| |
|

This overlay will guide you through the buttons:

अथ पञ्चमोऽध्यायः
अथ पञ्चमः अध्यायः
atha pañcamaḥ adhyāyaḥ
प्रासादलक्षणम्.
अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणं । प्रसादङ्कुरुतेयेन प्रासादैरतिकीर्तितं ॥ ५.१ ॥
अथ वक्ष्ये विशेषेण । प्रसादम् कुरुत इयेन प्रासादैः अतिकीर्तितम् ॥ ५।१ ॥
atha vakṣye viśeṣeṇa . prasādam kuruta iyena prāsādaiḥ atikīrtitam .. 5.1 ..
अङ्गुलभेदः
त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः । मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरं ॥ ५.२ ॥
त्रिविध-न्तु-समाख्यातम् अङ्गुलम् स्यात् प्रमाणतः । मान-अङ्गुलम् तु प्रथमम् मात्रा-अङ्गुलम् अतस् परम् ॥ ५।२ ॥
trividha-ntu-samākhyātam aṅgulam syāt pramāṇataḥ . māna-aṅgulam tu prathamam mātrā-aṅgulam atas param .. 5.2 ..
तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः । रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा ॥ ५.३ ॥
देह-लब्ध-प्रमाणतः । रथ-रेणु-अणुः अष्टाभिः ईक्षायू कायवाः तथा ॥ ५।३ ॥
deha-labdha-pramāṇataḥ . ratha-reṇu-aṇuḥ aṣṭābhiḥ īkṣāyū kāyavāḥ tathā .. 5.3 ..
क्रमशोऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतं । मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतं ॥ ५.४ ॥
क्रमशस् अष्ट-कुणैः विद्धि मान-अङ्गुलम् इति स्मृतम् । मध्यम-अङ्गुलि-मध्यन् तु पर्यमात्रा-अङ्गुलिंस्मृतम् ॥ ५।४ ॥
kramaśas aṣṭa-kuṇaiḥ viddhi māna-aṅgulam iti smṛtam . madhyama-aṅguli-madhyan tu paryamātrā-aṅguliṃsmṛtam .. 5.4 ..
प्रतिमायाविभागेन तालगण्येन? भाजनं । अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः ॥ ५.५ ॥
प्रति माया-विभागेन तालगण्येन? भाजनम् । अङ्गुलम् तु समाख्यातम् देह-लब्ध-प्रमाणतः ॥ ५।५ ॥
prati māyā-vibhāgena tālagaṇyena? bhājanam . aṅgulam tu samākhyātam deha-labdha-pramāṇataḥ .. 5.5 ..
प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः । यागोपकरणानास्तु मात्राङ्गुलविधानतः ॥ ५.६ ॥
प्रासाद-मण्डपानाम् च मान-अङ्गुल-विधानतः । मात्रा-अङ्गुल-विधानतः ॥ ५।६ ॥
prāsāda-maṇḍapānām ca māna-aṅgula-vidhānataḥ . mātrā-aṅgula-vidhānataḥ .. 5.6 ..
देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा । अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा ॥ ५.७ ॥
देह-लब्ध-प्रमाणेन प्रतिमाम् कारयेत् तथा । अङ्गुलैःकिष्कुः इति उक्तम् चतुर्विंशतिभिः तथा ॥ ५।७ ॥
deha-labdha-pramāṇena pratimām kārayet tathā . aṅgulaiḥkiṣkuḥ iti uktam caturviṃśatibhiḥ tathā .. 5.7 ..
पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतं । षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः ॥ ५.८ ॥
पञ्चविंशतिभिः च एव प्राजापत्यम् उदाहृतम् । षष् विन्तिश-धन्नुः मुष्ठि सप्तविंशत् हनु-ग्रन्हः ॥ ५।८ ॥
pañcaviṃśatibhiḥ ca eva prājāpatyam udāhṛtam . ṣaṣ vintiśa-dhannuḥ muṣṭhi saptaviṃśat hanu-granhaḥ .. 5.8 ..
हस्तानांलक्षणंप्रोक्तं मानाङ्गुलविधानतः । एकतलादिकल्पनम् त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच ॥ ५.९ ॥
हस्तानाम् लक्षणम् प्रोक्तम् मान-अङ्गुल-विधानतः । एक-तल-आदि-कल्पनम् त्रि-हस्त-आदि-समारभ्य नव-हस्त-अन्तम् एव च ॥ ५।९ ॥
hastānām lakṣaṇam proktam māna-aṅgula-vidhānataḥ . eka-tala-ādi-kalpanam tri-hasta-ādi-samārabhya nava-hasta-antam eva ca .. 5.9 ..
अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः । द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः ॥ ५.१० ॥
अयुग्मैः अथ हस्तैः तु कुर्यात् एक-तलम् बुधः । द्वि-तलम् तु ततस् कुर्यात् स त्रयोदश-हस्तकैः ॥ ५।१० ॥
ayugmaiḥ atha hastaiḥ tu kuryāt eka-talam budhaḥ . dvi-talam tu tatas kuryāt sa trayodaśa-hastakaiḥ .. 5.10 ..
पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः । तलंप्रत्यधिकङ्कुर्यात्षड्ढस्तन्तुविशेषतः ॥ ५.११ ॥
पञ्च-अधिक-दश-ऐहन् तै प्रासादः स्यात् त्रि-भूमिकः । तलम् प्रत्यधिकम् कुर्यात् षष्-हस्तन्तु-विशेषतः ॥ ५।११ ॥
pañca-adhika-daśa-aihan tai prāsādaḥ syāt tri-bhūmikaḥ . talam pratyadhikam kuryāt ṣaṣ-hastantu-viśeṣataḥ .. 5.11 ..
आद्वादशतलादेवं कुर्याद्विस्तारमानकं । विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते ॥ ५.१२ ॥
आ द्वादश-तलात् एवम् कुर्यात् विस्तार-मानकम् । विस्तार-द्विगुण-उत्सेध मुत्तमन् तु प्रचक्षते ॥ ५।१२ ॥
ā dvādaśa-talāt evam kuryāt vistāra-mānakam . vistāra-dviguṇa-utsedha muttaman tu pracakṣate .. 5.12 ..
विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमं । एकादशांशमधमं विस्तारेसप्तधाकृते ॥ ५.१३ ॥
विस्तारम् सप्तधा कृत्वा । एकादश-अंशम् अधमम् विस्तारे सप्तधा कृते ॥ ५।१३ ॥
vistāram saptadhā kṛtvā . ekādaśa-aṃśam adhamam vistāre saptadhā kṛte .. 5.13 ..
आद्वादशतलादेवमुत्सेधन्तुविधीयते । प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशं ॥ ५.१४ ॥
आ द्वादश-तलात् एवम् उत्सेधन् तु विधीयते । प्राच्-मुख-उदक्-मुखैः सूत्रैः(?) पदम् कुर्यात् तु षोढशम् ॥ ५।१४ ॥
ā dvādaśa-talāt evam utsedhan tu vidhīyate . prāc-mukha-udak-mukhaiḥ sūtraiḥ(?) padam kuryāt tu ṣoḍhaśam .. 5.14 ..
गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदं । बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेथ् ॥ ५.१५ ॥
मध्य-मन्तु-चतुष्पदम् । बाह्यतस् द्वादश-पदम् भित्ति-अर्थम् उपकल्पयेथ् ॥ ५।१५ ॥
madhya-mantu-catuṣpadam . bāhyatas dvādaśa-padam bhitti-artham upakalpayeth .. 5.15 ..
षड्भिष्षड्भिस्तधासूत्रैः(?) पदानांपञ्चविंशतिः । नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते ॥ ५.१६ ॥
षड्भिः षड्भिः तधा सूत्रैः(?) पदानाम् पञ्चविंशतिः । शेषम् उच्यते ॥ ५।१६ ॥
ṣaḍbhiḥ ṣaḍbhiḥ tadhā sūtraiḥ(?) padānām pañcaviṃśatiḥ . śeṣam ucyate .. 5.16 ..
त्रिविधन्तुसमाख्यातं? प्रासादाकृतयस्तथा । नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेथ् ॥ ५.१७ ॥
त्रिविधन्तु-समाख्यातम्? प्रासाद-आकृतयः तथा । नागरन् द्राविडन् च इति ॥ ५।१७ ॥
trividhantu-samākhyātam? prāsāda-ākṛtayaḥ tathā . nāgaran drāviḍan ca iti .. 5.17 ..
न्थूप्यन्तञ्चतुरश्रंस्यान्नागरंसमुदाहृतं । कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडंभवेथ् ॥ ५.१८ ॥
न्थूपि-अन्तः चतुरश्रम् स्यात् नागरंसम् सम् उदाहृतम् । प्रासाद-न्द्राविडम्भवेथ् ॥ ५।१८ ॥
nthūpi-antaḥ caturaśram syāt nāgaraṃsam sam udāhṛtam . prāsāda-ndrāviḍambhaveth .. 5.18 ..
कण्ठप्रभृतिवृत्तंय द्वेसरन्तत्प्रचक्षते । बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेथ् ॥ ५.१९ ॥
कण्ठ-प्रभृति-वृत्तम् यत् वेसरन् तत् प्रचक्षते । बेरः पूर्वम् स्थितः यत्र तत्र बेर-वशात् ॥ ५।१९ ॥
kaṇṭha-prabhṛti-vṛttam yat vesaran tat pracakṣate . beraḥ pūrvam sthitaḥ yatra tatra bera-vaśāt .. 5.19 ..
यावद्बेरन्त्रिभागैकं विस्तारंपीठमेवहि । पीठस्यत्रिगुणङ्गभंन्गर्भार्धंभित्तिरुच्यते ॥ ५.२० ॥
विस्तारम् पीठम् एव हि । उच्यते ॥ ५।२० ॥
vistāram pīṭham eva hi . ucyate .. 5.20 ..
गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेथ् । अग्रतोमण्डपङ्कुर्यात्प्रासादसमविस्तृतं ॥ ५.२१ ॥
भित्तिम् । अग्रतस् मण्डपम् कुर्यात् प्रासाद-सम-विस्तृतम् ॥ ५।२१ ॥
bhittim . agratas maṇḍapam kuryāt prāsāda-sama-vistṛtam .. 5.21 ..
प्रासादस्य समायामं दशांशंमुखमण्डपं । प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितं ॥ ५.२२ ॥
प्रासादस्य समायामम् । प्रासादस्य अग्रतस् द्वारम् प्रकुर्यात् लक्षण-अन्वितम् ॥ ५।२२ ॥
prāsādasya samāyāmam . prāsādasya agratas dvāram prakuryāt lakṣaṇa-anvitam .. 5.22 ..
व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते । उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतं ॥ ५.२३ ॥
व्रतेः उपरि सीमान्तम् द्वारस्य उत्सेधः उच्यते । उत्तमन् द्वार-विस्तारम् उत्सेथ-अर्धम् उदाहृतम् ॥ ५।२३ ॥
vrateḥ upari sīmāntam dvārasya utsedhaḥ ucyate . uttaman dvāra-vistāram utsetha-ardham udāhṛtam .. 5.23 ..
उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते । विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेथ् ॥ ५.२४ ॥
उत्सेध-अर्ध-दश-अंशेन हीनम् मध्यमम् उच्यते । द्विस् तारम् अधमम् ॥ ५।२४ ॥
utsedha-ardha-daśa-aṃśena hīnam madhyamam ucyate . dvis tāram adhamam .. 5.24 ..
कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः । भागमेकमधिष्ठानमुत्से धोवसुधाभवेथ् ॥ ५.२५ ॥
कायम् च अपि अनुकायम् च कुर्यात् उत्सेध-मानतः । भागम् एकम् अधिष्ठानम् उत्से ॥ ५।२५ ॥
kāyam ca api anukāyam ca kuryāt utsedha-mānataḥ . bhāgam ekam adhiṣṭhānam utse .. 5.25 ..
पादायामोद्विभागस्स्याद्भागःप्रस्तारौच्यते । भागःकण्ठैतिप्रोक्तं द्विभासंशिखरंभवेथ् ॥ ५.२६ ॥
पाद-आयामः उद् विभागः स्यात् भागः प्रस्तारः उच्यते । भागः कण्ठः एति प्रोक्तम् ॥ ५।२६ ॥
pāda-āyāmaḥ ud vibhāgaḥ syāt bhāgaḥ prastāraḥ ucyate . bhāgaḥ kaṇṭhaḥ eti proktam .. 5.26 ..
भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते । काममेवंसमाख्यात मनुकायमधोच्यते ॥ ५.२७ ॥
भागस्थ्यूपिः इति ख्यात मेवम् उत्सेधः उच्यते । कामम् एवंसमाख्यात मनु-कायम् अध उच्यते ॥ ५।२७ ॥
bhāgasthyūpiḥ iti khyāta mevam utsedhaḥ ucyate . kāmam evaṃsamākhyāta manu-kāyam adha ucyate .. 5.27 ..
कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकं । एकभागस्तुविस्तारं भागमेकन्तलन्तथा ॥ ५.२८ ॥
कुर्यात् प्रासाद-विस्तारम् चतुर्विंशति-भागिकम् । एक-भागः तु विस्तारम् ॥ ५।२८ ॥
kuryāt prāsāda-vistāram caturviṃśati-bhāgikam . eka-bhāgaḥ tu vistāram .. 5.28 ..
दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलं । युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति ॥ ५.२९ ॥
दश-अङ्गुलः स्चात् द्वि-तले त्रि-तले द्वादश-अङ्गुलम् । युग-अङ्गुल-विवृद्ध्या तु कर्तव्यम् स्यात् तलम् प्रति ॥ ५।२९ ॥
daśa-aṅgulaḥ scāt dvi-tale tri-tale dvādaśa-aṅgulam . yuga-aṅgula-vivṛddhyā tu kartavyam syāt talam prati .. 5.29 ..
पादमस्यतुविष्कंभ मष्टभागंविहीनकं । स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः ॥ ५.३० ॥
पाद-मस्य-तु विष्कंभम् अष्ट-भागम् विहीनकम् । मनु-काय-प्रमाणतः ॥ ५।३० ॥
pāda-masya-tu viṣkaṃbham aṣṭa-bhāgam vihīnakam . manu-kāya-pramāṇataḥ .. 5.30 ..
उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेथ् । अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेथ् ॥ ५.३१ ॥
उपानस्य-तुविष्कंभम् अग्रे पाद-द्वयम् । अधिष्ठानम् त्रिधा कृत्वा ॥ ५।३१ ॥
upānasya-tuviṣkaṃbham agre pāda-dvayam . adhiṣṭhānam tridhā kṛtvā .. 5.31 ..
कुमुदन्तुद्वितीयेन भागेनैवतुकारयेथ् । कृत्वाशेषञ्चतंभान्ग मेकांशैनपट्चटिकां ॥ ५.३२ ॥
भागेन एव तु कारयेथ् । कृत्वा ॥ ५।३२ ॥
bhāgena eva tu kārayeth . kṛtvā .. 5.32 ..
कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते । पादबन्धमितिख्यातं सर्वकार्येषुपूजितं ॥ ५.३३ ॥
कुर्यात् सार्धेन कण्ठम् तु शेषम् वाजिनम् उच्यते । पादबन्धम् इति ख्यातम् सर्व-कार्येषु पूजितम् ॥ ५।३३ ॥
kuryāt sārdhena kaṇṭham tu śeṣam vājinam ucyate . pādabandham iti khyātam sarva-kāryeṣu pūjitam .. 5.33 ..
प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः । जगतीन्तद्वदेवाथ कुमुदंपृत्तमुच्यते ॥ ५.३४ ॥
प्रतिक्रमम् वा अ कर्तव्यम् अधिष्ठान-प्रमाणतः । जगतीन् तद्वत् एव अथ कुमुदंपृत्तम् उच्यते ॥ ५।३४ ॥
pratikramam vā a kartavyam adhiṣṭhāna-pramāṇataḥ . jagatīn tadvat eva atha kumudaṃpṛttam ucyate .. 5.34 ..
भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेथ् । पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा ॥ ५.३५ ॥
भागेन पूर्ववत् कृत्वा चतुर्थम् शेषम् आचरेथ् । पट्टिकेन एव कर्तव्य मेगम् अस्तरिकन् तथा ॥ ५।३५ ॥
bhāgena pūrvavat kṛtvā caturtham śeṣam ācareth . paṭṭikena eva kartavya megam astarikan tathā .. 5.35 ..
द्वाभ्यांप्रतिमुखङ्कुर्यात्प्रतिक्रममिदंबवेथ् । अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते ॥ ५.३६ ॥
द्वाभ्याम् प्रतिमुखम् कुर्यात् प्रतिक्रमम् इदम् । अधिष्ठानम् इति ख्यातम् पाद-मानम् प्रवक्ष्यते ॥ ५।३६ ॥
dvābhyām pratimukham kuryāt pratikramam idam . adhiṣṭhānam iti khyātam pāda-mānam pravakṣyate .. 5.36 ..
चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेथ् । कुंभयुक्तन्तथाके चित्केचित्कुंभविहीनकं ॥ ५.३७ ॥
चतुरश्रम् अथ अष्ट-अश्रम् वृत्तम् च एव त्रिधा भवेथ् । कुंभ-युक्तन् तथा के चिद् केचिद् कुंभ-विहीनकम् ॥ ५।३७ ॥
caturaśram atha aṣṭa-aśram vṛttam ca eva tridhā bhaveth . kuṃbha-yuktan tathā ke cid kecid kuṃbha-vihīnakam .. 5.37 ..
कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि । विस्तारेणसमंवापि द्विगुणंवापिमूलतः ॥ ५.३८ ॥
कैचिद् वैकुंभ-मणीभ्याम् युक्तम् पादम् स्मरन्ति हि । विस्तारेण समम् वापि द्विगुणम् वापि मूलतः ॥ ५।३८ ॥
kaicid vaikuṃbha-maṇībhyām yuktam pādam smaranti hi . vistāreṇa samam vāpi dviguṇam vāpi mūlataḥ .. 5.38 ..
चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा । कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकं ॥ ५.३९ ॥
चतुर्-अश्रम् अधस् हित्वा वृत्तम् अष्ट-आश्रम् एव वा । मथवा षोडश-अश्रकम् ॥ ५।३९ ॥
catur-aśram adhas hitvā vṛttam aṣṭa-āśram eva vā . mathavā ṣoḍaśa-aśrakam .. 5.39 ..
पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते । पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा ॥ ५.४० ॥
पादानाम् आकृतिः प्रोक्ता कुंभ-लक्षणम् उच्यते । पाद-अधिकम् अध अध्यर्थम् ॥ ५।४० ॥
pādānām ākṛtiḥ proktā kuṃbha-lakṣaṇam ucyate . pāda-adhikam adha adhyartham .. 5.40 ..
द्विगुणन्तुसमुत्सेधं पादविष्कंभमानतः । श्रीकरञ्चन्द्रकास्तञ्च स्ॐउख्यंप्रियदर्शनं ॥ ५.४१ ॥
पाद-विष्कंभ-मानतः । श्रीकरन् चन्द्रकाः तत् च ॥ ५।४१ ॥
pāda-viṣkaṃbha-mānataḥ . śrīkaran candrakāḥ tat ca .. 5.41 ..
