Bhrigu Samhita

Ekavimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अन्थैकविंशोऽध्यायः
anthaikaviṃśo'dhyāyaḥ
विशेषार्चनम्
अथातस्संप्रवक्ष्यामि विष्णुपञ्चदिनानि च । श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी ।। २१.१ ।।
athātassaṃpravakṣyāmi viṣṇupañcadināni ca | śravaṇaṃ dvādaśī śukle kṛṣṇe cārdhe ca dvādaśī || 21.1 ||
पूर्णिमा चाप्यमावास्या पञ्चैतानि दिनानि वै । पूर्वोक्तेन विधानेन अङ्कुरानर्बयेत्क्रमाथ् ।। २१.२ ।।
pūrṇimā cāpyamāvāsyā pañcaitāni dināni vai | pūrvoktena vidhānena aṅkurānarbayetkramāth || 21.2 ||
बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेथ् । प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै ।। २१.३ ।।
baddhvā pratisaraṃ tatra pūrvarātrautu śāyayeth | prātassandhyārcanāntetu snāpanoktakrameṇavai || 21.3 ||
समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेथ् । मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ।। २१.४ ।।
samabhyarcya nivedyaiva pūrvasthāne niveśayeth | mārgaśīrṣākhyamāse tu pūrvapakṣe viśeṣataḥ || 21.4 ||
प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमण्डपे । संस्थाप्य चतुरो वेदान्क्रमेणाध्यापयेत्सदा ।। २१.५ ।।
prātassandhyāvasānetu pūrvamāsthānamaṇḍape | saṃsthāpya caturo vedānkrameṇādhyāpayetsadā || 21.5 ||
पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः । एकादशीमुपोप्यैव महापातकनाशिनीं ।। २१.६ ।।
pūjayeddevadeveśaṃ saptaviṃśativigrahaiḥ | ekādaśīmupopyaiva mahāpātakanāśinīṃ || 21.6 ||
ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः । मृण्मयानि तु भाण्डानि पुराणानि परित्यजेथ् ।। २१.७ ।।
tataḥprabhāte dvādaśyāṃ snātvāsnānavidhānataḥ | mṛṇmayāni tu bhāṇḍāni purāṇāni parityajeth || 21.7 ||
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकं । स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि ।। २१.८ ।।
mṛṣṭasiktopalepādyaiśśodhayitvā yathārhakaṃ | snāpanoktakrameṇaiva snāpayitvā yathāvidhi || 21.8 ||
आसनादिभिरभ्यर्च्य पायसं च निवेदयेथ् । पानीयाचमनं दत्वा मुखवासं ततःपरं ।। २१.९ ।।
āsanādibhirabhyarcya pāyasaṃ ca nivedayeth | pānīyācamanaṃ datvā mukhavāsaṃ tataḥparaṃ || 21.9 ||
पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणं । धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेथ् ।। २१.१० ।।
puruṣasūktena saṃstūya gkāmaṃ caiva pradakṣiṇaṃ | dhāmapradakṣiṇaṃ kṛtvā jīvasthāne niveśayeth || 21.10 ||
संवत्सरेर्ऽचने हीने नित्यनैमित्तिकादिषु । तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते ।। २१.११ ।।
saṃvatsarer'cane hīne nityanaimittikādiṣu | tatsarvaṃ pūrṇamityāhurdvāśīpūjane kṛte || 21.11 ||
पौषे तु पूर्णिमायां वै विष्णुपञ्चदिनोक्तवथ् । अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेथ् ।। २१.१२ ।।
pauṣe tu pūrṇimāyāṃ vai viṣṇupañcadinoktavath | arcayitvātu deveśaṃ gavyaṃ kṣīraṃ nivedayeth || 21.12 ||
सोऽपि संवत्सरफलं लभते नात्र संशयः । माघमासे पुनर्वस्वो राघवोऽजायत स्वयम्, ।। २१.१३ ।।
so'pi saṃvatsaraphalaṃ labhate nātra saṃśayaḥ | māghamāse punarvasvo rāghavo'jāyata svayam, || 21.13 ||
तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा । ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेथ् ।। २१.१४ ।।
tattastasyāmapoṣyaiva rāmaṃ vā viṣṇumeva vā | grāmaṃ pradakṣiṇaṃ kṛtvā snāpayitvā nivedayeth || 21.14 ||
तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः । माघमासे तु पञ्चम्यां पूर्वपक्षे विशेषतः ।। २१.१५ ।।
tilapadmavidhiṃ vakṣye śruṇudhvaṃ munipuṅgavāḥ | māghamāse tu pañcamyāṃ pūrvapakṣe viśeṣataḥ || 21.15 ||
पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि । हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः ।। २१.१६ ।।
pūrvarātrai tu deveśamarcayitvā yathāvidhi | havīṃṣyapi nivedyaiva baddhvā pratisaraṃ punaḥ || 21.16 ||
पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमाथ् । प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः ।। २१.१७ ।।
