Bhrigu Samhita

Panchamo Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ पञ्चमोऽध्यायः
atha pañcamo'dhyāyaḥ

Adhyaya:   Panchamo Adhyaya

Shloka :   0

प्रासादलक्षणम्.
अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणं । प्रसादङ्कुरुतेयेन प्रासादैरतिकीर्तितं ।। ५.१ ।।
athavakṣyeviśeṣeṇa prāsādānāntulakṣaṇaṃ | prasādaṅkuruteyena prāsādairatikīrtitaṃ || 5.1 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   1

अङ्गुलभेदः
त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः । मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरं ।। ५.२ ।।
trividhantusamākhyātamaṅgulaṃsyātpramāṇataḥ | mānāṅgulantuprathamaṃ mātrāṅgulamataḥparaṃ || 5.2 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   2

तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः । रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा ।। ५.३ ।।
tṛtīyantusamākhyātaṃ dehalabdhapramāṇataḥ | rathareṇvaṇuraṣṭābhirīkṣāyū kāyavāstathā || 5.3 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   3

क्रमशोऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतं । मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतं ।। ५.४ ।।
kramaśo'ṣṭakuṇairviddhi mānāṅgulamitismṛtaṃ | madhyamāṅgulimadhyantu paryamātrāṅguliṃsmṛtaṃ || 5.4 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   4

प्रतिमायाविभागेन तालगण्येन? भाजनं । अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः ।। ५.५ ।।
pratimāyāvibhāgena tālagaṇyena? bhājanaṃ | aṅgulantu samākhyātaṃ dehalabdhapramāṇataḥ || 5.5 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   5

प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः । यागोपकरणानास्तु मात्राङ्गुलविधानतः ।। ५.६ ।।
prāsādamaṇḍapānāñca mānāṅgulavidhānataḥ | yāgopakaraṇānāstu mātrāṅgulavidhānataḥ || 5.6 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   6

देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा । अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा ।। ५.७ ।।
dehalabdhapramāṇena pratimāṅkārayettathā | aṅgulaiḥkiṣkurityuktaṃ caturviṃśatibhistathā || 5.7 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   7

पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतं । षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः ।। ५.८ ।।
pañcaviṃśatibhiścaiva prājāpatyamudāhṛtaṃ | ṣaḍvintiśadhannurmuṣṭhi saptaviṃśaddhanugranhaḥ || 5.8 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   8

हस्तानांलक्षणंप्रोक्तं मानाङ्गुलविधानतः । एकतलादिकल्पनम् त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच ।। ५.९ ।।
hastānāṃlakṣaṇaṃproktaṃ mānāṅgulavidhānataḥ | ekatalādikalpanam trihastādisamārabhya navahastāntamevaca || 5.9 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   9

अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः । द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः ।। ५.१० ।।
ayugmairathahastaistukuryādekatalaṃbudhaḥ | dvitalantutataḥkuryātsatrayodaśahastakaiḥ || 5.10 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   10

पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः । तलंप्रत्यधिकङ्कुर्यात्षड्ढस्तन्तुविशेषतः ।। ५.११ ।।
pañcādhikadaśaihanstaiprāsādassyāttribhūmikaḥ | talaṃpratyadhikaṅkuryātṣaḍḍhastantuviśeṣataḥ || 5.11 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   11

आद्वादशतलादेवं कुर्याद्विस्तारमानकं । विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते ।। ५.१२ ।।
ādvādaśatalādevaṃ kuryādvistāramānakaṃ | vistāradviguṇotsedha muttamantupracakṣate || 5.12 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   12

विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमं । एकादशांशमधमं विस्तारेसप्तधाकृते ।। ५.१३ ।।
vistāraṃsaptadhākṛtvā dvādaśāṃśantumadhyamaṃ | ekādaśāṃśamadhamaṃ vistāresaptadhākṛte || 5.13 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   13

आद्वादशतलादेवमुत्सेधन्तुविधीयते । प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशं ।। ५.१४ ।।
ādvādaśatalādevamutsedhantuvidhīyate | prāṅmukhodaṅmukhaissūtraiḥ(?) padaṅkuryāttuṣoḍhaśaṃ || 5.14 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   14

गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदं । बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेथ् ।। ५.१५ ।।
gabhangehassamākhyāto madhyamantucatuṣpadaṃ | bāhyatodvādaśapadaṃ bhittyarthamupakalpayeth || 5.15 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   15

षड्भिष्षड्भिस्तधासूत्रैः(?) पदानांपञ्चविंशतिः । नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते ।। ५.१६ ।।
ṣaḍbhiṣṣaḍbhistadhāsūtraiḥ(?) padānāṃpañcaviṃśatiḥ | navagabhangṛhaṃmathyebhittyarthaṃ śeṣamucyate || 5.16 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   16

त्रिविधन्तुसमाख्यातं? प्रासादाकृतयस्तथा । नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेथ् ।। ५.१७ ।।
trividhantusamākhyātaṃ? prāsādākṛtayastathā | nāgarandrāviḍañceti vesarañcatridhābhaveth || 5.17 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   17

न्थूप्यन्तञ्चतुरश्रंस्यान्नागरंसमुदाहृतं । कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडंभवेथ् ।। ५.१८ ।।
nthūpyantañcaturaśraṃsyānnāgaraṃsamudāhṛtaṃ | kaṇṭhaprabhṛticāṣṭāśraṃ prāsādandrāviḍaṃbhaveth || 5.18 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   18

कण्ठप्रभृतिवृत्तंय द्वेसरन्तत्प्रचक्षते । बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेथ् ।। ५.१९ ।।
kaṇṭhaprabhṛtivṛttaṃya dvesarantatpracakṣate | beraḥpūrvaṃsthitoyatra tatraberavaśādbhaveth || 5.19 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   19

यावद्बेरन्त्रिभागैकं विस्तारंपीठमेवहि । पीठस्यत्रिगुणङ्गभंन्गर्भार्धंभित्तिरुच्यते ।। ५.२० ।।
yāvadberantribhāgaikaṃ vistāraṃpīṭhamevahi | pīṭhasyatriguṇaṅgabhaṃngarbhārdhaṃbhittirucyate || 5.20 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   20

गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेथ् । अग्रतोमण्डपङ्कुर्यात्प्रासादसमविस्तृतं ।। ५.२१ ।।
gabhangehatribhāgaikaṃ bhittiṃvātatrakārayeth | agratomaṇḍapaṅkuryātprāsādasamavistṛtaṃ || 5.21 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   21

प्रासादस्य समायामं दशांशंमुखमण्डपं । प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितं ।। ५.२२ ।।
prāsādasya samāyāmaṃ daśāṃśaṃmukhamaṇḍapaṃ | prāsādasyāgratodvāraṃ prakuryāllakṣaṇānvitaṃ || 5.22 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   22

व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते । उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतं ।। ५.२३ ।।
vrateruparisīmāntaṃ dvārasyotsedhaucyate | uttamandvāravistāramutsethārdhamudāhṛtaṃ || 5.23 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   23

उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते । विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेथ् ।। ५.२४ ।।
utsedhārdha daśāṃśena hīnaṃmadhyamamucyate | viṃśatyāparihīnaṃsyā dvistāramadhamaṃbhaveth || 5.24 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   24

कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः । भागमेकमधिष्ठानमुत्से धोवसुधाभवेथ् ।। ५.२५ ।।
kāyañcāpyanukāyañca kuryādutsedhamānataḥ | bhāgamekamadhiṣṭhānamutse dhovasudhābhaveth || 5.25 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   25

पादायामोद्विभागस्स्याद्भागःप्रस्तारौच्यते । भागःकण्ठैतिप्रोक्तं द्विभासंशिखरंभवेथ् ।। ५.२६ ।।
pādāyāmodvibhāgassyādbhāgaḥprastāraucyate | bhāgaḥkaṇṭhaitiproktaṃ dvibhāsaṃśikharaṃbhaveth || 5.26 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   26

भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते । काममेवंसमाख्यात मनुकायमधोच्यते ।। ५.२७ ।।
bhāgasthyūpiritikhyāta mevamutsedhaucyate | kāmamevaṃsamākhyāta manukāyamadhocyate || 5.27 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   27

कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकं । एकभागस्तुविस्तारं भागमेकन्तलन्तथा ।। ५.२८ ।।
kuryātprāsādavistāraṃ caturviṃśatibhāgikaṃ | ekabhāgastuvistāraṃ bhāgamekantalantathā || 5.28 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   28

दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलं । युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति ।। ५.२९ ।।
daśāṅgulaṃscāddvitale tritaledvādaśāṅgulaṃ | yugāṅgulavivṛddhyātu kartavyaṃsyāttalaṃprati || 5.29 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   29

पादमस्यतुविष्कंभ मष्टभागंविहीनकं । स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः ।। ५.३० ।।
pādamasyatuviṣkaṃbha maṣṭabhāgaṃvihīnakaṃ | staṃbhāgreṇaivagartavya manukāyapramāṇataḥ || 5.30 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   30

उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेथ् । अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेथ् ।। ५.३१ ।।
upānasyatuviṣkaṃbha magrepādadvayaṃbhaveth | adhiṣṭhānantridhākṛtvā bhāgovaijagatībhaveth || 5.31 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   31

कुमुदन्तुद्वितीयेन भागेनैवतुकारयेथ् । कृत्वाशेषञ्चतंभान्ग मेकांशैनपट्चटिकां ।। ५.३२ ।।
kumudantudvitīyena bhāgenaivatukārayeth | kṛtvāśeṣañcataṃbhānga mekāṃśainapaṭcaṭikāṃ || 5.32 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   32

कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते । पादबन्धमितिख्यातं सर्वकार्येषुपूजितं ।। ५.३३ ।।
kuryātsārdhenakaṇṭhantu śeṣaṃvājinamucyate | pādabandhamitikhyātaṃ sarvakāryeṣupūjitaṃ || 5.33 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   33

प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः । जगतीन्तद्वदेवाथ कुमुदंपृत्तमुच्यते ।। ५.३४ ।।
pratikramaṃvākartavya madhiṣṭhānapramāṇataḥ | jagatīntadvadevātha kumudaṃpṛttamucyate || 5.34 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   34

भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेथ् । पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा ।। ५.३५ ।।
bhāgenapūrvavatkṛtvā caturthaṃśeṣamācareth | paṭṭikenaivakartavya megamastarikantathā || 5.35 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   35

द्वाभ्यांप्रतिमुखङ्कुर्यात्प्रतिक्रममिदंबवेथ् । अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते ।। ५.३६ ।।
dvābhyāṃpratimukhaṅkuryātpratikramamidaṃbaveth | adhiṣṭhānamitikhyātaṃ pādamānaṃpravakṣyate || 5.36 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   36

चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेथ् । कुंभयुक्तन्तथाके चित्केचित्कुंभविहीनकं ।। ५.३७ ।।
caturaśramathāṣṭāśraṃ vṛttañcaivatridhābhaveth | kuṃbhayuktantathāke citkecitkuṃbhavihīnakaṃ || 5.37 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   37

कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि । विस्तारेणसमंवापि द्विगुणंवापिमूलतः ।। ५.३८ ।।
kaicidvaikuṃbhamaṇībhyāṃ yuktaṃpādaṃsmarantihi | vistāreṇasamaṃvāpi dviguṇaṃvāpimūlataḥ || 5.38 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   38

चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा । कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकं ।। ५.३९ ।।
caturaśramadhohitvā vṛttamaṣṭāśramevavā | kartavyantuyadhāyukta mathavāṣoḍaśāśrakaṃ || 5.39 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   39

पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते । पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा ।। ५.४० ।।
pādānāmākṛtiḥproktā kuṃbhalakṣaṇamucyate | pādādhikamadhādhyarthaṃ pādonandviguṇantuvā || 5.40 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   40

द्विगुणन्तुसमुत्सेधं पादविष्कंभमानतः । श्रीकरञ्चन्द्रकास्तञ्च स्ॐउख्यंप्रियदर्शनं ।। ५.४१ ।।
dviguṇantusamutsedhaṃ pādaviṣkaṃbhamānataḥ | śrīkarañcandrakāstañca sॐukhyaṃpriyadarśanaṃ || 5.41 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   41