यथाक्रमेणनामानि कर्तव्यानिविशेषतः । श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच ॥ ५.४२ ॥
यथाक्रमेण नामानि कर्तव्यानि विशेषतः । श्रीकरम् वृत्त-पादानाम् कला-श्राणाम् तथा एव च ॥ ५।४२ ॥
yathākrameṇa nāmāni kartavyāni viśeṣataḥ . śrīkaram vṛtta-pādānām kalā-śrāṇām tathā eva ca .. 5.42 ..
चंन्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतं । अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते ॥ ५.४३ ॥
चंन्द्रकान्तम् अथ अष्टाश्रम् सोमखण्डम् इति स्मृतम् । अतिभारेषु स्तंभेषु प्रिय-दर्शनम् उच्यते ॥ ५।४३ ॥
caṃndrakāntam atha aṣṭāśram somakhaṇḍam iti smṛtam . atibhāreṣu staṃbheṣu priya-darśanam ucyate .. 5.43 ..
कृत्वानवांशकङ्कुंभं भागमेकंहृदुच्यते । कुंभञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतं ॥ ५.४४ ॥
कृत्वा अनव-अंश-कङ्कुंभम् भागम् एकंहृत् उच्यते । कुंभन् चतुर्भिः अंशैः तु कण्ठभागम् उदाहृतम् ॥ ५।४४ ॥
kṛtvā anava-aṃśa-kaṅkuṃbham bhāgam ekaṃhṛt ucyate . kuṃbhan caturbhiḥ aṃśaiḥ tu kaṇṭhabhāgam udāhṛtam .. 5.44 ..
आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डं । एकेनपद्मकेनैव वृत्तमेकेनवातथा ॥ ५.४५ ॥
आस्यम् एक-अंशम् इति उक्तम् शेषम् कुर्यात् द्वि-दण्डम् । एकेन पद्मकेन एव वृत्तम् एकेन वा तथा ॥ ५।४५ ॥
āsyam eka-aṃśam iti uktam śeṣam kuryāt dvi-daṇḍam . ekena padmakena eva vṛttam ekena vā tathā .. 5.45 ..
विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते । अध्यर्थमास्यविस्तारं हारोधामूलपादवत् ॥ ५.४६ ॥
विस्तृतौ स्तंभ-विस्तारौ द्विगुणौ कुंभम् उच्यते । अध्यर्थम् आस्य-विस्तारम् हार-उधा-मूलपाद-वत् ॥ ५।४६ ॥
vistṛtau staṃbha-vistārau dviguṇau kuṃbham ucyate . adhyartham āsya-vistāram hāra-udhā-mūlapāda-vat .. 5.46 ..
विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते । मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णं ॥ ५.४७ ॥
विस्तारम् एवम् उक्तम् स्यात् मण्डैलन्-क्षणम् उच्यते । मण्डैः त्रि-पादम् उत्सेधम् ॥ ५।४७ ॥
vistāram evam uktam syāt maṇḍailan-kṣaṇam ucyate . maṇḍaiḥ tri-pādam utsedham .. 5.47 ..
त्रिभागैकंभवेत्पद्मं वेत्रमेकन्तथैवच । भागावाफलकारामा वेत्रावापादरूपवथ् ॥ ५.४८ ॥
त्रि-भाग-एकम् भवेत् पद्मम् वेत्रम् एकम् तथा एव च । भाग-अवाफलक-आरामाः ॥ ५।४८ ॥
tri-bhāga-ekam bhavet padmam vetram ekam tathā eva ca . bhāga-avāphalaka-ārāmāḥ .. 5.48 ..
पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः । स्तंभाग्रसमविस्तारं वीरकान्तन्त्रिपादतः ॥ ५.४९ ॥
पाद-अग्र-कर्म-मानेन स्कन्धम् कुर्यात् विधानतः । स्तंभ-अग्र-सम-विस्तारम् ॥ ५।४९ ॥
pāda-agra-karma-mānena skandham kuryāt vidhānataḥ . staṃbha-agra-sama-vistāram .. 5.49 ..
तदूर्ध्वेपादताङ्कुर्याद्विस्तारंपादविस्तृतं । समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते ॥ ५.५० ॥
तद्-ऊर्ध्वे पाद-ताम् कुर्यात् विस्तारम् पाद-विस्तृतम् । स मन्त्रि-पादम् अर्धम् वा बोधिका-उत्सेधा उच्यते ॥ ५।५० ॥
tad-ūrdhve pāda-tām kuryāt vistāram pāda-vistṛtam . sa mantri-pādam ardham vā bodhikā-utsedhā ucyate .. 5.50 ..
त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमं । उत्तमंपञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते ॥ ५.५१ ॥
त्रि-दण्डम् अधम-आयामे । उत्तमम् पञ्च-दण्डम् स्याः द्-बोधिका-उत्सेधा उच्यते ॥ ५।५१ ॥
tri-daṇḍam adhama-āyāme . uttamam pañca-daṇḍam syāḥ d-bodhikā-utsedhā ucyate .. 5.51 ..