pūrvavacchāyayitvaiva rātriśeṣaṃ nayetkramāth | prabhāte devamuddhāpya kalaśaissnāpayetpunaḥ || 21.17 ||
मण्डपं वाथ कूटं वा प्रपां वाथ यथोचितं । गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतं ।। २१.१८ ।।
maṇḍapaṃ vātha kūṭaṃ vā prapāṃ vātha yathocitaṃ | gomayenopalipyaiva pañcavarṇairalaṅkṛtaṃ || 21.18 ||
तस्मिन्संस्थाप्य देवेशं प्रणम्यैवानुमास्य च । प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते ।। २१.१९ ।।
tasminsaṃsthāpya deveśaṃ praṇamyaivānumāsya ca | pramukhe dhānyarāśau tu dvihastāyatavistṛte || 21.19 ||
कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेथ् । तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि ।। २१.२० ।।
kṛṣṇājinaṃ samāstīrya navavastressamāstareth | tadūrdhvetu vikīryaivaṣaḍdroṇaṃ tilameva hi || 21.20 ||
द्रोणत्रयं द्वये वापि मण्डलाकालवत्तथा । अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेथ् ।। २१.२१ ।।
droṇatrayaṃ dvaye vāpi maṇḍalākālavattathā | aṣṭabhiścadalairyuktaṃ tilapadmaṃ samālikheth || 21.21 ||
त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः । स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेथ् ।। २१.२२ ।।
triṇiṣkena tadardhena niṣkamātreṇa vā punaḥ | svarṇapadmaṃ ca kṛtvātu tilapadme tu vinyaseth || 21.22 ||
आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश । इन्द्रादीशानपर्यन्तं शालिराश्युपरि न्यसेथ् ।। २१.२३ ।।
āḍhakaiśśālidhānyaiśca pūrṇapātrāṇi ṣoḍaśa | indrādīśānaparyantaṃ śālirāśyupari nyaseth || 21.23 ||
अढकं तैलमाहृत्य तदर्धञ्च घृतं तथा । पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च ।। २१.२४ ।।
aḍhakaṃ tailamāhṛtya tadardhañca ghṛtaṃ tathā | paścime dadhimannyasya devadevaṃ praṇamya ca || 21.24 ||
आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः । प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववथ् ।। २१.२५ ।।
ātmasūktaṃ ca japtvātu pūjayedaṣṭavigrahaiḥ | praṇamya devadevāya padmamadhyetu pūrvavath || 21.25 ||
प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेथ् । एकादशोपचारैश्च पूजयित्वा यथार्हकं ।। २१.२६ ।।
prācyādi puruṣādīṃśca caturmūrtibhirāhvayeth | ekādaśopacāraiśca pūjayitvā yathārhakaṃ || 21.26 ||
इन्द्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत । अतोदेवाऽदिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ।। २१.२७ ।।
indrādyaiśāntamāvāhya degdevānarcayettata | atodevā'disaṃyuktaṃ viṣṇusūktaṃ japetpunaḥ || 21.27 ||
बिंबे देवं समारोप्य चान्यानुद्वासयेत्क्रमाथ् । यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणां ।। २१.२८ ।।
biṃbe devaṃ samāropya cānyānudvāsayetkramāth | yajamāno'tha tatkāle dadyādācāryadakṣiṇāṃ || 21.28 ||
विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतं । वेदपारायणपरं सर्वावयवसंयुतं ।। २१.२९ ।।
viṣṇubhaktiyutaṃ śāstaṃ dayādyātmaguṇairyutaṃ | vedapārāyaṇaparaṃ sarvāvayavasaṃyutaṃ || 21.29 ||
विप्रमाहूय तत्काले देवस्य नियतोऽग्रतः । ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ ।। २१.३० ।।
vipramāhūya tatkāle devasya niyato'grataḥ | dhyātvā deveśamācāryo devadevasya sannidhau || 21.30 ||
तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै । स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेथ् ।। २१.३१ ।।
tilapadmaṃ dadettasmai sarvalokahitāya vai | stotrairgeyaiśca vādaiśca stutvā devaṃ samarcayeth || 21.31 ||
देवं याने समारोप्य सर्वालङ्कारसंयुतं । देवालयं परीत्यैव जीवस्थाने निवेशयेथ् ।। २१.३२ ।।
devaṃ yāne samāropya sarvālaṅkārasaṃyutaṃ | devālayaṃ parītyaiva jīvasthāne niveśayeth || 21.32 ||
एवे यःकुरुते भक्त्या विष्णवे परमात्मने । सर्वान्कामानवाप्नोति वैष्णवं लोकमश्नुते ।। २१.३३ ।।
eve yaḥkurute bhaktyā viṣṇave paramātmane | sarvānkāmānavāpnoti vaiṣṇavaṃ lokamaśnute || 21.33 ||
फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनं । स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेथ् ।। २१.३४ ।।
phālgune māsi phalgunyāṃ śriyā sārthaṃ janārdanaṃ | snāpayitvotsavaṃ kṛtvā samabhyarchya nivedayeth || 21.34 ||
चैत्रेमासि तथा चैत्षां कुर्याद्दमनकोत्सवं । पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके ।। २१.३५ ।।
caitremāsi tathā caitṣāṃ kuryāddamanakotsavaṃ | pūrvasminneva divase rātripūjāvasānake || 21.35 ||
भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेथ् । वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेथ् ।। २१.३६ ।।
bhaddhvā pratisaraṃ tatra deveśāya nivedayeth | vasastaṃ kāmamabhyarcya pāyasānnaṃ nivedayeth || 21.36 ||
देसस्य दक्षिणे पार्श्वे मालां दमनकींन्यसेथ् । प्रभाते देवमुद्धाप्य स्नापयित्वार्ऽचयेत्तथा ।। २१.३७ ।।
desasya dakṣiṇe pārśve mālāṃ damanakīṃnyaseth | prabhāte devamuddhāpya snāpayitvār'cayettathā || 21.37 ||
देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितं । सर्वेषां परिवाराणां दद्यात्तन्मन्त्रमूर्तिभिः ।। २१.३८ ।।
devasya puṣpamantrābhyāṃ dadyādbhakti samanvitaṃ | sarveṣāṃ parivārāṇāṃ dadyāttanmantramūrtibhiḥ || 21.38 ||
ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमण्डपे । समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ।। २१.३९ ।।
grāmaṃ pradakṣiṇaṃ kṛtvā saṃsthāpyāsthānamaṇḍape | samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ || 21.39 ||
वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेथ् । ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेथ् ।। २१.४० ।।
vaiśākhyāṃ paurṇamāsyāṃ vai snāpayitvā samarcayeth | jyeṣṭhe tu snāpayeddevaṃ navavastraṃ pradāpayeth || 21.40 ||
सोऽपि संवत्सरफलं प्राप्नुयादेव मानवः । अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके ।। २१.४१ ।।
so'pi saṃvatsaraphalaṃ prāpnuyādeva mānavaḥ | arghyadānaṃ praśastaṃ syāddevasyāṣāḍhamāsake || 21.41 ||
श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः । उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ।। २१.४२ ।।
śrāvaṇe māsi sakṣatre śravaṇe tu viśeṣataḥ | utsavasnapanādīni pūrvavatkārayedbudhaḥ || 21.42 ||
अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणं । जयन्ती श्रावणे मासि कृष्णपक्षेऽष्टमी शुभा ।। २१.४३ ।।
ataḥparaṃ pravakṣyāmi jayantyutsavalakṣaṇaṃ | jayantī śrāvaṇe māsi kṛṣṇapakṣe'ṣṭamī śubhā || 21.43 ||
रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः । तस्यां जातो जचगन्नाथो जगत्पालन काङ्क्षया ।। २१.४४ ।।
rohiṇīsahitā jñeyā sarvapāpaharā tithiḥ | tasyāṃ jāto jacagannātho jagatpālana kāṅkṣayā || 21.44 ||
चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया । तस्मिन्वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः ।। २१.४५ ।।
candrasyodayakāletu madhyarātre svalīlayā | tasminvai divase kṛṣṇamarcayitvā prayatnataḥ || 21.45 ||
उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेथ् । अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः ।। २१.४६ ।।
utsavaṃ kārayedyastu viṣṇossālokyatāṃ vrajeth | aṣṭamī rohiṇīyuktā rahitāvā vicakṣaṇaiḥ || 21.46 ||
अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः । आदित्योदयवेलायां कलामात्राष्टमी यदि ।। २१.४७ ।।
aviddhaiva sadā grāhyāsaptamyā sarvadā tidhiḥ | ādityodayavelāyāṃ kalāmātrāṣṭamī yadi || 21.47 ||
सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेथ् । नागविद्धा यथा नन्दा वर्जिता श्रवणान्विता ।। २१.४८ ।।
sātithissakalā jñeyā niśīthavyāpinī bhaveth | nāgaviddhā yathā nandā varjitā śravaṇānvitā || 21.48 ||
तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेथ् । अविद्धैवाष्टमी ग्राह्या तां सुपुण्यामुपावसेथ् ।। २१.४९ ।।
tathāṣṭamīṃ pūrvaviddhāṃ sarkṣāṃ vāpi parityajeth | aviddhaivāṣṭamī grāhyā tāṃ supuṇyāmupāvaseth || 21.49 ||
रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववथ् ।। २१.५० ।।
