| |
|

This overlay will guide you through the buttons:

अथ पञ्चमोऽध्यायः
atha pañcamo'dhyāyaḥ
प्रासादलक्षणम्.
अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणं । प्रसादङ्कुरुतेयेन प्रासादैरतिकीर्तितं ॥ ५.१ ॥
athavakṣyeviśeṣeṇa prāsādānāntulakṣaṇaṃ . prasādaṅkuruteyena prāsādairatikīrtitaṃ .. 5.1 ..
अङ्गुलभेदः
त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः । मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरं ॥ ५.२ ॥
trividhantusamākhyātamaṅgulaṃsyātpramāṇataḥ . mānāṅgulantuprathamaṃ mātrāṅgulamataḥparaṃ .. 5.2 ..
तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः । रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा ॥ ५.३ ॥
tṛtīyantusamākhyātaṃ dehalabdhapramāṇataḥ . rathareṇvaṇuraṣṭābhirīkṣāyū kāyavāstathā .. 5.3 ..
क्रमशोऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतं । मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतं ॥ ५.४ ॥
kramaśo'ṣṭakuṇairviddhi mānāṅgulamitismṛtaṃ . madhyamāṅgulimadhyantu paryamātrāṅguliṃsmṛtaṃ .. 5.4 ..
प्रतिमायाविभागेन तालगण्येन? भाजनं । अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः ॥ ५.५ ॥
pratimāyāvibhāgena tālagaṇyena? bhājanaṃ . aṅgulantu samākhyātaṃ dehalabdhapramāṇataḥ .. 5.5 ..
प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः । यागोपकरणानास्तु मात्राङ्गुलविधानतः ॥ ५.६ ॥
prāsādamaṇḍapānāñca mānāṅgulavidhānataḥ . yāgopakaraṇānāstu mātrāṅgulavidhānataḥ .. 5.6 ..
देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा । अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा ॥ ५.७ ॥
dehalabdhapramāṇena pratimāṅkārayettathā . aṅgulaiḥkiṣkurityuktaṃ caturviṃśatibhistathā .. 5.7 ..
पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतं । षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः ॥ ५.८ ॥
pañcaviṃśatibhiścaiva prājāpatyamudāhṛtaṃ . ṣaḍvintiśadhannurmuṣṭhi saptaviṃśaddhanugranhaḥ .. 5.8 ..
हस्तानांलक्षणंप्रोक्तं मानाङ्गुलविधानतः । एकतलादिकल्पनम् त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच ॥ ५.९ ॥
hastānāṃlakṣaṇaṃproktaṃ mānāṅgulavidhānataḥ . ekatalādikalpanam trihastādisamārabhya navahastāntamevaca .. 5.9 ..
अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः । द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः ॥ ५.१० ॥
ayugmairathahastaistukuryādekatalaṃbudhaḥ . dvitalantutataḥkuryātsatrayodaśahastakaiḥ .. 5.10 ..
पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः । तलंप्रत्यधिकङ्कुर्यात्षड्ढस्तन्तुविशेषतः ॥ ५.११ ॥
pañcādhikadaśaihanstaiprāsādassyāttribhūmikaḥ . talaṃpratyadhikaṅkuryātṣaḍḍhastantuviśeṣataḥ .. 5.11 ..
आद्वादशतलादेवं कुर्याद्विस्तारमानकं । विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते ॥ ५.१२ ॥
ādvādaśatalādevaṃ kuryādvistāramānakaṃ . vistāradviguṇotsedha muttamantupracakṣate .. 5.12 ..
विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमं । एकादशांशमधमं विस्तारेसप्तधाकृते ॥ ५.१३ ॥
vistāraṃsaptadhākṛtvā dvādaśāṃśantumadhyamaṃ . ekādaśāṃśamadhamaṃ vistāresaptadhākṛte .. 5.13 ..
आद्वादशतलादेवमुत्सेधन्तुविधीयते । प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशं ॥ ५.१४ ॥
ādvādaśatalādevamutsedhantuvidhīyate . prāṅmukhodaṅmukhaissūtraiḥ(?) padaṅkuryāttuṣoḍhaśaṃ .. 5.14 ..
गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदं । बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेथ् ॥ ५.१५ ॥
gabhangehassamākhyāto madhyamantucatuṣpadaṃ . bāhyatodvādaśapadaṃ bhittyarthamupakalpayeth .. 5.15 ..
षड्भिष्षड्भिस्तधासूत्रैः(?) पदानांपञ्चविंशतिः । नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते ॥ ५.१६ ॥
ṣaḍbhiṣṣaḍbhistadhāsūtraiḥ(?) padānāṃpañcaviṃśatiḥ . navagabhangṛhaṃmathyebhittyarthaṃ śeṣamucyate .. 5.16 ..
त्रिविधन्तुसमाख्यातं? प्रासादाकृतयस्तथा । नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेथ् ॥ ५.१७ ॥
trividhantusamākhyātaṃ? prāsādākṛtayastathā . nāgarandrāviḍañceti vesarañcatridhābhaveth .. 5.17 ..
न्थूप्यन्तञ्चतुरश्रंस्यान्नागरंसमुदाहृतं । कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडंभवेथ् ॥ ५.१८ ॥
nthūpyantañcaturaśraṃsyānnāgaraṃsamudāhṛtaṃ . kaṇṭhaprabhṛticāṣṭāśraṃ prāsādandrāviḍaṃbhaveth .. 5.18 ..
कण्ठप्रभृतिवृत्तंय द्वेसरन्तत्प्रचक्षते । बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेथ् ॥ ५.१९ ॥
kaṇṭhaprabhṛtivṛttaṃya dvesarantatpracakṣate . beraḥpūrvaṃsthitoyatra tatraberavaśādbhaveth .. 5.19 ..
यावद्बेरन्त्रिभागैकं विस्तारंपीठमेवहि । पीठस्यत्रिगुणङ्गभंन्गर्भार्धंभित्तिरुच्यते ॥ ५.२० ॥
yāvadberantribhāgaikaṃ vistāraṃpīṭhamevahi . pīṭhasyatriguṇaṅgabhaṃngarbhārdhaṃbhittirucyate .. 5.20 ..
गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेथ् । अग्रतोमण्डपङ्कुर्यात्प्रासादसमविस्तृतं ॥ ५.२१ ॥
gabhangehatribhāgaikaṃ bhittiṃvātatrakārayeth . agratomaṇḍapaṅkuryātprāsādasamavistṛtaṃ .. 5.21 ..
प्रासादस्य समायामं दशांशंमुखमण्डपं । प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितं ॥ ५.२२ ॥
prāsādasya samāyāmaṃ daśāṃśaṃmukhamaṇḍapaṃ . prāsādasyāgratodvāraṃ prakuryāllakṣaṇānvitaṃ .. 5.22 ..
व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते । उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतं ॥ ५.२३ ॥
vrateruparisīmāntaṃ dvārasyotsedhaucyate . uttamandvāravistāramutsethārdhamudāhṛtaṃ .. 5.23 ..
उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते । विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेथ् ॥ ५.२४ ॥
utsedhārdha daśāṃśena hīnaṃmadhyamamucyate . viṃśatyāparihīnaṃsyā dvistāramadhamaṃbhaveth .. 5.24 ..
कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः । भागमेकमधिष्ठानमुत्से धोवसुधाभवेथ् ॥ ५.२५ ॥
kāyañcāpyanukāyañca kuryādutsedhamānataḥ . bhāgamekamadhiṣṭhānamutse dhovasudhābhaveth .. 5.25 ..
पादायामोद्विभागस्स्याद्भागःप्रस्तारौच्यते । भागःकण्ठैतिप्रोक्तं द्विभासंशिखरंभवेथ् ॥ ५.२६ ॥
pādāyāmodvibhāgassyādbhāgaḥprastāraucyate . bhāgaḥkaṇṭhaitiproktaṃ dvibhāsaṃśikharaṃbhaveth .. 5.26 ..
भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते । काममेवंसमाख्यात मनुकायमधोच्यते ॥ ५.२७ ॥
bhāgasthyūpiritikhyāta mevamutsedhaucyate . kāmamevaṃsamākhyāta manukāyamadhocyate .. 5.27 ..
कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकं । एकभागस्तुविस्तारं भागमेकन्तलन्तथा ॥ ५.२८ ॥
kuryātprāsādavistāraṃ caturviṃśatibhāgikaṃ . ekabhāgastuvistāraṃ bhāgamekantalantathā .. 5.28 ..
दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलं । युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति ॥ ५.२९ ॥
daśāṅgulaṃscāddvitale tritaledvādaśāṅgulaṃ . yugāṅgulavivṛddhyātu kartavyaṃsyāttalaṃprati .. 5.29 ..
पादमस्यतुविष्कंभ मष्टभागंविहीनकं । स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः ॥ ५.३० ॥
pādamasyatuviṣkaṃbha maṣṭabhāgaṃvihīnakaṃ . staṃbhāgreṇaivagartavya manukāyapramāṇataḥ .. 5.30 ..
उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेथ् । अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेथ् ॥ ५.३१ ॥
upānasyatuviṣkaṃbha magrepādadvayaṃbhaveth . adhiṣṭhānantridhākṛtvā bhāgovaijagatībhaveth .. 5.31 ..
कुमुदन्तुद्वितीयेन भागेनैवतुकारयेथ् । कृत्वाशेषञ्चतंभान्ग मेकांशैनपट्चटिकां ॥ ५.३२ ॥
kumudantudvitīyena bhāgenaivatukārayeth . kṛtvāśeṣañcataṃbhānga mekāṃśainapaṭcaṭikāṃ .. 5.32 ..
कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते । पादबन्धमितिख्यातं सर्वकार्येषुपूजितं ॥ ५.३३ ॥
kuryātsārdhenakaṇṭhantu śeṣaṃvājinamucyate . pādabandhamitikhyātaṃ sarvakāryeṣupūjitaṃ .. 5.33 ..
प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः । जगतीन्तद्वदेवाथ कुमुदंपृत्तमुच्यते ॥ ५.३४ ॥
pratikramaṃvākartavya madhiṣṭhānapramāṇataḥ . jagatīntadvadevātha kumudaṃpṛttamucyate .. 5.34 ..
भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेथ् । पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा ॥ ५.३५ ॥
bhāgenapūrvavatkṛtvā caturthaṃśeṣamācareth . paṭṭikenaivakartavya megamastarikantathā .. 5.35 ..
द्वाभ्यांप्रतिमुखङ्कुर्यात्प्रतिक्रममिदंबवेथ् । अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते ॥ ५.३६ ॥
dvābhyāṃpratimukhaṅkuryātpratikramamidaṃbaveth . adhiṣṭhānamitikhyātaṃ pādamānaṃpravakṣyate .. 5.36 ..
चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेथ् । कुंभयुक्तन्तथाके चित्केचित्कुंभविहीनकं ॥ ५.३७ ॥
caturaśramathāṣṭāśraṃ vṛttañcaivatridhābhaveth . kuṃbhayuktantathāke citkecitkuṃbhavihīnakaṃ .. 5.37 ..
कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि । विस्तारेणसमंवापि द्विगुणंवापिमूलतः ॥ ५.३८ ॥
kaicidvaikuṃbhamaṇībhyāṃ yuktaṃpādaṃsmarantihi . vistāreṇasamaṃvāpi dviguṇaṃvāpimūlataḥ .. 5.38 ..
चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा । कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकं ॥ ५.३९ ॥
caturaśramadhohitvā vṛttamaṣṭāśramevavā . kartavyantuyadhāyukta mathavāṣoḍaśāśrakaṃ .. 5.39 ..
पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते । पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा ॥ ५.४० ॥
pādānāmākṛtiḥproktā kuṃbhalakṣaṇamucyate . pādādhikamadhādhyarthaṃ pādonandviguṇantuvā .. 5.40 ..