यथाक्रमेणनामानि कर्तव्यानिविशेषतः । श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच ।। ५.४२ ।।
yathākrameṇanāmāni kartavyāniviśeṣataḥ | śrīkaraṃvṛttapādānāṃ kalāśrāṇāntathaivaca || 5.42 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   42

चंन्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतं । अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते ।। ५.४३ ।।
caṃndrakāntamathāṣṭāśraṃ somakhaṇḍamitismṛtaṃ | atibhāreṣu staṃbheṣu priyadarśanamucyate || 5.43 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   43

कृत्वानवांशकङ्कुंभं भागमेकंहृदुच्यते । कुंभञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतं ।। ५.४४ ।।
kṛtvānavāṃśakaṅkuṃbhaṃ bhāgamekaṃhṛducyate | kuṃbhañcaturbhiraṃśaistu kaṇṭhabhāgamudāhṛtaṃ || 5.44 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   44

आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डं । एकेनपद्मकेनैव वृत्तमेकेनवातथा ।। ५.४५ ।।
āsyamekāṃśamityuktaṃ śeṣaṅkuryāddvidaṇḍaṃ | ekenapadmakenaiva vṛttamekenavātathā || 5.45 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   45

विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते । अध्यर्थमास्यविस्तारं हारोधामूलपादवत् ।। ५.४६ ।।
vistṛtau staṃbhavistārau dviguṇaukuṃbhamucyate | adhyarthamāsyavistāraṃ hārodhāmūlapādavat || 5.46 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   46

विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते । मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णं ।। ५.४७ ।।
vistāramevamuktaṃsyānmaṇḍailankṣaṇamucyate | maṇḍaistripādamutsedhaṃ vistārantucatugunṇaṃ || 5.47 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   47

त्रिभागैकंभवेत्पद्मं वेत्रमेकन्तथैवच । भागावाफलकारामा वेत्रावापादरूपवथ् ।। ५.४८ ।।
tribhāgaikaṃbhavetpadmaṃ vetramekantathaivaca | bhāgāvāphalakārāmā vetrāvāpādarūpavath || 5.48 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   48

पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः । स्तंभाग्रसमविस्तारं वीरकान्तन्त्रिपादतः ।। ५.४९ ।।
pādāgrakarmamānena skandhaṅkuryādvidhānataḥ | staṃbhāgrasamavistāraṃ vīrakāntantripādataḥ || 5.49 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   49

तदूर्ध्वेपादताङ्कुर्याद्विस्तारंपादविस्तृतं । समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते ।। ५.५० ।।
tadūrdhvepādatāṅkuryādvistāraṃpādavistṛtaṃ | samantripādamardhaṃvā bodhikotsedhaucyate || 5.50 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   50

त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमं । उत्तमंपञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते ।। ५.५१ ।।
tridaṇḍamadhamāyāme caturdaṇḍantumadhyamaṃ | uttamaṃpañcadaṇḍaṃsyā dbodhikotsedhaucyate || 5.51 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   51

जगत्यन्तेकुमुदान्ते पट्टिकान्तेऽथवापुनः । जलनिर्याणमागंन्च नालनिगन्मनङ्क्रियाथ् ।। ५.५२ ।।
jagatyantekumudānte paṭṭikānte'thavāpunaḥ | jalaniryāṇamāgaṃnca nālaniganmanaṅkriyāth || 5.52 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   52

हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः । प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा ।। ५.५३ ।।
haṃsapādantripādaṃvā vitastirvāviśeṣataḥ | pratebānhyaviniṣkrāntyā nālīṃśailamayīntathā || 5.53 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   53

गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तरां । भूतसिंहोपमामूर्ध्वसारवाराधिकारयेथ् ।। ५.५४ ।।
gajoṣṭhasadṛśākārāṃ siṃhākṛtimukhottarāṃ | bhūtasiṃhopamāmūrdhvasāravārādhikārayeth || 5.54 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   54