rohiṇīsahitā kṛṣṇā māsi bhādrapade'ṣṭamī | ardharātrādadhaścordhvaṃ galayā vāpi pūrvavath || 21.50 ||
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी । तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ।। २१.५१ ।।
jayantī nāma sā proktā sarvapāpapraṇāśinī | tasmāttu divasātpūrvaṃ navame vātha saptame || 21.51 ||
पञ्चमे वा त्षहेऽवापि विधिवा चाङ्कुरार्पणं । पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ।। २१.५२ ।।
pañcame vā tṣahe'vāpi vidhivā cāṅkurārpaṇaṃ | pūrvedyureva śarvaryāṃ rātripūjāvasānake || 21.52 ||
बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिं । तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः ।। २१.५३ ।।
baddhvā pratisaraṃ tatra śayane śāyayeddhariṃ | tasyāṃ tithāvardharātre kṛṣṇamevaṃ viśeṣataḥ || 21.53 ||
पुष्पाञ्जलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः । भूमिभारापहाराय लोकेजातो जगत्पतिः ।। २१.५४ ।।
puṣpāñjaliṃ tataḥ kuryācchriyā yukto janārdanaḥ | bhūmibhārāpahārāya lokejāto jagatpatiḥ || 21.54 ||
इति संचिन्तयेद्देवं वैष्मवं मन्त्रमुच्चरन् । सर्वालङ्कारसंयुक्तं मण्डपं च प्रदक्षिणं ।। २१.५५ ।।
iti saṃcintayeddevaṃ vaiṣmavaṃ mantramuccaran | sarvālaṅkārasaṃyuktaṃ maṇḍapaṃ ca pradakṣiṇaṃ || 21.55 ||
पुरस्तान्मध्यमे वापि चास्थाने वाप्यलङ्कृते । तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च ।। २१.५६ ।।
purastānmadhyame vāpi cāsthāne vāpyalaṅkṛte | tanmadhye viṣṭare sthāpya devadevaṃ praṇamya ca || 21.56 ||
तैलं हरिद्रचूर्णं च कलशान्संप्रपूर्य च । स्थण्डिले विन्यसेत्तत्र देवदेवं समर्चयेथ् ।। २१.५७ ।।
tailaṃ haridracūrṇaṃ ca kalaśānsaṃprapūrya ca | sthaṇḍile vinyasettatra devadevaṃ samarcayeth || 21.57 ||
तैलेनाभ्यञ्जनं कृत्वा चूर्णेनोद्यर्तनं चरेथ् । नादेयं गन्धतोयं च पुष्पोदं चाक्षतोदकं ।। २१.५८ ।।
tailenābhyañjanaṃ kṛtvā cūrṇenodyartanaṃ careth | nādeyaṃ gandhatoyaṃ ca puṣpodaṃ cākṣatodakaṃ || 21.58 ||
कुशोदकं तु संभृत्य कलशान्पञ्च विन्यसेथ् । अतो देवाऽदिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमं ।। २१.५९ ।।
kuśodakaṃ tu saṃbhṛtya kalaśānpañca vinyaseth | ato devā'dibhirmantraissnāpayetpuruṣottamaṃ || 21.59 ||
पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च । हिरण्यगर्भऽ इत्युक्त्वागवां क्षीरं निवेदयेथ् ।। २१.६० ।।
pādyādyarṅyāntamabhyarcya devadevaṃ praṇamya ca | hiraṇyagarbha' ityuktvāgavāṃ kṣīraṃ nivedayeth || 21.60 ||
मुखवासं च दत्वैव प्रणामं च ततश्चरेथ् । निवेदितं तु तत्क्षीरं वन्ध्यापुत्रप्रदं भवेथ् ।। २१.६१ ।।
mukhavāsaṃ ca datvaiva praṇāmaṃ ca tataścareth | niveditaṃ tu tatkṣīraṃ vandhyāputrapradaṃ bhaveth || 21.61 ||
पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितं । नीत्वा घृतं च तैलं च मुखवासयुतं तथा ।। २१.६२ ।।
pītvāprasūte putraṃ ca āyuṣmantaṃ balānvitaṃ | nītvā ghṛtaṃ ca tailaṃ ca mukhavāsayutaṃ tathā || 21.62 ||
देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयतां । देवदेवमलङ्कृत्य भक्तानामात्तचेतसां ।। २१.६३ ।।
devasya darśayitvā tu brāhmaṇebhyaḥ pradīyatāṃ | devadevamalaṅkṛtya bhaktānāmāttacetasāṃ || 21.63 ||
यथा वै यजमानस्य तथा प्रियकरं भुधैः । सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतं ।। २१.६४ ।।
yathā vai yajamānasya tathā priyakaraṃ bhudhaiḥ | sarvavādyasamāyuktaṃ sarvālaṅkārasaṃyutaṃ || 21.64 ||
ग्रामं वाप्यालयं वापि प्रदक्षिणमथाचरेथ् । आलयं संप्रविश्यैव कलशैस्स्नावयेद्बुधः ।। २१.६५ ।।
grāmaṃ vāpyālayaṃ vāpi pradakṣiṇamathācareth | ālayaṃ saṃpraviśyaiva kalaśaissnāvayedbudhaḥ || 21.65 ||
आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ । प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, ।। २१.६६ ।।
ācāryadakṣiṇāṃ datvā sodakaṃ devasannidhau | prabhūtaṃ tu nivedyaiva mukhavāsaṃ dadetpunaḥ, || 21.66 ||
एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरं । भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितं ।। २१.६७ ।।