द्विगुणन्तुसमुत्सेधं पादविष्कंभमानतः । श्रीकरञ्चन्द्रकास्तञ्च स्ॐउख्यंप्रियदर्शनं ॥ ५.४१ ॥
dviguṇantusamutsedhaṃ pādaviṣkaṃbhamānataḥ . śrīkarañcandrakāstañca s_oṃukhyaṃpriyadarśanaṃ .. 5.41 ..
यथाक्रमेणनामानि कर्तव्यानिविशेषतः । श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच ॥ ५.४२ ॥
yathākrameṇanāmāni kartavyāniviśeṣataḥ . śrīkaraṃvṛttapādānāṃ kalāśrāṇāntathaivaca .. 5.42 ..
चंन्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतं । अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते ॥ ५.४३ ॥
caṃndrakāntamathāṣṭāśraṃ somakhaṇḍamitismṛtaṃ . atibhāreṣu staṃbheṣu priyadarśanamucyate .. 5.43 ..
कृत्वानवांशकङ्कुंभं भागमेकंहृदुच्यते । कुंभञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतं ॥ ५.४४ ॥
kṛtvānavāṃśakaṅkuṃbhaṃ bhāgamekaṃhṛducyate . kuṃbhañcaturbhiraṃśaistu kaṇṭhabhāgamudāhṛtaṃ .. 5.44 ..
आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डं । एकेनपद्मकेनैव वृत्तमेकेनवातथा ॥ ५.४५ ॥
āsyamekāṃśamityuktaṃ śeṣaṅkuryāddvidaṇḍaṃ . ekenapadmakenaiva vṛttamekenavātathā .. 5.45 ..
विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते । अध्यर्थमास्यविस्तारं हारोधामूलपादवत् ॥ ५.४६ ॥
vistṛtau staṃbhavistārau dviguṇaukuṃbhamucyate . adhyarthamāsyavistāraṃ hārodhāmūlapādavat .. 5.46 ..
विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते । मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णं ॥ ५.४७ ॥
vistāramevamuktaṃsyānmaṇḍailankṣaṇamucyate . maṇḍaistripādamutsedhaṃ vistārantucatugunṇaṃ .. 5.47 ..
त्रिभागैकंभवेत्पद्मं वेत्रमेकन्तथैवच । भागावाफलकारामा वेत्रावापादरूपवथ् ॥ ५.४८ ॥
tribhāgaikaṃbhavetpadmaṃ vetramekantathaivaca . bhāgāvāphalakārāmā vetrāvāpādarūpavath .. 5.48 ..
पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः । स्तंभाग्रसमविस्तारं वीरकान्तन्त्रिपादतः ॥ ५.४९ ॥
pādāgrakarmamānena skandhaṅkuryādvidhānataḥ . staṃbhāgrasamavistāraṃ vīrakāntantripādataḥ .. 5.49 ..
तदूर्ध्वेपादताङ्कुर्याद्विस्तारंपादविस्तृतं । समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते ॥ ५.५० ॥
tadūrdhvepādatāṅkuryādvistāraṃpādavistṛtaṃ . samantripādamardhaṃvā bodhikotsedhaucyate .. 5.50 ..
त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमं । उत्तमंपञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते ॥ ५.५१ ॥
tridaṇḍamadhamāyāme caturdaṇḍantumadhyamaṃ . uttamaṃpañcadaṇḍaṃsyā dbodhikotsedhaucyate .. 5.51 ..
जगत्यन्तेकुमुदान्ते पट्टिकान्तेऽथवापुनः । जलनिर्याणमागंन्च नालनिगन्मनङ्क्रियाथ् ॥ ५.५२ ॥
jagatyantekumudānte paṭṭikānte'thavāpunaḥ . jalaniryāṇamāgaṃnca nālaniganmanaṅkriyāth .. 5.52 ..
हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः । प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा ॥ ५.५३ ॥
haṃsapādantripādaṃvā vitastirvāviśeṣataḥ . pratebānhyaviniṣkrāntyā nālīṃśailamayīntathā .. 5.53 ..
गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तरां । भूतसिंहोपमामूर्ध्वसारवाराधिकारयेथ् ॥ ५.५४ ॥
gajoṣṭhasadṛśākārāṃ siṃhākṛtimukhottarāṃ . bhūtasiṃhopamāmūrdhvasāravārādhikārayeth .. 5.54 ..
