Bhrigu Samhita

Navamo Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ नवमोऽध्यायः.
atha navamo'dhyāyaḥ.

Adhyaya:   Navamo Adhyaya

Shloka :   0

रज्जुबन्धनम् अथातस्संप्रवक्ष्यामि रज्जुबन्धविधिं क्रमाथ् । यथोक्तं च मृदस्सर्वास्समाहृत्य विधानतः ।। ९.१ ।।
rajjubandhanam athātassaṃpravakṣyāmi rajjubandhavidhiṃ kramāth | yathoktaṃ ca mṛdassarvāssamāhṛtya vidhānataḥ || 9.1 ||

Adhyaya:   Navamo Adhyaya

Shloka :   1

संपिष्य शोधयित्वैव यथोक्तं सर्व मौषधं । चूर्णानि च यथोक्तानि कषायाणि विधानतः ।। ९.२ ।।
saṃpiṣya śodhayitvaiva yathoktaṃ sarva mauṣadhaṃ | cūrṇāni ca yathoktāni kaṣāyāṇi vidhānataḥ || 9.2 ||

Adhyaya:   Navamo Adhyaya

Shloka :   2

योजयित्वा यथाभागं गव्यैरपि इहैवच । निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा ।। ९.३ ।।
yojayitvā yathābhāgaṃ gavyairapi ihaivaca | niryāsena kapiddhasya yuktaṃ nādeyavāriṇā || 9.3 ||

Adhyaya:   Navamo Adhyaya

Shloka :   3

पेषयित्वा मृदा सम्यक्संपिष्य च विधानतः । साधयित्वाथ वा वामं सार्धंवापि निधाय च ।। ९.४ ।।
peṣayitvā mṛdā samyaksaṃpiṣya ca vidhānataḥ | sādhayitvātha vā vāmaṃ sārdhaṃvāpi nidhāya ca || 9.4 ||

Adhyaya:   Navamo Adhyaya

Shloka :   4

नालिकेरस्य सारेण त्रिवृतां रज्जुमाहरेथ् । सरज्जुं बन्धयेच्छूलं यथातत्सुदृढं तथा ।। ९.५ ।।
nālikerasya sāreṇa trivṛtāṃ rajjumāhareth | sarajjuṃ bandhayecchūlaṃ yathātatsudṛḍhaṃ tathā || 9.5 ||

Adhyaya:   Navamo Adhyaya

Shloka :   5

बन्धयित्वाष्टबन्धं च शूलमालिप्य सर्वशः । मृदं च तां समादाय शूल मालोपयेत्तथा ।। ९.६ ।।
bandhayitvāṣṭabandhaṃ ca śūlamālipya sarvaśaḥ | mṛdaṃ ca tāṃ samādāya śūla mālopayettathā || 9.6 ||

Adhyaya:   Navamo Adhyaya

Shloka :   6

शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच । तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतं ।। ९.७ ।।
śūlopari pramāṇaṃ yaccaturbhāgaṃ vibhajyaca | tattribhāgaṃ mṛdākuryā drajjubandhasamāyutaṃ || 9.7 ||

Adhyaya:   Navamo Adhyaya

Shloka :   7

घटशर्करया वस्त्रमौक्तिकैर्वर्णकैर्युतं । पूरये दन्यभागं च तत्प्रमाणविधानतः ।। ९.८ ।।
ghaṭaśarkarayā vastramauktikairvarṇakairyutaṃ | pūraye danyabhāgaṃ ca tatpramāṇavidhānataḥ || 9.8 ||

Adhyaya:   Navamo Adhyaya

Shloka :   8

शर्करां च समालिप्य पटं संयोज्य पूर्ववथ् । मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच ।। ९.९ ।।
śarkarāṃ ca samālipya paṭaṃ saṃyojya pūrvavath | mauktikākṛti mālipya bhūṣaṇāni prakalpyaca || 9.9 ||

Adhyaya:   Navamo Adhyaya

Shloka :   9

यथोक्तेन विधानेन वर्णानपि सुयोजयेथ् । मृण्मयं ध्रवबेरं चेत्कारये देवमैव तथ् ।। ९.१० ।।
yathoktena vidhānena varṇānapi suyojayeth | mṛṇmayaṃ dhravaberaṃ cetkāraye devamaiva tath || 9.10 ||

Adhyaya:   Navamo Adhyaya

Shloka :   10

अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयं । शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतं ।। ९.११ ।।
ardhacitraṃ na kurvīta dhruvaberaṃ tu mṛṇmayaṃ | śūlārdhaṃ tu dvayaṃ kuryāttāmranālasamāyutaṃ || 9.11 ||