evamevaṃ tathā kuryādutsavaṃ prativatsaraṃ | bhuktimuktipradamidamṛṣibhiḥ parīkīrtitaṃ || 21.67 ||
अपरेऽथ दिने वापि कारयेदुत्सवं भुधः । यद्यन्मन्त्रक्रियालोपो वैष्णवैर्हूयते तथा ।। २१.६८ ।।
apare'tha dine vāpi kārayedutsavaṃ bhudhaḥ | yadyanmantrakriyālopo vaiṣṇavairhūyate tathā || 21.68 ||
एकस्मिन्वत्सरे हीने देवदेवं प्रणम्य च । स्नपनं पञ्चविंशद्भिः कलशैश्शुद्धमानसैः ।। २१.६९ ।।
ekasminvatsare hīne devadevaṃ praṇamya ca | snapanaṃ pañcaviṃśadbhiḥ kalaśaiśśuddhamānasaiḥ || 21.69 ||
शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेथ् । उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः ।। २१.७० ।।
śāntihomaṃ ca hutvātu puṇyāhamapi vācayeth | utsavaṃ dviguṇaṃ kuryāddakṣiṇāṃ ca svaśaktitaḥ || 21.70 ||
श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा । संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु ।। २१.७१ ।।
śrāvaṇe dvādaśīyoge māpi bhādrapade tathā | saṃvatsarārcādoṣasya śāntyarthaṃ keśavasya tu || 21.71 ||
अस्मिन्मासे विशेषेण पवित्रारोपणं हरेः । सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, ।। २१.७२ ।।
asminmāse viśeṣeṇa pavitrāropaṇaṃ hareḥ | sarvadoṣopaśamanaṃ sarvakāmābhivṛddhidam, || 21.72 ||
मासेऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमं । त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलं ।। २१.७३ ।।
māse'smīnnārabhetaiva śravaṇavratamuttamaṃ | tribhirvarṣaistribhirmāsairupoṣya ca mahatpalaṃ || 21.73 ||
आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः । अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः ।। २१.७४ ।।
āśvayujamāse cāśvyarkṣe deveśaṃ snāpayettataḥ | arghyadānaṃ praśastaṃ syāddevadevasya śārjiṇaḥ || 21.74 ||
अथातः कृत्तिकादीपदानलक्षणमुच्यते । कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते ।। २१.७५ ।।
athātaḥ kṛttikādīpadānalakṣaṇamucyate | kārtikyāṃ pūrṇimāyāntu yadṛkṣantu pravartate || 21.75 ||
तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते रव्यस्तमयवेलायां । दीपारोपणमाचरेथ् ।। २१.७६ ।।
tadṛkṣaṃ dīpaṛkṣaṃ syātkālāpekṣā na vidyate ravyastamayavelāyāṃ | dīpāropaṇamācareth || 21.76 ||
देवस्य सन्निधौ स्तंभे देवालयसमोच्छ्रये । अधिके वा महादीपं महास्नेहं प्रकल्पयेथ् ।। २१.७७ ।।
devasya sannidhau staṃbhe devālayasamocchraye | adhike vā mahādīpaṃ mahāsnehaṃ prakalpayeth || 21.77 ||
त्रिपादं वा तधर्धं वा दीपदण्डं समाहरेथ् । वेणुं वा क्रमुकं वापि तालं वा नालिकेरकं ।। २१.७८ ।।
tripādaṃ vā tadhardhaṃ vā dīpadaṇḍaṃ samāhareth | veṇuṃ vā kramukaṃ vāpi tālaṃ vā nālikerakaṃ || 21.78 ||
मधूकं तिन्त्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा । शताष्टदीपसंयुक्तंमुत्तमोत्तममुच्यते ।। २१.७९ ।।
madhūkaṃ tintriṇīkaṃ cetyanyaissāradrumaistathā | śatāṣṭadīpasaṃyuktaṃmuttamottamamucyate || 21.79 ||
उत्मे मध्यमं दीपं । शतसंख्याक्रमं विदुः । उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा ।। २१.८० ।।
utme madhyamaṃ dīpaṃ | śatasaṃkhyākramaṃ viduḥ | uttamādhamadīpaṃ syānnavatirdvyadhikā tathā || 21.80 ||
मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा । मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते ।। २१.८१ ।।
madhyamottamamuktaṃ syādaśītiścaturastathā | madhyame madhyamaṃ caiva ṣaṭsaptatirathocyate || 21.81 ||
मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतं । अधमोत्तमदीपन्तु षष्टिसंख्यां वदन्तिहि ।। २१.८२ ।।
madhyamādhamadīpantu aṣṭaṣaṣṭiriti smṛtaṃ | adhamottamadīpantu ṣaṣṭisaṃkhyāṃ vadantihi || 21.82 ||
द्विपञ्चाशत्प्रदीपांश्च कुर्यादधममध्यमे । अधमाधममेवेदं चत्वारिंशत्प्रदीपकं ।। २१.८३ ।।
dvipañcāśatpradīpāṃśca kuryādadhamamadhyame | adhamādhamamevedaṃ catvāriṃśatpradīpakaṃ || 21.83 ||
अशक्तानां यथाशक्ति दीपं तत्रैव योजयेथ् । दण्डेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै ।। २१.८४ ।।
