ ।।
mahānimitte saṃprāpte yajamānārthito guruḥ | pratiṣṭhoktadine vidvānṛtvigbhirlakṣaṇānvitaiḥ || 31.81 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   81

वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः । प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेथ् ।। ३१.८२ ।।
vastrairābharaṇaiścāpi pūrvoktamiva bhūṣitaḥ | prokṣaṇādivasātsūrvamaṅkurārpaṇamācareth || 31.82 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   82

द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च । कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृतां ।। ३१.८३ ।।
dravyāṇyapi susaṃbhṛtya yāgaśālāṃ praviśya ca | kadalīpūgamālādyaiḥ patākādyairalaṅkṛtāṃ || 31.83 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   83

तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः । तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणं ।। ३१.८४ ।।
tanmadhyekalpayedvediṃ śayanārthaṃ vidhānataḥ | tasyāstu pūrvadigbhāge kuṃbhavediṃ salakṣaṇaṃ || 31.84 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   84

परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेथ् । देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः ।। ३१.८५ ।।
paritaścāgnikuṇḍāṃśca paiṇḍarīkaṃ ca kārayeth | devālayaṃ ca saṃśodhya mṛṣṭasiktopalepanaiḥ || 31.85 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   85

आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः । स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः ।। ३१.८६ ।।
ācāryassuprasannātmā yajamānārthito muhuḥ | snātvāsnānavidhānena gāyatrīṃ ca sahasraśaḥ || 31.86 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   86

जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेथ् । वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः ।। ३१.८७ ।।
japtvā dvādaśasūktāni puṇyāhamapi vācayeth | vāstuhomaṃ tataḥ kṛtvā kuṇḍe tvaupāsane guruḥ || 31.87 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   87

पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः । गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेथ् ।। ३१.८८ ।।
paryagni pañcagavyābhyāṃ saṃśodhyaiva ca sarvataḥ | gārhapatyādikuṇḍeṣu kramādāghāramācareth || 31.88 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   88

पक्वबिंबसमाकारघटानां पञ्चविंशतिं । तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान् ।। ३१.८९ ।।
pakvabiṃbasamākāraghaṭānāṃ pañcaviṃśatiṃ | tantunā trivṛtā veṣṭya śodhayitvā sudhūpitān || 31.89 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   89

आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः । पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः ।। ३१.९० ।।
ādāya mantravaddivyaṃ jalamāhṛtya yatnataḥ | pūtābhiradbhirāpūrya nālikerāmrapallavaiḥ || 31.90 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   90

अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः । यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः ।। ३१.९१ ।।
alaṅkṛtya tathā kūrcairgandhapuṣpākṣatādibhiḥ | yavairvāhrīhibhirvātha vedyāṃ dvādaśabhārakaiḥ || 31.91 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   91

आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेथ् । सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक् ।। ३१.९२ ।।
āstīrya teṣu saṃsthāpya pṛthagvastreṇa veṣṭayeth | sauvarṇapratimāstatra pañcaniṣkakṛtāḥ pṛthak || 31.92 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   92

गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेथ् । ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमाथ् ।। ३१.९३ ।।
gajakūrmādirūpāṇi navaratnādi ca kṣipeth | dhyānamārgeṇa kuṃbheṣu madhyamādiṣu cakramāth || 31.93 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   93

नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः । वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन् ।। ३१.९४ ।।
navamūrtikrameṇaiva mantreṇāvāhayedguruḥ | vedyadhastheṣu kuṃbheṣu ceṃ dādīnaṣṭadikpatīn || 31.94 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   94

आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेथ् । सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः ।। ३१.९५ ।।
āvāhya gandhapuṣpādyaissamabhyarcya nivedayeth | sahasrakalaśaissnāpya snapanoktaprakārataḥ || 31.95 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   95

सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः । शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान्प्राकल्प्यच ।। ३१.९६ ।।
sauvarṇaṃ kautukaṃ baddhvā pratiṣṭhoktavidhānataḥ | śayyāvediṃ samabhyukṣya pañcatalpānprākalpyaca || 31.96 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   96

शालिव्रीहियवैश्चापि षड्भारैश्च पृथक्पृथक् । तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा ।। ३१.९७ ।।
śālivrīhiyavaiścāpi ṣaḍbhāraiśca pṛthakpṛthak | tadardhaistaṇḍulaiścātha tadardhaiśca tilaistathā || 31.97 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   97