Adhyaya:   Navamo Adhyaya

Shloka :   11

खादिरं ताम्रदण्डं वाभित्तिस्थं सुदृढं चरेथ् । छिद्रं कृत्वातदाधारे शूलं यन्त्रेण योजयेथ् ।। ९.१२ ।।
khādiraṃ tāmradaṇḍaṃ vābhittisthaṃ sudṛḍhaṃ careth | chidraṃ kṛtvātadādhāre śūlaṃ yantreṇa yojayeth || 9.12 ||

Adhyaya:   Navamo Adhyaya

Shloka :   12

दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे । तत्पृष्ठेस्कन्धमध्ये च तदाधारेण योजयेथ् ।। ९.१३ ।।
dṛḍhaṃ tadyojayitvaiva berapṛṣṭhasya madhyame | tatpṛṣṭheskandhamadhye ca tadādhāreṇa yojayeth || 9.13 ||

Adhyaya:   Navamo Adhyaya

Shloka :   13

भगवत्प्रतिष्ठाविधिः
शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति । ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः ।। ९.१४ ।।
śūle chidraṃ nakartavyaṃ kuryācchetsa vinaśyati | tāmreṇa dhruvaberaṃ cenmadhūcchiṣṭavidhānataḥ || 9.14 ||

Adhyaya:   Navamo Adhyaya

Shloka :   14

आचार्यलक्षणम्
मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि । पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते ।। ९.१५ ।।
mṛṇmayaṃ dvividhaṃ prokta mapakvaṃ pakvamityapi | pūrvoktaṃ mṛṇmayaṃ yattadapakva mabhidhīyate || 9.15 ||

Adhyaya:   Navamo Adhyaya

Shloka :   15

मृदाकृत्वाग्विनादग्धं यत्तत्पक्वमितीरितं । अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः ।। ९.१६ ।।
mṛdākṛtvāgvinādagdhaṃ yattatpakvamitīritaṃ | apakvaṃ mṛṇmaye viṣṇoḥ kārayettu vidhānataḥ || 9.16 ||

Adhyaya:   Navamo Adhyaya

Shloka :   16

यदि पक्वं तु कुर्याच्छेत्तद्विनाशकं भवेथ् । योगादिस्थानानि स्थानं चतुर्विधं विन्द्याद्योगं भोगं तथैव च ।। ९.१७ ।।
yadi pakvaṃ tu kuryācchettadvināśakaṃ bhaveth | yogādisthānāni sthānaṃ caturvidhaṃ vindyādyogaṃ bhogaṃ tathaiva ca || 9.17 ||

Adhyaya:   Navamo Adhyaya

Shloka :   17

सृष्टिः संहार इत्येषां स्थानभेदः प्रवक्ष्यते । सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितं ।। ९.१८ ।।
sṛṣṭiḥ saṃhāra ityeṣāṃ sthānabhedaḥ pravakṣyate | sarvato bhadrakaṃ nandyāvartakaṃ śrīpratiṣṭhitaṃ || 9.18 ||

Adhyaya:   Navamo Adhyaya

Shloka :   18

स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच । प्रलीनक मथोद्योगं पद्मञ्चैव चतुर्मुखं ।। ९.१९ ।।
svastikaṃ parvatākāraṃ vṛttabhedaṃ tathaivaca | pralīnaka mathodyogaṃ padmañcaiva caturmukhaṃ || 9.19 ||

Adhyaya:   Navamo Adhyaya

Shloka :   19

ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेथ् । योगकान्तं भवेद्योगं स्थानकस्य विधीयते ।। ९.२० ।।
brahmādīśānaparyantaṃ krameṇaiva niveśayeth | yogakāntaṃ bhavedyogaṃ sthānakasya vidhīyate || 9.20 ||

Adhyaya:   Navamo Adhyaya

Shloka :   20

चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु । आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु ।। ९.२१ ।।
caturaśraṃ vṛttagehaṃ prāsādaṃ sthānakasya tu | āsanānāṃ caturbhedaṃ pūrvoktena krameṇa tu || 9.21 ||

Adhyaya:   Navamo Adhyaya

Shloka :   21

प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखं । विष्णुछन्दविमानं च श्रीप्रतिष्ठितकं तथा ।। ९.२२ ।।
pralīnaṃ sarvatobhadraṃ vimānaṃ vā caturmukhaṃ | viṣṇuchandavimānaṃ ca śrīpratiṣṭhitakaṃ tathā || 9.22 ||