aśaktānāṃ yathāśakti dīpaṃ tatraiva yojayeth | daṇḍetu suṣire yojyaṃ caturdikṣu krameṇa vai || 21.84 ||
भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते । पद्मकोशप्रतीकाशऽ इति श्रुत्यामुदाहृतं ।। २१.८५ ।।
bhūtapīṭhasya pūrvetu dīpasthānaṃ vidhīyate | padmakośapratīkāśa' iti śrutyāmudāhṛtaṃ || 21.85 ||
तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणं । विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः ।। २१.८६ ।।
tasmātsarvaprayatnena padmaṃ kuryātsalakṣaṇaṃ | vistārāyāmatulyaṃ syāccatustālapramāṇataḥ || 21.86 ||
गोलकाङ्गुलमुत्सेधं चतुरश्रं प्रकल्पयेथ् । तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितं ।। २१.८७ ।।
golakāṅgulamutsedhaṃ caturaśraṃ prakalpayeth | tatraiva śālibhi stiryakpadmamaṣṭadalānvitaṃ || 21.87 ||
तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकं । एकाङ्गुलसमुत्सेधं तत्रैवोपरि तण्डुलैः ।। २१.८८ ।।
tanmadhye tālamātreṇa samavṛttaṃ sakarṇikaṃ | ekāṅgulasamutsedhaṃ tatraivopari taṇḍulaiḥ || 21.88 ||
सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेथ् । पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममण्डलं ।। २१.८९ ।।
sati padmaṃ samutphullaṃ navavastraṃ samāstareth | puṣpaṃ tasyopari nyasya kalbayetpadmamaṇḍalaṃ || 21.89 ||
दलेष्वभ्यर्च्य च वसून्मध्ये धर्मं समर्चयेथ् । आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरं ।। २१.९० ।।
daleṣvabhyarcya ca vasūnmadhye dharmaṃ samarcayeth | ālayābhimukhe kuryātprapāṃ caivātisundaraṃ || 21.90 ||
आस्थानमण्डपे वापि कल्पयेत्पद्ममण्डलं । सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः ।। २१.९१ ।।
āsthānamaṇḍape vāpi kalpayetpadmamaṇḍalaṃ | sauvarṇaṃ rājataṃ tāmraṃ mṛṇmayaṃ vāsvaśaktitaḥ || 21.91 ||
शरावं प्रस्थसंपूर्णं समाहृत्य विचक्षणः । किञ्चित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितं ।। २१.९२ ।।
śarāvaṃ prasthasaṃpūrṇaṃ samāhṛtya vicakṣaṇaḥ | kiñcitkarpūrasaṃyuktaṃ picuvartisamanvitaṃ || 21.92 ||
गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे । आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः ।। २१.९३ ।।
gavyaṃ ghṛtaṃ samādāya sthāpayetpadmamadhyame | ācāryassuprasannātmā navavastrottarīyakaḥ || 21.93 ||
श्रियैजाऽतेति मन्त्रेण दीपस्योद्दीपनं चरेथ् । प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेथ् ।। २१.९४ ।।
śriyaijā'teti mantreṇa dīpasyoddīpanaṃ careth | pratīcyāṃ padmamadhyetu śriyaṃ dhyātvā samāhvayeth || 21.94 ||
एकादशोपचारैश्च पूजयित्वा समाहितः । श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन् ।। २१.९५ ।।
ekādaśopacāraiśca pūjayitvā samāhitaḥ | śrīdevīṃ manasā dhyātvā śrīsūktaṃ ca samuccaran || 21.95 ||
दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः । दीपानन्यान्त्समादाय तो यधारासमन्वितं ।। २१.९६ ।।
dīpamādāya hastābhyāmapsarobhirviśeṣataḥ | dīpānanyāntsamādāya to yadhārāsamanvitaṃ || 21.96 ||
गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितं । प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेथ् ।। २१.९७ ।।
geyadhvanisamāyuktaṃ nṛttavādyasamanvitaṃ | pradakṣiṇaṃ tataḥ kṛtvā garbhāgāraṃ praveśayeth || 21.97 ||
देपस्य दक्षिणे पार्श्वेस्थापयेन्मन्त्रवित्तमः । देवदेवं समानीय मण्डले स्थाप्य चात्वरः ।। २१.९८ ।।
depasya dakṣiṇe pārśvesthāpayenmantravittamaḥ | devadevaṃ samānīya maṇḍale sthāpya cātvaraḥ || 21.98 ||
कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः । श्रीये जाऽतेति मन्त्रेण दीपानुद्दीपयेद्बुधः ।। २१.९९ ।।
kuryāddaśopacārāṃśca samabhyarcyedvidhānataḥ | śrīye jā'teti mantreṇa dīpānuddīpayedbudhaḥ || 21.99 ||
गर्भगेहेच सोपाने प्रासादे मुखमण्डपे । प्रासादशिखरे वापिग्रीवायां चरणेऽपि च ।। २१.१०० ।।
garbhageheca sopāne prāsāde mukhamaṇḍape | prāsādaśikhare vāpigrīvāyāṃ caraṇe'pi ca || 21.100 ||
प्राकारेषु च सर्वत्र तथैव स्नपनालये । पुष्पसंचयदेशे च द्वारे चास्थानमण्डपे ।। २१.१०१ ।।