उपर्युपरि चास्तीर्य चर्मजादीन्समास्तरेथ् । शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवथ् ।। ३१.९८ ।।
uparyupari cāstīrya carmajādīnsamāstareth | śayane śāyayedvedyāmautsavaṃ biṃbamuktavath || 31.98 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   98

कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमाथ् । वेदानध्यापयेद्दिक्षु "ऋचां प्राचीऽऽरिति श्रुतिः ।। ३१.९९ ।।
kūrcādhivāsaṃ kurvīta dhruvamātraṃ yadikramāth | vedānadhyāpayeddikṣu "ṛcāṃ prācī''riti śrutiḥ || 31.99 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   99

गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः । ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकं ।। ३१.१०० ।।
gārhapatyādikuṇḍeṣu pratiṣṭhoktavidhānataḥ | ṛtvigbhiḥ kārayeddhomaṃ tattaddaivatyapūrvakaṃ || 31.100 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   100

गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकं । पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकं ।। ३१.१०१ ।।
gurussabhyāgnimāsādya pariṣicya ca pāvakaṃ | pañcasūktaṃ krameṇaiva mahāvyāhṛtipūrvakaṃ || 31.101 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   101

व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः । अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च ।। ३१.१०२ ।।
vyāpakatrayamantraṃ ca viṣṇugāyatriyā punaḥ | aṣottaraśataṃ hutvā vyāhṛtyā ca tathaiva ca || 31.102 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   102

ततोऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु । धातादिमूलहोमं च पञ्चवारुणसंयुतं ।। ३१.१०३ ।।
tato'bjāgniṃ samāsādya pañcasūktaissahaiva tu | dhātādimūlahomaṃ ca pañcavāruṇasaṃyutaṃ || 31.103 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   103

महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः । कुंभवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः ।। ३१.१०४ ।।
mahāśāntyuktamantrāṃśca trirāvartya hunettataḥ | kuṃbhavediṃ samāsādya samabhyarcyāṣṭavigrahaiḥ || 31.104 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   104

स्पृष्ट्वा कूर्चेन तत्कुंभानृत्विग्भिस्सह वै गुरुः । आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परं ।। ३१.१०५ ।।
spṛṣṭvā kūrcena tatkuṃbhānṛtvigbhissaha vai guruḥ | ātmasūktaṃ japitvaiva pañcasūktamataḥ paraṃ || 31.105 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   105

स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा । अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परं ।। ३१.१०६ ।।
svastisūktaṃ ca daurgaṃ ca rātrimekākṣaraṃ tathā | aṣṭadikpālasūktāni pañcaśāntimataḥ paraṃ || 31.106 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   106

आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च । जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमाथ् ।। ३१.१०७ ।।
āpo hiraṇyavarṇā''bhyāṃ pāvamānībhireva ca | japtvā dvādaśasūktaṃ ca tatassabhyānale kramāth || 31.107 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   107

हौत्रप्रशसनं कुर्यात्सर्वं होत्तु पूर्ववथ् । चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह ।। ३१.१०८ ।।
hautrapraśasanaṃ kuryātsarvaṃ hottu pūrvavath | caturmūrtikrameṇaiva sahasrāhutinā saha || 31.108 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   108

यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः । हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि ।। ३१.१०९ ।।
yaddevā''dyaiśca kūśmāṇḍaissarvadaivatyamantrakaiḥ | hutvātu doṣaśāntyarthaṃ lojaistadvattilairapi || 31.109 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   109

सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववथ् । अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ।। ३१.११० ।।
sāpūpairviṣṇugāyatṣā hutvākuṇḍeṣu pūrvavath | aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā || 31.110 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   110

परिषेगं ततः कृत्वा पैण्डरीके विशेषतः । पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ।। ३१.१११ ।।
pariṣegaṃ tataḥ kṛtvā paiṇḍarīke viśeṣataḥ | padmairvā bilvapatrairvā viṣṇugāyatriyā tataḥ || 31.111 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   111

अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेथ् । पारमात्मिकमन्त्रैश्च रिङ्काराद्यैश्च यत्नतः ।। ३१.११२ ।।
aṣottarasahasraṃ tu ghṛtenāplutya vai huneth | pāramātmikamantraiśca riṅkārādyaiśca yatnataḥ || 31.112 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   112

अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकं । हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये ।। ३१.११३ ।।
aṣṭāśītiṃ tato hutvā mahāvyāhṛtipūrvakaṃ | hutvā taddoṣanāśāya rājarāṣṭrābhivṛddhaye || 31.113 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   113

सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकं ।। ३१.११४ ।।
sabhyāgniṃ pauṇḍarīkāgniṃ hitvānyeṣvantahomakaṃ || 31.114 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   114

नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः । प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेथ् ।। ३१.११५ ।।
nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ | prātassnātvā vidhānena kalaśaissnapanaṃ careth || 31.115 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   115

पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितं । पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः ।। ३१.११६ ।।
pañcasūktaiśca saṃsnāpya pañcaśāntisamanvitaṃ | paścāddevamalaṅkṛtya suvastrābharaṇādikaiḥ || 31.116 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   116

गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियं । मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः ।। ३१.११७ ।।
gandhapuṣpaissugandhaiśca yāpannetramanaḥpriyaṃ | muhūrte samanuprāpte kuṃbhamādāya deśikaḥ || 31.117 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   117

स्वस्तिसूक्तं जपन्ग्राममालयं वा प्रदक्षिणं । कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेथ् ।। ३१.११८ ।।
svastisūktaṃ japangrāmamālayaṃ vā pradakṣiṇaṃ | kṛtvā devāgrataḥ kuṃbhaṃ dhyānyapīṭhe niveśayeth || 31.118 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   118

यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा । कूर्यादनन्तरोक्तांश्च संस्कारान्भगवत्प्रियान् ।। ३१.११९ ।।
yajamānena śaktyāvai gurussaṃpūjitastadā | kūryādanantaroktāṃśca saṃskārānbhagavatpriyān || 31.119 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   119

वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः । यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुं ।। ३१.१२० ।।
vastrerābharaṇaiśśubhraiḥ kuṇḍalaiśca viśeṣataḥ | yajamānassusaṃpūjya paśubhūmyādibhirguruṃ || 31.120 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   120

गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिं । ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान्हरिः ।। ३१.१२१ ।।
gurave dakṣiṇāṃ dadyānniṣkāṇāmekaviṃśatiṃ | ṛtvigbhyaśca tathā dadyātsuprīto bhagavānhariḥ || 31.121 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   121

गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः । महाहविर्नि वेद्यैन पायसापूपसंयुतं ।। ३१.१२२ ।।
guruḥ paścātsamāvāhya samabhyarcyāṣṭavigrahaiḥ | mahāhavirni vedyaina pāyasāpūpasaṃyutaṃ || 31.122 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   122

साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेथ् । पुष्पाञ्जलिं ततो दत्वा "क्षयऽऽ स्वेति प्रणम्य च ।। ३१.१२३ ।।
sājyaṃ savyañjanaṃ datvā mukhavāsaṃ nivedayeth | puṣpāñjaliṃ tato datvā "kṣaya'' sveti praṇamya ca || 31.123 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   123

सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे । दशदानं विशेषेण देवप्रीतिकं भवेथ् ।। ३१.१२४ ।।
sahasraṃ brāhmaṇānāṃ ca bhojayecchāntihetave | daśadānaṃ viśeṣeṇa devaprītikaṃ bhaveth || 31.124 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   124

एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः । पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरथ् ।। ३१.१२५ ।।
evamādvādaśābdāttu pratiṣṭhāmācarettataḥ | punasthsāpanasaṃskārātprāyaścittaṃ na hītarath || 31.125 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   125

तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेथ् । एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयं ।। ३१.१२६ ।।
tasmātsarvaprayatnena śāstroktaṃ sarvamācareth | evaṃ yaḥkurute bhaktyā viṣṇossaṃprokṣaṇatrayaṃ || 31.126 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   126

प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयाथ् ।। ३१.१२७ ।।
pratiṣṭhāphalamāsādya vaiṣṇavaṃ lokamāpnuyāth || 31.127 ||

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   127

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकत्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekatriṃśo'dhyāyaḥ.

Adhyaya:   Ekatrimsho Adhyaya

Shloka :   128

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In