Adhyaya:   Navamo Adhyaya

Shloka :   22

पर्वताकृतिकञ्चैव नन्द्यावर्तं तथैव च । महापद्मविमानं च प्रलीनक वीमानकं ।। ९.२३ ।।
parvatākṛtikañcaiva nandyāvartaṃ tathaiva ca | mahāpadmavimānaṃ ca pralīnaka vīmānakaṃ || 9.23 ||

Adhyaya:   Navamo Adhyaya

Shloka :   23

अष्टाङ्गं सर्मतोभद्रं चित्रशिल्पं तथैव च । महापद्मं च वृत्तं च चतुर्मुखविमानकं ।। ९.२४ ।।
aṣṭāṅgaṃ sarmatobhadraṃ citraśilpaṃ tathaiva ca | mahāpadmaṃ ca vṛttaṃ ca caturmukhavimānakaṃ || 9.24 ||

Adhyaya:   Navamo Adhyaya

Shloka :   24

एवं विमानकं चैव आसनस्य विधीयते । स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकं ।। ९.२५ ।।
evaṃ vimānakaṃ caiva āsanasya vidhīyate | svastikaṃ vṛttabhadraṃ ca vṛttagarbha mavedikaṃ || 9.25 ||

Adhyaya:   Navamo Adhyaya

Shloka :   25

प्रेक्ष्य गृहाल्पभूराजछन्दं च श्रीप्रतिष्ठितं । मर्तलं च शनैर्योगं मार्ताण्डं च चतुष्फुटं ।। ९.२६ ।।
prekṣya gṛhālpabhūrājachandaṃ ca śrīpratiṣṭhitaṃ | martalaṃ ca śanairyogaṃ mārtāṇḍaṃ ca catuṣphuṭaṃ || 9.26 ||

Adhyaya:   Navamo Adhyaya

Shloka :   26

गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकं । एवमाख्याय तन्त्राणि वर्तुलाद्यायुतानि च ।। ९.२७ ।।
gaṇikāviśālaṃ saṃśuddhaṃ svastikaṃ dhvajamānakaṃ | evamākhyāya tantrāṇi vartulādyāyutāni ca || 9.27 ||

Adhyaya:   Navamo Adhyaya

Shloka :   27

शयानकेन योग्यानि कथितानि मनीषिभिः । आयादिविचारः आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते ।। ९.२८ ।।
śayānakena yogyāni kathitāni manīṣibhiḥ | āyādivicāraḥ āyavyayādi ṛkṣāṃścayoniḥ paścādvidhīyate || 9.28 ||

Adhyaya:   Navamo Adhyaya

Shloka :   28

बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते । चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनं ।। ९.२९ ।।
berodayaṃ triguṇitaṃ śiṣṭamāyaṃ nage hṛte | caturbhirguṇitaṃ sapta sauravārādikaṃ dinaṃ || 9.29 ||

Adhyaya:   Navamo Adhyaya

Shloka :   29

बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतं । शिष्ट मश्व्यादिभं विन्द्यात्तच्छेषं स्याच्चतुर्गुणं ।। ९.३० ।।
berocca maṣṭaguṇitaṃ saptaviśadibhirhṛtaṃ | śiṣṭa maśvyādibhaṃ vindyāttaccheṣaṃ syāccaturguṇaṃ || 9.30 ||

Adhyaya:   Navamo Adhyaya

Shloka :   30

रन्ध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतं । बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतं ।। ९.३१ ।।
randhrehṛte navāṃśaṃ taccheṣaṃ bhāṃśayugairhṛtaṃ | berodayaṃ triguṇitaṃ yonissyā daṣṭabhirhṛtaṃ || 9.31 ||

Adhyaya:   Navamo Adhyaya

Shloka :   31

आयाधिक्ये शुभं प्रोक्त मृणवृद्धिर्व्ययाधिके । वारेषु सौरिसूर्यारैर्विनान्ये शुभदास्स्मृताः ।। ९.३२ ।।
āyādhikye śubhaṃ prokta mṛṇavṛddhirvyayādhike | vāreṣu saurisūryārairvinānye śubhadāssmṛtāḥ || 9.32 ||

Adhyaya:   Navamo Adhyaya

Shloka :   32

तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च । निर्हृत्य चाधनं प्रेष्यं तन्नामसदृशं फलं ।। ९.३३ ।।
taskaraṃ bhuktiśaktī ca dhanaṃ rājyaṃ klibādi ca | nirhṛtya cādhanaṃ preṣyaṃ tannāmasadṛśaṃ phalaṃ || 9.33 ||