prākāreṣu ca sarvatra tathaiva snapanālaye | puṣpasaṃcayadeśe ca dvāre cāsthānamaṇḍape || 21.101 ||
अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमाथ् । कार्पासतूलं संबद्ध्य शरावेषुघृतेन वै ।। २१.१०२ ।।
anyeṣvapi ca sarvatra dīpānuddīpayetkramāth | kārpāsatūlaṃ saṃbaddhya śarāveṣughṛtena vai || 21.102 ||
पूर्वोक्तेनैव मन्त्रेण चोद्दीपनमथाचरेथ् । नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः ।। २१.१०३ ।।
pūrvoktenaiva mantreṇa coddīpanamathācareth | nṛttageyādivādyaiśca ghoṣayitvā prayatnataḥ || 21.103 ||
तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे । अधिदेवं समाराध्य निक्षिपेद्दीपमण्डपे ।। २१.१०४ ।।
taccharāvasthadīpaṃ ca balipīṭhasya paścime | adhidevaṃ samārādhya nikṣipeddīpamaṇḍape || 21.104 ||
शुभ्राज्योतिऽरिति प्रोच्य दण्ड्राग्रेऽन्यांश्च निक्षिपेथ् । निवेद्य बहूधा देवं पृथुकादीन्विशेषतः ।। २१.१०५ ।।
śubhrājyoti'riti procya daṇḍrāgre'nyāṃśca nikṣipeth | nivedya bahūdhā devaṃ pṛthukādīnviśeṣataḥ || 21.105 ||
भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः । ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतं ।। २१.१०६ ।।
bhakṣyāṇi guḍamiśrāṇiprabhūtaṃ ca mahāhaviḥ | grāmaṃ pradakṣiṇaṃ kṛtvā sarvālaṅkārasaṃyutaṃ || 21.106 ||
पुनर्देवं समादाय जीवस्थाने निवेशयेथ् । सोऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदं ।। २१.१०७ ।।
punardevaṃ samādāya jīvasthāne niveśayeth | so'pi saṃvatsaraphalaṃ prāpya gacchetparaṃ padaṃ || 21.107 ||
ग्रहणाराधनम्
अथातस्संप्रवक्ष्यामि सूर्यसोमोपरागयोः । अर्चनादिविधिं सम्यक्देवदेवस्य शार्ङ्गिणः ।। २१.१०८ ।।
athātassaṃpravakṣyāmi sūryasomoparāgayoḥ | arcanādividhiṃ samyakdevadevasya śārṅgiṇaḥ || 21.108 ||
सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे । नाश्नन्ति हव्यकव्यानि देवताः पितरस्तथा ।। २१.१०९ ।।
sūryagrahe caturyāmaṃ triyāmaṃ tu vidhugrahe | nāśnanti havyakavyāni devatāḥ pitarastathā || 21.109 ||
आलये तु हरेः पूजां न त्यजन्ति महर्षयः । हविर्निवेदनं हित्वापूजां सर्वां समाचरेथ् ।। २१.११० ।।
ālaye tu hareḥ pūjāṃ na tyajanti maharṣayaḥ | havirnivedanaṃ hitvāpūjāṃ sarvāṃ samācareth || 21.110 ||
ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमं । कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ।। २१.१११ ।।
grahaṇe vartamānetu snāpayetpuruṣottamaṃ | koṭiyajñaphalaṃ prāpya brahmaloke mahīyate || 21.111 ||
ग्रस्तास्तग्रहणे कुर्यात्स्नपनं तु परेऽहनि । तथा ग्रस्तोदये कुर्यादिति शातातपोऽब्रवीथ् ।। २१.११२ ।।
grastāstagrahaṇe kuryātsnapanaṃ tu pare'hani | tathā grastodaye kuryāditi śātātapo'bravīth || 21.112 ||
सर्वधा वरमाने तु ग्रहणेस्नपनं चरेथ् । ग्रहणं संक्रमो हस्तिच्छाया च विषुवादिकं ।। २१.११३ ।।
sarvadhā varamāne tu grahaṇesnapanaṃ careth | grahaṇaṃ saṃkramo hasticchāyā ca viṣuvādikaṃ || 21.113 ||
युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः । निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे ।। २१.११४ ।।
yugādi va mādyāstu puṇyakālāḥ prakīrtitāḥ | niṣethaḥ kathitaḥ prājñairhavirdāsavadutsave || 21.114 ||
नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेथ् । स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते ।। २१.११५ ।।
nityārcanaṃ cotsavaṃ ca snapanātpūrvamācareth | snāpayitvā hṛṣīkeśaṃ havirdānaṃ praśasyate || 21.115 ||
वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः । पुराणानि च भाण्डानि त्यक्त्वान्यानि समाहरेथ् ।। २१.११६ ।।
vāstuśuddhiṃ sadā kuryādgrahaṇe candrasūryayoḥ | purāṇāni ca bhāṇḍāni tyaktvānyāni samāhareth || 21.116 ||
कुशाग्राणां समुत्क्षेपाद्वाससां शुद्धिरिष्यते । अपक्वानां च वस्तूनां न पक्वं परिगृह्णते ।। २१.११७ ।।
kuśāgrāṇāṃ samutkṣepādvāsasāṃ śuddhiriṣyate | apakvānāṃ ca vastūnāṃ na pakvaṃ parigṛhṇate || 21.117 ||
अदृश्यमुपरागन्तु नोपरागं प्रचक्षते । दीक्षितस्य तथान्यस्य स्नानं स्यात्स्पर्शमोक्षयोः ।। २१.११८ ।।