द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः । बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा ॥ ५.५५ ॥
dvidaṇḍañcatridaṇḍaṃvā gabhangehetuveśmanaḥ . berodayasamaṃvātha dviguṇaṃvādhyarthamevavā .. 5.55 ..
प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरं । व्यासत्रिभागंभागोनं बहुलन्तुत्रिभागभां ॥ ५.५६ ॥
praṇālamūlavistāraṃ tribhāgaikāgravistaraṃ . vyāsatribhāgaṃbhāgonaṃ bahulantutribhāgabhāṃ .. 5.56 ..
वारिसंचारगंभीरतारं झझन्रलक्षणं । अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतं ॥ ५.५७ ॥
vārisaṃcāragaṃbhīratāraṃ jhajhanralakṣaṇaṃ . animnonnatamābhitte stadātyaśraṅkramānnataṃ .. 5.57 ..
सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः । वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः ॥ ५.५८ ॥
sarvavādyasamāyuktaṃ tadāmaṅgalavācakaiḥ . vāstuhomantataḥkṛtvā ācāryavūjayettataḥ .. 5.58 ..
शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके । आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेथ् ॥ ५.५९ ॥
śilpinaṃpūjayetpaścātsumuhūrtesulagnake . ācāryassuprasannātmā vāruṇaṃsūktamuccareth .. 5.59 ..
तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमाथ् । बेरप्रासादगभन्स्य यावत्तालस्यचावधि ॥ ५.६० ॥
takṣakasthsāpayennālīṃ susnigdhāṃsudṛḍhāṅkramāth . beraprāsādagabhansya yāvattālasyacāvadhi .. 5.60 ..
धारान्तुकेवलङ्कुर्याद्भित्तौतालस्यधीमतः? । श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा ॥ ५.६१ ॥
dhārāntukevalaṅkuryādbhittautālasyadhīmataḥ? . śreṣṭhamadhyakaniṣṭhāni berasyasthāpanantridhā .. 5.61 ..
धारादलसमाप्तौतु स्थापनञ्चोत्तमंभवेथ् । द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेथ् ॥ ५.६२ ॥
dhārādalasamāptautu sthāpanañcottamaṃbhaveth . dvārabandhasyapūrvetu sthāpanaṃmadhyamaṃbhaveth .. 5.62 ..
मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसं । यःकरोत्यन्यथाचास्मा दभिचारायचैवहि ॥ ५.६३ ॥
mūrdhopalasyapūrvetu sthāpanaṃsyātkanīyasaṃ . yaḥkarotyanyathācāsmā dabhicārāyacaivahi .. 5.63 ..
एवंनालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकं । विष्कंभंपादविस्तार मुत्सेधन्त्रिविधंभवेथ् ॥ ५.६४ ॥
evaṃnālañcasaṃsthāpya prastarañcottarādikaṃ . viṣkaṃbhaṃpādavistāra mutsedhantrividhaṃbhaveth .. 5.64 ..
उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंभवेथ् । अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः ॥ ५.६५ ॥
uttamantusamotsedhaṃ tripādaṃmadhyamaṃbhaveth . adhamañcārdhamutsedha muttamaṃsyādvidhānataḥ .. 5.65 ..
स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेथ् । तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणन्त्विदं ॥ ५.६६ ॥
staṃbhāgraikatribhāgaikaṃ tasyordhvepaṭṭikābhaveth . tatsamaṃniganmaṃproktaṃ paṭṭikālakṣaṇantvidaṃ .. 5.66 ..
द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकं । द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मं ॥ ५.६७ ॥
dvibhāgenatadūrdhvetu kartavyaṃpadmapaṭṭikaṃ . dvidaṇḍantukapotaṃsyā dupānasamaniganmaṃ .. 5.67 ..