जगत्यन्तेकुमुदान्ते पट्टिकान्तेऽथवापुनः । जलनिर्याणमागंन्च नालनिगन्मनङ्क्रियाथ् ॥ ५.५२ ॥
जगती-अन्ते कुमुद-अन्ते पट्टिका-अन्ते अथवा पुनर् । जल-निर्याणम् आगन् च ॥ ५।५२ ॥
jagatī-ante kumuda-ante paṭṭikā-ante athavā punar . jala-niryāṇam āgan ca .. 5.52 ..
हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः । प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा ॥ ५.५३ ॥
हंसपाद्-अन्त्रि-पादम् वा वितस्तिः वा अविशेषतस् । नालीम् शैल-मयीन् तथा ॥ ५।५३ ॥
haṃsapād-antri-pādam vā vitastiḥ vā aviśeṣatas . nālīm śaila-mayīn tathā .. 5.53 ..
गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तरां । भूतसिंहोपमामूर्ध्वसारवाराधिकारयेथ् ॥ ५.५४ ॥
गज-उष्ठ-सदृश-आकाराम् सिंह-आकृति-मुख-उत्तराम् । भूतसिंह-उपमाम् ऊर्ध्व-सार-वाराधि-कारयेथ् ॥ ५।५४ ॥
gaja-uṣṭha-sadṛśa-ākārām siṃha-ākṛti-mukha-uttarām . bhūtasiṃha-upamām ūrdhva-sāra-vārādhi-kārayeth .. 5.54 ..
द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः । बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा ॥ ५.५५ ॥
द्वि-दण्डम् च त्रि-दण्डम् वा । बेर-उदय-समम् वा अथ द्विगुणम् वा अध्यर्थम् एव वा ॥ ५।५५ ॥
dvi-daṇḍam ca tri-daṇḍam vā . bera-udaya-samam vā atha dviguṇam vā adhyartham eva vā .. 5.55 ..
प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरं । व्यासत्रिभागंभागोनं बहुलन्तुत्रिभागभां ॥ ५.५६ ॥
प्रणाल-मूल-विस्तारम् त्रि-भाग-एक-अग्र-विस्तरम् । ॥ ५।५६ ॥
praṇāla-mūla-vistāram tri-bhāga-eka-agra-vistaram . .. 5.56 ..
वारिसंचारगंभीरतारं झझन्रलक्षणं । अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतं ॥ ५.५७ ॥
वारि-संचार-गंभीर-तारम् झझन्र-लक्षणम् । अ निम्न-उन्नतम् आ भित्ते ॥ ५।५७ ॥
vāri-saṃcāra-gaṃbhīra-tāram jhajhanra-lakṣaṇam . a nimna-unnatam ā bhitte .. 5.57 ..
सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः । वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः ॥ ५.५८ ॥
सर्व-वाद्य-समायुक्तम् तदा अमङ्गल-वाचकैः । वास्तु-होमन् ततस् कृत्वा आचार्य-वूजयेत् ततस् ॥ ५।५८ ॥
sarva-vādya-samāyuktam tadā amaṅgala-vācakaiḥ . vāstu-homan tatas kṛtvā ācārya-vūjayet tatas .. 5.58 ..
शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके । आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेथ् ॥ ५.५९ ॥
शिल्पिनम् पूजयेत् पश्चात् सु मुहूर्ते सु लग्नके । आचार्यः सु प्रसन्न-आत्मा वारुणम् सूक्तम् उच्चरेथ् ॥ ५।५९ ॥
śilpinam pūjayet paścāt su muhūrte su lagnake . ācāryaḥ su prasanna-ātmā vāruṇam sūktam uccareth .. 5.59 ..
तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमाथ् । बेरप्रासादगभन्स्य यावत्तालस्यचावधि ॥ ५.६० ॥
तक्षकः स्थ्सापयेत् नालीम् सु स्निग्ध-अंसु-दृढ-अङ्क्रमाः । यावत् तालस्य च अवधि ॥ ५।६० ॥
takṣakaḥ sthsāpayet nālīm su snigdha-aṃsu-dṛḍha-aṅkramāḥ . yāvat tālasya ca avadhi .. 5.60 ..
धारान्तुकेवलङ्कुर्याद्भित्तौतालस्यधीमतः? । श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा ॥ ५.६१ ॥
धाराम् तु केवलम् कुर्यात् भित्तौ तालस्य धीमतः? । श्रेष्ठ-मध्य-कनिष्ठानि ॥ ५।६१ ॥
dhārām tu kevalam kuryāt bhittau tālasya dhīmataḥ? . śreṣṭha-madhya-kaniṣṭhāni .. 5.61 ..