adṛśyamuparāgantu noparāgaṃ pracakṣate | dīkṣitasya tathānyasya snānaṃ syātsparśamokṣayoḥ || 21.118 ||
यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिं । मौनी जपादिकं कुर्यादूर्ध्वपुण्ड्रधरश्शुचिः ।। २१.११९ ।।
yāvānādyantakālassyāttāvatākīrtayeddhariṃ | maunī japādikaṃ kuryādūrdhvapuṇḍradharaśśuciḥ || 21.119 ||
सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक् । ग्रहणे भगवत्सेवा सर्वाशुभविनाशिनी ।। २१.१२० ।।
saptavātāhataṃ vastramārdraṃ dhṛtvā na doṣabhāk | grahaṇe bhagavatsevā sarvāśubhavināśinī || 21.120 ||
दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे । तदनन्तं भवेत्साक्षी यत्रानन्तो हरिस्स्वयं ।। २१.१२१ ।।
dadyāddhānāni śaktyā vai sakāmo harimandire | tadanantaṃ bhavetsākṣī yatrānanto harissvayaṃ || 21.121 ||
प्रभूतं तु निवेद्याथ भुञ्जीयात्तदनन्तरं । रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृथ् ।। २१.१२२ ।।
prabhūtaṃ tu nivedyātha bhuñjīyāttadanantaraṃ | rātrau śrāddhaṃ prakurvīta grahaṇe tannadoṣakṛth || 21.122 ||
दूषिते तूक्तकाले तु तस्यापगम एव च । विपरीते महान्दोष इति शास्त्रविदो विदुः ।। २१.१२३ ।।
dūṣite tūktakāle tu tasyāpagama eva ca | viparīte mahāndoṣa iti śāstravido viduḥ || 21.123 ||
न निशीथात्परं श्राद्धमापत्स्वपि विधीयते । स्नानमाशौचिनां नित्यं तेऽपि दानं च कुर्व ।। २१.१२४ ।।
na niśīthātparaṃ śrāddhamāpatsvapi vidhīyate | snānamāśaucināṃ nityaṃ te'pi dānaṃ ca kurva || 21.124 ||
न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः । यदा राश्यन्तरं राशेः काले संक्रमते रविः ।। २१.१२५ ।।
na japo na tapasteṣāmaśuddhā mokṣaṇe punaḥ | yadā rāśyantaraṃ rāśeḥ kāle saṃkramate raviḥ || 21.125 ||
तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेथ् । कटकेविंशतिः पूर्वं मकरे विंशतिः परे ।। २१.१२६ ।।
tadā tu puṇyakālassyātsnapanādyatra kārayeth | kaṭakeviṃśatiḥ pūrvaṃ makare viṃśatiḥ pare || 21.126 ||
पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेथ् । यदास्तमयवेलायां संध्यायां संक्रमोरवेः ।। २१.१२७ ।।
puṇyāntu ghaṭikāḥ proktā statra grahaṇavaccareth | yadāstamayavelāyāṃ saṃdhyāyāṃ saṃkramoraveḥ || 21.127 ||
पूर्वेऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः । अर्धास्तमित आदित्ये तथा चार्ऽधोदिते सति ।। २१.१२८ ।।
pūrve'hṇi puṇyakālassyādaparāhṇātparassmṛtaḥ | ardhāstamita āditye tathā cār'dhodite sati || 21.128 ||
पाश्चात्यपूर्वघटीकास्तिस्रस्संध्या प्रकीर्तिताः । उपरागेऽपि कुर्याद्वै उत्सवेऽवभृथं हरेः ।। २१.१२९ ।।
pāścātyapūrvaghaṭīkāstisrassaṃdhyā prakīrtitāḥ | uparāge'pi kuryādvai utsave'vabhṛthaṃ hareḥ || 21.129 ||
विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे । त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः ।। २१.१३० ।।
vidhugrahe niśāṃ sarvāmahorātraṃ ravigrahe | tyajecchubhe tadā kuryānnaiva dīpotsavaṃ hareḥ || 21.130 ||
पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न । अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहं ।। २१.१३१ ।।
paścānniśīthādgrahaṇe dīpaṃ dāsyanti ke ca na | aviddheparvaṇi proktaṃ dīpadānaṃ śubhāvahaṃ || 21.131 ||
ग्रहणेऽपि भवेद्दीपमविद्धा पूर्णिमा न चेथ् । अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनं ।। २१.१३२ ।।
grahaṇe'pi bhaveddīpamaviddhā pūrṇimā na ceth | aparvaṇyarpitaṃ dīpaṃ hanti puṇyaṃ purātanaṃ || 21.132 ||
मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपञ्चदिने तथा । अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते ।। २१.१३३ ।।
māsarkṣeṣvanyapuṇvarkṣe viṣṇupañcadine tathā | arcanārthāya devasya kālo madhyāhna ucyate || 21.133 ||
काम्ये तु सुमुहूर्ते स्यात्पूजनं नान्यधा चरेत्.
kāmye tu sumuhūrte syātpūjanaṃ nānyadhā caret.
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे एकविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre ekaviṃśo'dhyāyaḥ.

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In