द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः । बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा ।। ५.५५ ।।
dvidaṇḍañcatridaṇḍaṃvā gabhangehetuveśmanaḥ | berodayasamaṃvātha dviguṇaṃvādhyarthamevavā || 5.55 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   55

प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरं । व्यासत्रिभागंभागोनं बहुलन्तुत्रिभागभां ।। ५.५६ ।।
praṇālamūlavistāraṃ tribhāgaikāgravistaraṃ | vyāsatribhāgaṃbhāgonaṃ bahulantutribhāgabhāṃ || 5.56 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   56

वारिसंचारगंभीरतारं झझन्रलक्षणं । अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतं ।। ५.५७ ।।
vārisaṃcāragaṃbhīratāraṃ jhajhanralakṣaṇaṃ | animnonnatamābhitte stadātyaśraṅkramānnataṃ || 5.57 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   57

सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः । वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः ।। ५.५८ ।।
sarvavādyasamāyuktaṃ tadāmaṅgalavācakaiḥ | vāstuhomantataḥkṛtvā ācāryavūjayettataḥ || 5.58 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   58

शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके । आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेथ् ।। ५.५९ ।।
śilpinaṃpūjayetpaścātsumuhūrtesulagnake | ācāryassuprasannātmā vāruṇaṃsūktamuccareth || 5.59 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   59

तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमाथ् । बेरप्रासादगभन्स्य यावत्तालस्यचावधि ।। ५.६० ।।
takṣakasthsāpayennālīṃ susnigdhāṃsudṛḍhāṅkramāth | beraprāsādagabhansya yāvattālasyacāvadhi || 5.60 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   60

धारान्तुकेवलङ्कुर्याद्भित्तौतालस्यधीमतः? । श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा ।। ५.६१ ।।
dhārāntukevalaṅkuryādbhittautālasyadhīmataḥ? | śreṣṭhamadhyakaniṣṭhāni berasyasthāpanantridhā || 5.61 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   61

धारादलसमाप्तौतु स्थापनञ्चोत्तमंभवेथ् । द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेथ् ।। ५.६२ ।।
dhārādalasamāptautu sthāpanañcottamaṃbhaveth | dvārabandhasyapūrvetu sthāpanaṃmadhyamaṃbhaveth || 5.62 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   62

मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसं । यःकरोत्यन्यथाचास्मा दभिचारायचैवहि ।। ५.६३ ।।
mūrdhopalasyapūrvetu sthāpanaṃsyātkanīyasaṃ | yaḥkarotyanyathācāsmā dabhicārāyacaivahi || 5.63 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   63

एवंनालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकं । विष्कंभंपादविस्तार मुत्सेधन्त्रिविधंभवेथ् ।। ५.६४ ।।
evaṃnālañcasaṃsthāpya prastarañcottarādikaṃ | viṣkaṃbhaṃpādavistāra mutsedhantrividhaṃbhaveth || 5.64 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   64

उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंभवेथ् । अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः ।। ५.६५ ।।
uttamantusamotsedhaṃ tripādaṃmadhyamaṃbhaveth | adhamañcārdhamutsedha muttamaṃsyādvidhānataḥ || 5.65 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   65

स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेथ् । तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणन्त्विदं ।। ५.६६ ।।
staṃbhāgraikatribhāgaikaṃ tasyordhvepaṭṭikābhaveth | tatsamaṃniganmaṃproktaṃ paṭṭikālakṣaṇantvidaṃ || 5.66 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   66

द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकं । द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मं ।। ५.६७ ।।
dvibhāgenatadūrdhvetu kartavyaṃpadmapaṭṭikaṃ | dvidaṇḍantukapotaṃsyā dupānasamaniganmaṃ || 5.67 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   67

शेषंप्रस्तारमानन्तु कर्तव्यंपञ्चभागिकं । एकेनपट्टिकाङ्कुर्यात्कण्ठमेकेनकारयेथ् ।। ५.६८ ।।
śeṣaṃprastāramānantu kartavyaṃpañcabhāgikaṃ | ekenapaṭṭikāṅkuryātkaṇṭhamekenakārayeth || 5.68 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   68