धारादलसमाप्तौतु स्थापनञ्चोत्तमंभवेथ् । द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेथ् ॥ ५.६२ ॥
धारा-दल-समाप्तौ तु स्थापनम् च उत्तमम् । द्वारबन्धस्य पूर्वे तु स्थापनम् मध्यमम् ॥ ५।६२ ॥
dhārā-dala-samāptau tu sthāpanam ca uttamam . dvārabandhasya pūrve tu sthāpanam madhyamam .. 5.62 ..
मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसं । यःकरोत्यन्यथाचास्मा दभिचारायचैवहि ॥ ५.६३ ॥
मूर्ध-उपलस्य पूर्वे तु स्थापनम् स्यात् कनीयसम् । यः करोति अन्यथा च अस्मै दभिचाराय च एव हि ॥ ५।६३ ॥
mūrdha-upalasya pūrve tu sthāpanam syāt kanīyasam . yaḥ karoti anyathā ca asmai dabhicārāya ca eva hi .. 5.63 ..
एवंनालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकं । विष्कंभंपादविस्तार मुत्सेधन्त्रिविधंभवेथ् ॥ ५.६४ ॥
एवम् नालम् च संस्थाप्य प्रस्तरन् च उत्तर-आदिकम् । विष्कंभम् पाद-विस्तारम् उत्सेधन् त्रिविधम् भवेथ् ॥ ५।६४ ॥
evam nālam ca saṃsthāpya prastaran ca uttara-ādikam . viṣkaṃbham pāda-vistāram utsedhan trividham bhaveth .. 5.64 ..
उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंभवेथ् । अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः ॥ ५.६५ ॥
त्रि-पादम् मध्यमम् । अधमः च अर्धम् उत्सेधम् उत्तमः स्यात् विधानतः ॥ ५।६५ ॥
tri-pādam madhyamam . adhamaḥ ca ardham utsedham uttamaḥ syāt vidhānataḥ .. 5.65 ..
स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेथ् । तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणन्त्विदं ॥ ५.६६ ॥
स्तंभ-अग्र-एक-त्रि-भाग-एकम् । पट्टिका-लक्षणम् तु इदम् ॥ ५।६६ ॥
staṃbha-agra-eka-tri-bhāga-ekam . paṭṭikā-lakṣaṇam tu idam .. 5.66 ..
द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकं । द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मं ॥ ५.६७ ॥
द्वि-भागेन तद्-ऊर्ध्वे तु कर्तव्यम् पद्म-पट्टिकम् । द्वि-दण्डन्तु-कपोतंस्याः दु-पान-सम-निगन्मम् ॥ ५।६७ ॥
dvi-bhāgena tad-ūrdhve tu kartavyam padma-paṭṭikam . dvi-daṇḍantu-kapotaṃsyāḥ du-pāna-sama-niganmam .. 5.67 ..
शेषंप्रस्तारमानन्तु कर्तव्यंपञ्चभागिकं । एकेनपट्टिकाङ्कुर्यात्कण्ठमेकेनकारयेथ् ॥ ५.६८ ॥
शेषम् प्रस्तार-मानम् तु कर्तव्यम् पञ्च-भागिकम् । एकेन पट्टिकाम् कुर्यात् कण्ठम् एकेन कारयेथ् ॥ ५।६८ ॥
śeṣam prastāra-mānam tu kartavyam pañca-bhāgikam . ekena paṭṭikām kuryāt kaṇṭham ekena kārayeth .. 5.68 ..
द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकां । एवंप्रस्तारमाख्यातं तोरणंवक्ष्यतेऽथुना ॥ ५.६९ ॥
द्वाभ्याम् तद्-ऊर्ध्वे कर्तव्यम् एक-अंशेन तु पट्टिकाम् । एवंप्रस्तारम् आख्यातम् तोरणम् वक्ष्यते अथुना ॥ ५।६९ ॥
dvābhyām tad-ūrdhve kartavyam eka-aṃśena tu paṭṭikām . evaṃprastāram ākhyātam toraṇam vakṣyate athunā .. 5.69 ..
पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा । प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेथ् ॥ ५.७० ॥
पाशु-अन्योः पृष्ठतस् च अपि । प्रतेः उत्तर-सीमान्ते तोरणस्य आश्रयः भवेथ् ॥ ५।७० ॥
pāśu-anyoḥ pṛṣṭhatas ca api . prateḥ uttara-sīmānte toraṇasya āśrayaḥ bhaveth .. 5.70 ..
विस्तारन्तुतदर्धंस्या द्विस्तारंपञ्चभागिकं । मकरांशन्त्रियंशेन शेषंपादमितिस्मृतं ॥ ५.७१ ॥
विस्तारन् तु तद्-अर्धम् स्याः द्विस्तारम् पञ्च-भागिकम् । शेषम् पादम् इति स्मृतम् ॥ ५।७१ ॥
vistāran tu tad-ardham syāḥ dvistāram pañca-bhāgikam . śeṣam pādam iti smṛtam .. 5.71 ..