शेषंप्रस्तारमानन्तु कर्तव्यंपञ्चभागिकं । एकेनपट्टिकाङ्कुर्यात्कण्ठमेकेनकारयेथ् ॥ ५.६८ ॥
śeṣaṃprastāramānantu kartavyaṃpañcabhāgikaṃ . ekenapaṭṭikāṅkuryātkaṇṭhamekenakārayeth .. 5.68 ..
द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकां । एवंप्रस्तारमाख्यातं तोरणंवक्ष्यतेऽथुना ॥ ५.६९ ॥
dvābhyāntadūrdhve kartavyamekāṃśenatupaṭṭikāṃ . evaṃprastāramākhyātaṃ toraṇaṃvakṣyate'thunā .. 5.69 ..
पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा । प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेथ् ॥ ५.७० ॥
pāśvanyoḥpṛṣṭhataścāpi kartavyanto raṇantathā . prateruttarasīmānte toraṇasyāśrayobhaveth .. 5.70 ..
विस्तारन्तुतदर्धंस्या द्विस्तारंपञ्चभागिकं । मकरांशन्त्रियंशेन शेषंपादमितिस्मृतं ॥ ५.७१ ॥
vistārantutadardhaṃsyā dvistāraṃpañcabhāgikaṃ . makarāṃśantriyaṃśena śeṣaṃpādamitismṛtaṃ .. 5.71 ..
पादान्तराग्रमधवाविस्तारन्तोरणस्यतु । पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः ॥ ५.७२ ॥
pādāntarāgramadhavāvistārantoraṇasyatu . pūrvoktamevakartavyaṃ makarāṃśapramāṇataḥ .. 5.72 ..
प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणं । वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितं ॥ ५.७३ ॥
pramāṇanto raṇasyoktaṃ nāsikāyāstulakṣaṇaṃ . vakṣyatetupramāṇena yathāśāstraviniścitaṃ .. 5.73 ..
गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते । निगन्मन्तुतदर्धंस्यात्त्रिपादंसममेवचा ॥ ५.७४ ॥
gabhangehārdhavistāraṃ mahānāsītikīrtyate . niganmantutadardhaṃsyāttripādaṃsamamevacā .. 5.74 ..
शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकां । विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः ॥ ५.७५ ॥
śikhareṣu caturdhikṣu kuryādekāntunāsikāṃ . vistārantutadardhaṃsyātka poteṣvaṣṭanāsikāḥ .. 5.75 ..
कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयते । कृत्वाप्रासादषड्भागमेकभागंविधीयते ॥ ५.७६ ॥
kūṭasyalakṣaṇaṃproktaṃ kūṭaśālaṃvidhīyate . kṛtvāprāsādaṣaḍbhāgamekabhāgaṃvidhīyate .. 5.76 ..
भागेनकूटशालं स्याद्भागार्धंपञ्चमंभवेथ् । चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः ॥ ५.७७ ॥
bhāgenakūṭaśālaṃ syādbhāgārdhaṃpañcamaṃbhaveth . caturguṇaṃbhavetkūyaṃ śālāsyādgopurākṛtiḥ .. 5.77 ..
शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेथ् । एकनासिकयायुक्तं पञ्जरंसमुदाहृतं ॥ ५.७८ ॥
śālāvistāramānena pāśvanyonānsikābhaveth . ekanāsikayāyuktaṃ pañjaraṃsamudāhṛtaṃ .. 5.78 ..
ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः । कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मं ॥ ५.७९ ॥
tataḥkaṇṭhārdhamānena śikharaṃvardhayettataḥ . kaṇṭhāddvidaṇḍamityuktaṃ śikharasyatuniganmaṃ .. 5.79 ..
निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकं । स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः ॥ ५.८० ॥
niganmādvartanādbāhye vardhanantutadardhakaṃ . sthūpiṅkubhasamāyuktaṃ kuryāddaṇḍaṃvidhānataḥ .. 5.80 ..
विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं । तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः ॥ ५.८१ ॥
vistārantatpramāṇena śikharantatracocyataṃ . tadūrdhvekaṇṭhamityuktaṃ phalakācatadūrdhvataḥ .. 5.81 ..
क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः
krameṇakṛśatāṃ kuryādyānadantastumākṣmataḥ
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चमोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre pañcamo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In