Adhyaya:   Navamo Adhyaya

Shloka :   33

नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेथ् । यदाकारं ध्रुवाकारं तदाकारं च कौतुकं ।। ९.३४ ।।
nāmakartṛnṛparkṣādyā nāmarkṣānuguṇaṃ bhaveth | yadākāraṃ dhruvākāraṃ tadākāraṃ ca kautukaṃ || 9.34 ||

Adhyaya:   Navamo Adhyaya

Shloka :   34

आसने स्थानकंवापि शयाने स्थान मासनं । देवे स्थिते न देव्यौ च आसीने स्थानकासने ।। ९.३५ ।।
āsane sthānakaṃvāpi śayāne sthāna māsanaṃ | deve sthite na devyau ca āsīne sthānakāsane || 9.35 ||

Adhyaya:   Navamo Adhyaya

Shloka :   35

विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः । तालनियमः श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु ।। ९.३६ ।।
viparītaṃ na kurvīta sarvaśāstraviśāradāḥ | tālaniyamaḥ śreṣṭhaṃ prādurbhavaṃ tālaṃ kevalaṃ keśavasya tu || 9.36 ||

Adhyaya:   Navamo Adhyaya

Shloka :   36

तद्देवीनां सरस्वत्या मध्यमं दशतालकं । चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः ।। ९.३७ ।।
taddevīnāṃ sarasvatyā madhyamaṃ daśatālakaṃ | candrendrānalakīnāśavaruṇānilaśūlinaḥ || 9.37 ||

Adhyaya:   Navamo Adhyaya

Shloka :   37

ऋषयो वसवो रुद्रा मार्कण्डेयोऽमितो भृगुः । आर्याश्चैव गुहो हीनदशतालमिता मताः ।। ९.३८ ।।
ṛṣayo vasavo rudrā mārkaṇḍeyo'mito bhṛguḥ | āryāścaiva guho hīnadaśatālamitā matāḥ || 9.38 ||

Adhyaya:   Navamo Adhyaya

Shloka :   38

मरुतोऽपि च यक्षेशदेववध्वश्शुभाग्रहाः । तधान्येतु त्रिधा साध्या नवतालमिता मताः ।। ९.३९ ।।
maruto'pi ca yakṣeśadevavadhvaśśubhāgrahāḥ | tadhānyetu tridhā sādhyā navatālamitā matāḥ || 9.39 ||

Adhyaya:   Navamo Adhyaya

Shloka :   39

दैत्ययक्षेश? रन्धाश्च सिद्धगन्धर्वचारणाः । कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः ।। ९.४० ।।
daityayakṣeśa? randhāśca siddhagandharvacāraṇāḥ | kujārkarāhava śśreṣṭhanavatālena sammatāḥ || 9.40 ||

Adhyaya:   Navamo Adhyaya

Shloka :   40

नवतालैर्मुनींश्चैव गणांश्चैव तु मानयेथ् । उङ्गाश्चारणाश्चान्ये नवतालमितोदयाः ।। ९.४१ ।।
navatālairmunīṃścaiva gaṇāṃścaiva tu mānayeth | uṅgāścāraṇāścānye navatālamitodayāḥ || 9.41 ||

Adhyaya:   Navamo Adhyaya

Shloka :   41

मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकं । षड्यमाः कुब्जकाः प्रोक्ता वामनाः पञ्चतालगाः ।। ९.४२ ।।
martyāścāṣṭāyatāḥ proktāḥ pretānāṃ saptatālakaṃ | ṣaḍyamāḥ kubjakāḥ proktā vāmanāḥ pañcatālagāḥ || 9.42 ||

Adhyaya:   Navamo Adhyaya

Shloka :   42

भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः । कूश्माण्डा द्वितयाश्चैव कबन्धा स्त्वेकतालका? ।। ९.४३ ।।
bhūgatānāṃ catustālaṃ kinnarāstu tritālakāḥ | kūśmāṇḍā dvitayāścaiva kabandhā stvekatālakā? || 9.43 ||

Adhyaya:   Navamo Adhyaya

Shloka :   43

श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै । प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः ।। ९.४४ ।।
śreṣṭhamadhyakaniṣṭhāni tritālānāntu tatra nai | pravakṣyāmi madhūcchiṣṭakriyāṃ pratividhānataḥ || 9.44 ||

Adhyaya:   Navamo Adhyaya

Shloka :   44

यजमानगृहेवापि आलये वा मनोरमे । अलङ्कृत्य वितानाद्यैः कुण्ड मौपासनं क्रियाथ् ।। ९.४५ ।।
yajamānagṛhevāpi ālaye vā manorame | alaṅkṛtya vitānādyaiḥ kuṇḍa maupāsanaṃ kriyāth || 9.45 ||