द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकां । एवंप्रस्तारमाख्यातं तोरणंवक्ष्यतेऽथुना ।। ५.६९ ।।
dvābhyāntadūrdhve kartavyamekāṃśenatupaṭṭikāṃ | evaṃprastāramākhyātaṃ toraṇaṃvakṣyate'thunā || 5.69 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   69

पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा । प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेथ् ।। ५.७० ।।
pāśvanyoḥpṛṣṭhataścāpi kartavyanto raṇantathā | prateruttarasīmānte toraṇasyāśrayobhaveth || 5.70 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   70

विस्तारन्तुतदर्धंस्या द्विस्तारंपञ्चभागिकं । मकरांशन्त्रियंशेन शेषंपादमितिस्मृतं ।। ५.७१ ।।
vistārantutadardhaṃsyā dvistāraṃpañcabhāgikaṃ | makarāṃśantriyaṃśena śeṣaṃpādamitismṛtaṃ || 5.71 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   71

पादान्तराग्रमधवाविस्तारन्तोरणस्यतु । पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः ।। ५.७२ ।।
pādāntarāgramadhavāvistārantoraṇasyatu | pūrvoktamevakartavyaṃ makarāṃśapramāṇataḥ || 5.72 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   72

प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणं । वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितं ।। ५.७३ ।।
pramāṇanto raṇasyoktaṃ nāsikāyāstulakṣaṇaṃ | vakṣyatetupramāṇena yathāśāstraviniścitaṃ || 5.73 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   73

गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते । निगन्मन्तुतदर्धंस्यात्त्रिपादंसममेवचा ।। ५.७४ ।।
gabhangehārdhavistāraṃ mahānāsītikīrtyate | niganmantutadardhaṃsyāttripādaṃsamamevacā || 5.74 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   74

शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकां । विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः ।। ५.७५ ।।
śikhareṣu caturdhikṣu kuryādekāntunāsikāṃ | vistārantutadardhaṃsyātka poteṣvaṣṭanāsikāḥ || 5.75 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   75

कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयते । कृत्वाप्रासादषड्भागमेकभागंविधीयते ।। ५.७६ ।।
kūṭasyalakṣaṇaṃproktaṃ kūṭaśālaṃvidhīyate | kṛtvāprāsādaṣaḍbhāgamekabhāgaṃvidhīyate || 5.76 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   76

भागेनकूटशालं स्याद्भागार्धंपञ्चमंभवेथ् । चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः ।। ५.७७ ।।
bhāgenakūṭaśālaṃ syādbhāgārdhaṃpañcamaṃbhaveth | caturguṇaṃbhavetkūyaṃ śālāsyādgopurākṛtiḥ || 5.77 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   77

शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेथ् । एकनासिकयायुक्तं पञ्जरंसमुदाहृतं ।। ५.७८ ।।
śālāvistāramānena pāśvanyonānsikābhaveth | ekanāsikayāyuktaṃ pañjaraṃsamudāhṛtaṃ || 5.78 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   78

ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः । कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मं ।। ५.७९ ।।
tataḥkaṇṭhārdhamānena śikharaṃvardhayettataḥ | kaṇṭhāddvidaṇḍamityuktaṃ śikharasyatuniganmaṃ || 5.79 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   79

निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकं । स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः ।। ५.८० ।।
niganmādvartanādbāhye vardhanantutadardhakaṃ | sthūpiṅkubhasamāyuktaṃ kuryāddaṇḍaṃvidhānataḥ || 5.80 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   80

विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं । तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः ।। ५.८१ ।।
vistārantatpramāṇena śikharantatracocyataṃ | tadūrdhvekaṇṭhamityuktaṃ phalakācatadūrdhvataḥ || 5.81 ||

Adhyaya:   Panchamo Adhyaya

Shloka :   81

क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः
krameṇakṛśatāṃ kuryādyānadantastumākṣmataḥ

Adhyaya:   Panchamo Adhyaya

Shloka :   82

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चमोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre pañcamo'dhyāyaḥ

Adhyaya:   Panchamo Adhyaya

Shloka :   83

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In