पादान्तराग्रमधवाविस्तारन्तोरणस्यतु । पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः ॥ ५.७२ ॥
पाद-अन्तर-अग्रम् अधवा-विस्तारन् तोरणस्यतु । पूर्व-उक्तम् एव कर्तव्यम् मकर-अंश-प्रमाणतः ॥ ५।७२ ॥
pāda-antara-agram adhavā-vistāran toraṇasyatu . pūrva-uktam eva kartavyam makara-aṃśa-pramāṇataḥ .. 5.72 ..
प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणं । वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितं ॥ ५.७३ ॥
प्रमाण-अन्तः रणस्य उक्तम् नासिकायाः तु लक्षणम् । वक्ष्यते तु प्रमाणेन यथा शास्त्र-विनिश्चितम् ॥ ५।७३ ॥
pramāṇa-antaḥ raṇasya uktam nāsikāyāḥ tu lakṣaṇam . vakṣyate tu pramāṇena yathā śāstra-viniścitam .. 5.73 ..
गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते । निगन्मन्तुतदर्धंस्यात्त्रिपादंसममेवचा ॥ ५.७४ ॥
महान् आसि इति कीर्त्यते । निगन्मन्तु-तद्-अर्धम् स्यात् त्रि-पादम् समम् एव चा ॥ ५।७४ ॥
mahān āsi iti kīrtyate . niganmantu-tad-ardham syāt tri-pādam samam eva cā .. 5.74 ..
शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकां । विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः ॥ ५.७५ ॥
शिखरेषु चतुर्-धिक्षु कुर्यात् एक-अन्तु-नासिकाम् । विस्तारन् तु तद्-अर्धम् स्यात् क-पोतेषु अष्ट-नासिकाः ॥ ५।७५ ॥
śikhareṣu catur-dhikṣu kuryāt eka-antu-nāsikām . vistāran tu tad-ardham syāt ka-poteṣu aṣṭa-nāsikāḥ .. 5.75 ..
कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयते । कृत्वाप्रासादषड्भागमेकभागंविधीयते ॥ ५.७६ ॥
कूटस्य लक्षणम् प्रोक्तम् कूट-शालम् विधीयते । कृत्वा प्रासाद-षष्-भागम् एक-भागम् विधीयते ॥ ५।७६ ॥
kūṭasya lakṣaṇam proktam kūṭa-śālam vidhīyate . kṛtvā prāsāda-ṣaṣ-bhāgam eka-bhāgam vidhīyate .. 5.76 ..
भागेनकूटशालं स्याद्भागार्धंपञ्चमंभवेथ् । चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः ॥ ५.७७ ॥
स्यात् भाग-अर्धम् पञ्चमम् । चतुर्गुणम् भवेत् कूयम् शाला आस्यात् गोपुर-आकृतिः ॥ ५।७७ ॥
syāt bhāga-ardham pañcamam . caturguṇam bhavet kūyam śālā āsyāt gopura-ākṛtiḥ .. 5.77 ..
शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेथ् । एकनासिकयायुक्तं पञ्जरंसमुदाहृतं ॥ ५.७८ ॥
शाला-विस्तार-मानेन । एक-नासिकया अयुक्तम् पञ्जरंसम् उदाहृतम् ॥ ५।७८ ॥
śālā-vistāra-mānena . eka-nāsikayā ayuktam pañjaraṃsam udāhṛtam .. 5.78 ..
ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः । कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मं ॥ ५.७९ ॥
ततस् कण्ठ-अर्ध-मानेन शिखरम् वर्धयेत् ततस् । कण्ठात् द्वि-दण्डम् इति उक्तम् ॥ ५।७९ ॥
tatas kaṇṭha-ardha-mānena śikharam vardhayet tatas . kaṇṭhāt dvi-daṇḍam iti uktam .. 5.79 ..
निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकं । स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः ॥ ५.८० ॥
वर्धनन् तु तद्-अर्धकम् । स्थू-पिङ्कुभ-समायुक्तम् कुर्यात् दण्डम् विधानतः ॥ ५।८० ॥
vardhanan tu tad-ardhakam . sthū-piṅkubha-samāyuktam kuryāt daṇḍam vidhānataḥ .. 5.80 ..
विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं । तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः ॥ ५.८१ ॥
विस्तारन् तद्-प्रमाणेन शिखरन् तत्र च उच्यतम् । तद्-ऊर्ध्वेकण्ठम् इति उक्तम् फलकाच-तद्-ऊर्ध्वतः ॥ ५।८१ ॥
vistāran tad-pramāṇena śikharan tatra ca ucyatam . tad-ūrdhvekaṇṭham iti uktam phalakāca-tad-ūrdhvataḥ .. 5.81 ..
क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः
क्रमेण कृश-ताम् कुर्यात् यान-दन्तः तु माक्ष्मतः
krameṇa kṛśa-tām kuryāt yāna-dantaḥ tu mākṣmataḥ
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चमोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे पञ्चमः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre pañcamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In