Adhyaya:   Navamo Adhyaya

Shloka :   45

आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा । विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च ।। ९.४६ ।।
āghāraṃ vidhivatkṛtvā vaiṣṇavaṃ ca yajettathā | viṣṇusūktaṃ ca hutvātu brāhmaṃ raudraṃ tathaiva ca || 9.46 ||

Adhyaya:   Navamo Adhyaya

Shloka :   46

वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते । तस्याग्नेर्दक्षिणे कुर्या द्व्रीहिभि स्थ्संडिलं तथा ।। ९.४७ ।।
vīśaśaiṣikacakrāṃśca vighneśaṃ ca suhūyate | tasyāgnerdakṣiṇe kuryā dvrīhibhi sthsaṃḍilaṃ tathā || 9.47 ||

Adhyaya:   Navamo Adhyaya

Shloka :   47

चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभं । चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेथ् ।। ९.४८ ।।
caturaśraṃ tato vṛttaṃ samāstīrya yathā śubhaṃ | cakraśaiṣikavīśāṃśca krameṇaiva supūjayeth || 9.48 ||

Adhyaya:   Navamo Adhyaya

Shloka :   48

शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु । इषेत्वोर्जेऽत्वेति मन्त्रेण प्रधानांगं प्रकल्पयेथ् ।। ९.४९ ।।
śodhitaṃ tu madhūcchiṣṭa mādāya praṇavena tu | iṣetvorje'tveti mantreṇa pradhānāṃgaṃ prakalpayeth || 9.49 ||

Adhyaya:   Navamo Adhyaya

Shloka :   49

अक्षराणि च सन्न्यस्य चैवं ध्यात्वाभिमृश्य च । वैष्णवं च ततो हुत्वा देवा नन्यान्विसृज्य च ।। ९.५० ।।
akṣarāṇi ca sannyasya caivaṃ dhyātvābhimṛśya ca | vaiṣṇavaṃ ca tato hutvā devā nanyānvisṛjya ca || 9.50 ||

Adhyaya:   Navamo Adhyaya

Shloka :   50

देव्यादीन्पार्षदां स्तत्र तत्तन्मन्त्रेण हूयतां । तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन् ।। ९.५१ ।।
devyādīnpārṣadāṃ statra tattanmantreṇa hūyatāṃ | tatsiddhaṃ śilpihaste tu nidhāyaiva hariṃsmaran || 9.51 ||

Adhyaya:   Navamo Adhyaya

Shloka :   51

यथा नगेन्द्रियं ग्राह्यं योनिष्वेव समर्पयेथ् । तथा तन्तु गृहीत्वैव स्थापनीयन्तु गर्भकं ।। ९.५२ ।।
yathā nagendriyaṃ grāhyaṃ yoniṣveva samarpayeth | tathā tantu gṛhītvaiva sthāpanīyantu garbhakaṃ || 9.52 ||

Adhyaya:   Navamo Adhyaya

Shloka :   52

मानोन्मानप्रमाणेन मतिमान्शिल्पिनाचरेथ् । शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः ।। ९.५३ ।।
mānonmānapramāṇena matimānśilpinācareth | śanairālipya saṃśoṣya mṛdbhiśca bahirāyasaiḥ || 9.53 ||

Adhyaya:   Navamo Adhyaya

Shloka :   53

पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेथ् । यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेथ् ।। ९.५४ ।।
paṭṭairābaddhya vidhinā punarālipya śoṣayeth | yajamānānukūlarkṣe pūrvavaddhoma mācareth || 9.54 ||

Adhyaya:   Navamo Adhyaya

Shloka :   54

तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै । युक्तां सिद्धिं च संप्राप्य तं च गर्भं प्रतापयेथ् ।। ९.५५ ।।
tathā tulyaṃ ca saṃsthāpya jalatulyakrameṇa vai | yuktāṃ siddhiṃ ca saṃprāpya taṃ ca garbhaṃ pratāpayeth || 9.55 ||

Adhyaya:   Navamo Adhyaya

Shloka :   55

शनैर्मृद्भेदनं कृत्वा विधिना बेरमाहरेथ् ।। ९.५६ ।।
śanairmṛdbhedanaṃ kṛtvā vidhinā beramāhareth || 9.56 ||

Adhyaya:   Navamo Adhyaya

Shloka :   56

इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमोऽध्यायः.
iti śrīvaikhānase phagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre navamo'dhyāyaḥ.

Adhyaya:   Navamo Adhyaya

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In